←前へ   トップへ   次へ→
                       
                       
     2-6. Dutiyādipācīnaninnasuttapañcakaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 有(持) 第二の、伴侶  
      ādi    i 男中 最初、初  
      pācīna    a 依(対) 東の  
      ninna  ni-nam? a 依(属) 下向の、傾ける  
      sutta  sīv a 経、糸  
      catukkaṃ    a 四の、四方、四辻  
    訳文                
     「第二の東向経」など五経(『相応部』45-128132  
                       
                       
                       
    128-1.                
     128-132. ‘‘Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      yamunā    ā 地名、ヤムナー(ガンガーの支流)  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ヤムナー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    128-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
    129-1.                
     seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (128-1.)  
      aciravatī    ī 地名、アチラヴァティー  
    訳文                
     「たとえば比丘たちよ、アチラヴァティー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    129-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (128-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
    130-1.                
     seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (128-1.)  
      sarabhū    ū 地名、サラブー  
    訳文                
     「たとえば比丘たちよ、サラブー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    130-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (128-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
    131-1.                
     seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (128-1.)  
      mahī    ī 地名、マヒー  
    訳文                
     「たとえば比丘たちよ、マヒー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    131-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (128-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
    132-1.                
     seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ –   
      語根 品詞 語基 意味  
      seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
          代的 (関係代名詞)  
      kāci    代的 何らかの、何者であれ  
      imā   代的 これ  
      mahā    ant 大きい  
      nadiyo,    ī  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     「たとえば比丘たちよ、何であれこれら大河というもの、すなわち、  
                       
                       
                       
    132-2.                
     gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      gaṅgā,    ā 地名、ガンガー  
      yamunā,    ā 地名、ヤムナー(ガンガーの支流)  
      aciravatī,    ī 地名、アチラヴァティー  
      sarabhū,    ū 地名、サラブー  
      mahī,    ī 地名、マヒー  
      sabbā    名形 代的 中→女 すべて  
          代的 それら、彼女ら  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     ガンガー、ヤムナー、アチラヴァティー、サラブー、マヒー、それらはすべて、東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    132-3.                
     evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bhāvento  bhū 使 現分 a 修習する  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    132-4.                
     Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (132-3.)  
    訳文                
     では比丘たちよ、いかに比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    132-5.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninnaṃ  ni-nam? a 下降の、傾いた、低い  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇaṃ  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāraṃ…pe…    a 男→女 傾斜、坂道  
    訳文                
     比丘たちよ、ここに比丘は、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある正見を修習します……  
                       
                       
                       
    132-6.                
     sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninnaṃ  ni-nam? a 下降の、傾いた、低い  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇaṃ  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāraṃ.    a 傾斜、坂道  
    訳文                
     涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある正定を修習します。  
                       
                       
                       
    132-7.                
     Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (132-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのです」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system