←前へ   トップへ   次へ→
                       
                       
     2. Rūpasuttaṃ  
      語根 品詞 語基 意味  
      Rūpa    a 依(属) 色、物質、肉体、形相  
      suttaṃ  sīv a 経、糸  
    訳文                
     「色経」(『相応部』26-2  
                       
                       
                       
    313-1.                
     313. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    313-2.                
     ‘‘Yo kho, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      rūpānaṃ    a 色、物質、肉体、形相  
      uppādo  ud-pad a 生起、生  
      ṭhiti  sthā i 止住、住立  
      abhinibbatti  abhi-nir-vṛt i 生起、再生、転生  
      pātubhāvo,    a 明顕、顕現、出現  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      uppādo,  ud-pad a 生起、生  
      rogānaṃ    a 病、疾病  
      ṭhiti,  sthā i 止住、住立  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo.    a 明顕、顕現、出現  
    訳文                
     「比丘たちよ、諸々の〈色〉の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    313-3.                
     Yo saddānaṃ…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      saddānaṃ…    a 音、声、語  
    訳文                
     諸々の〈声〉の……  
                       
                       
                       
    313-4.                
     yo gandhānaṃ…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      gandhānaṃ…    a  
    訳文                
     諸々の〈香〉の……  
                       
                       
                       
    313-5.                
     yo rasānaṃ…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      rasānaṃ…    a 味、汁、作用、実質  
    訳文                
     諸々の〈味〉の……  
                       
                       
                       
    313-6.                
     yo phoṭṭhabbānaṃ…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      phoṭṭhabbānaṃ…  spṛś 名未分 a 触、所触、触れられるべきもの  
    訳文                
     諸々の〈触〉の……  
                       
                       
                       
    313-7.                
     yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. (313-2.)  
      dhammānaṃ  dhṛ a 男中  
    訳文                
     「比丘たちよ、諸々の〈法〉の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    313-8.                
     Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo.   
      語根 品詞 語基 意味  
      Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. (313-2.)  
      ca,    不変 と、また、そして、しかし  
      nirodho  ni-rudh 受 a 滅、滅尽  
      vūpasamo  vi-upa-śam a 寂静、静止  
      atthaṅgamo,  gam a 滅没  
    訳文                
     しかして比丘たちよ、諸々の〈色〉の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です。  
                       
                       
                       
    313-9.                
     Yo saddānaṃ…   
      語根 品詞 語基 意味  
      Yo saddānaṃ… (313-3.)  
    訳文                
     諸々の〈声〉の……  
                       
                       
                       
    313-10.                
     yo gandhānaṃ…   
      語根 品詞 語基 意味  
      yo gandhānaṃ… (313-4.)  
    訳文                
     諸々の〈香〉の……  
                       
                       
                       
    313-11.                
     yo rasānaṃ…   
      語根 品詞 語基 意味  
      yo rasānaṃ… (313-5.)  
    訳文                
     諸々の〈味〉の……  
                       
                       
                       
    313-12.                
     yo phoṭṭhabbānaṃ…   
      語根 品詞 語基 意味  
      yo phoṭṭhabbānaṃ… (313-6.)  
    訳文                
     諸々の〈触〉の……  
                       
                       
                       
    313-13.                
     yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ (313-8.)  
      dhammānaṃ  dhṛ a 男中  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかして比丘たちよ、諸々の〈法〉の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system