←前へ   トップへ   次へ→
                       
                       
     10. Taṇhāsuttaṃ  
      語根 品詞 語基 意味  
      Taṇhā    ā 依(属) 渇愛、愛  
      suttaṃ  sīv a 経、糸  
    訳文                
     「渇愛経」(『相応部』45-170  
                       
                       
                       
    170-1.                
     170. ‘‘Tisso imā, bhikkhave, taṇhā.   
      語根 品詞 語基 意味  
      ‘‘Tisso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      taṇhā.    ā 渇愛、愛  
    訳文                
     「比丘たちよ、これら三つの渇愛があります。  
                       
                       
                       
    170-2.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      tisso?     
    訳文                
     いかなる三か。  
                       
                       
                       
    170-3.                
     Kāmataṇhā, bhavataṇhā, vibhavataṇhā –   
      語根 品詞 語基 意味  
      Kāma    a 男中 依(与) 欲、欲楽  
      taṇhā,    ā 渇愛、愛  
      bhava  bhū a 依(与) 有、存在、生存、幸福、繁栄  
      taṇhā,    ā 渇愛、愛  
      vibhava  vi-bhū a 依(与) 非有、無有、虚無  
      taṇhā –    ā 渇愛、愛  
    訳文                
     欲愛、有愛、無有愛です。  
                       
                       
                       
    170-4.                
     imā kho, bhikkhave, tisso taṇhā.   
      語根 品詞 語基 意味  
      imā    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      tisso     
      taṇhā.    ā 渇愛、愛  
    訳文                
     比丘たちよ、これらが三つの渇愛です。  
                       
                       
                       
    170-5.                
     Imāsaṃ kho, bhikkhave, tissannaṃ taṇhānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…   
      語根 品詞 語基 意味  
      Imāsaṃ    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      tissannaṃ     
      taṇhānaṃ    ā 渇愛  
      abhiññāya  abhi-jñā ā 神通、証知、自証  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
      parikkhayāya  pari-kṣi a 遍尽、尽滅  
      pahānāya…pe…  pra-hā a 捨断  
    訳文                
     比丘たちよ、これら三つの渇愛の証知・遍知・遍尽・捨断のため……  
                       
                       
                       
    170-6.                
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      bhāvetabbo.  bhū 使 未分 a 修習されるべき  
    訳文                
     ……この八支聖道が修習されるべきです。  
                       
                       
                       
    170-7.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo?    a  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    170-8.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ…pe…  pari-nam in 変化する、向かう、結果する  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正見を修習します……  
                       
                       
                       
    170-9.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します。  
                       
                       
                       
    170-10.                
     Imāsaṃ kho, bhikkhave, tissannaṃ taṇhānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ taṇhānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… (170-5.)  
    訳文                
     比丘たちよ、これら三つの渇愛の証知・遍知・遍尽・捨断のため……  
                       
                       
                       
    170-11.                
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.   
      語根 品詞 語基 意味  
      ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ (170-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……この八支聖道が修習されるべきです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system