←前へ   トップへ   次へ→
                       
                       
     2-6. Dutiyādisamuddaninnasuttapañcakaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 有(持) 第二の、伴侶  
      ādi    i 男中 最初、初  
      samudda    a 依(対) 海、大洋  
      ninna  ni-nam? a 依(属) 下向の、傾ける  
      sutta  sīv a 経、糸  
      catukkaṃ    a 四の、四方、四辻  
    訳文                
     「第二の海向経」など五経(『相応部』45-110114  
                       
                       
                       
    110-1.                
     110. ‘‘Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      yamunā    ā 地名、ヤムナー(ガンガーの支流)  
      nadī    ī  
      samudda    a 依(対) 海、大洋  
      ninnā  ni-nam? a 下向の、傾ける  
      samudda    a 依(対) 海、大洋  
      poṇā  nam a 傾斜の、傾いた  
      samudda    a 有(対) 海、大洋  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ヤムナー河は海へ向かい、海へ傾き、海への傾斜あるものです。  
                       
                       
                       
    110-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
     dutiyaṃ.  
      語根 品詞 語基 意味  
      dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
                       
    111-1.                
     111. ‘‘Seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā; (110-1.)  
      aciravatī    ī 地名、アチラヴァティー  
    訳文                
     「たとえば比丘たちよ、アチラヴァティー海へ向かい、海へ傾き、海への傾斜あるものです。  
                       
                       
                       
    111-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (110-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
     tatiyaṃ.  
      語根 品詞 語基 意味  
      tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
                       
    112-1.                
     112. ‘‘Seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā; (110-1.)  
      sarabhū    ū 地名、サラブー  
    訳文                
     「たとえば比丘たちよ、サラブー河は海へ向かい、海へ傾き、海への傾斜あるものです。  
                       
                       
                       
    112-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (110-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
     catutthaṃ.  
      語根 品詞 語基 意味  
      catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
                       
    113-1.                
     113. ‘‘Seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā; (110-1.)  
      mahī    ī 地名、マヒー  
    訳文                
     「たとえば比丘たちよ、マヒー河は海へ向かい、海へ傾き、海への傾斜あるものです。  
                       
                       
                       
    113-2.                
     evameva kho, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu…pe… (110-2.)  
    訳文                
     まさにそのように、比丘たちよ、比丘は……  
                       
                       
                       
     pañcamaṃ.  
      語根 品詞 語基 意味  
      pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
                       
    114-1.                
     114. ‘‘Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ –   
      語根 品詞 語基 意味  
       ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
          代的 (関係代名詞)  
      kāci    代的 何らかの、何者であれ  
      imā   代的 これ  
      mahā    ant 大きい  
      nadiyo,    ī  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     「たとえば比丘たちよ、何であれこれら大河というもの、すなわち、  
                       
                       
                       
    114-2.                
     gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;   
      語根 品詞 語基 意味  
      gaṅgā,    ā 地名、ガンガー  
      yamunā,    ā 地名、ヤムナー(ガンガーの支流)  
      aciravatī,    ī 地名、アチラヴァティー  
      sarabhū,    ū 地名、サラブー  
      mahī,    ī 地名、マヒー  
      sabbā    名形 代的 中→女 すべて  
          代的 それら、彼女ら  
      samudda    a 依(対) 海、大洋  
      ninnā  ni-nam? a 下向の、傾ける  
      samudda    a 依(対) 海、大洋  
      poṇā  nam a 傾斜の、傾いた  
      samudda    a 有(対) 海、大洋  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     ガンガー、ヤムナー、アチラヴァティー、サラブー、マヒー、それらはすべて、海へ向かい、海へ傾き、海への傾斜あるものです。  
                       
                       
                       
    114-3.                
     evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bhāvento  bhū 使 現分 a 修習する  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    114-4.                
     Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (114-3.)  
    訳文                
     では比丘たちよ、いかに比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    114-5.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinaya    a 有(持) 律、調伏  
      pariyosānaṃ  pari-ava-sā a 中→女 終結、完了  
      dosa    a 依(属) 瞋恚  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 中→女 終結、完了  
      moha    a 依(属) 愚痴  
      vinaya    a 有(持)  
      pariyosānaṃ…pe…  pari-ava-sā a 中→女 終結、完了  
    訳文                
     比丘たちよ、ここに比丘は、貪欲の調伏をもって完成とし、瞋恚の調伏をもって完成とし、愚痴の調伏をもって完成とする正見を修習します……  
                       
                       
                       
    114-6.                
     sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 中→男 終結、完了  
      dosa    a 依(属) 瞋恚  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 中→男 終結、完了  
      moha    a 依(属) 愚痴  
      vinaya    a 有(持)  
      pariyosānaṃ.  pari-ava-sā a 中→男 終結、完了  
    訳文                
     貪欲の調伏をもって完成とし、瞋恚の調伏をもって完成とし、愚痴の調伏をもって完成とする正定を修習します。  
                       
                       
                       
    114-7.                
     Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (114-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのです」  
                       
                       
                       
     Chaṭṭhaṃ. (Rāgavinayadvādasakī dutiyakī samuddaninnanti).  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
    メモ                
     ・( )内はおおまかには「「海向〔経〕」〔などの〕、貪欲の調伏〔という説明による〕、二番目の十二経」といった意味合いか。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system