←前へ   トップへ   次へ→
                       
                       
     9. Bhāvanāsuttaṃ  
      語根 品詞 語基 意味  
      Bhāvanā  bhū 使 ā 依(属) 修習  
      suttaṃ  sīv a 経、糸  
    訳文                
     「修習経」(『相応部』47-39  
                       
                       
                       
    405-1.                
     405. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desessāmi.   
      語根 品詞 語基 意味  
      ‘‘Catunnaṃ,     
      bhikkhave,  bhikṣ u 比丘  
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処  
      bhāvanaṃ    ā 修習  
      述語 語根 品詞 活用 人称 意味  
      desessāmi.  diś 使 示す  
    訳文                
     「比丘たちよ、私は四念処の修習を教示しようと思います。  
                       
                       
                       
    405-2.                
     Taṃ suṇātha’’.   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha’’.  śru 聞く  
    訳文                
     あなたがたはそれを聞いて下さい。  
                       
                       
                       
    405-3.                
     ‘‘Katamā, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā?   
      語根 品詞 語基 意味  
      ‘‘Katamā,    代的 いずれの、どちらの  
      bhikkhave,  bhikṣ u 比丘  
      catunnaṃ     
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処  
      bhāvanā?    ā 修習  
    訳文                
     では比丘たちよ、いかなるものが四念処の修習なのでしょうか。  
                       
                       
                       
    405-4.                
     Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      satimā,  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ;    a 憂悩  
    訳文                
     比丘たちよ、ここに比丘がいる〔としましょう〕。かれは熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に対する身随観者として住します。  
                       
                       
                       
    405-5.                
     vedanāsu…pe…   
      語根 品詞 語基 意味  
      vedanāsu…pe…  vid ā 受、感受  
    訳文                
     諸受に対する……  
                       
                       
                       
    405-6.                
     citte…pe…   
      語根 品詞 語基 意味  
      citte…pe…    a  
    訳文                
     心に対する……  
                       
                       
                       
    405-7.                
     dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (405-4.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸法に対する法随観者として住します。  
                       
                       
                       
    405-8.                
     Ayaṃ kho, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho,    不変 じつに、たしかに  
      bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā’’ (405-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが四念処の修習なのです」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system