←前へ   トップへ   次へ→
                       
                       
     10. Dutiyachandarāgasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の欲貪経」(『相応部』23-10  
    メモ                
     ・『相応部』22-112「第二の欲断経」にパラレル。そちらのメモも見よ。  
                       
                       
                       
    169-1.                
     169. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    169-2.                
     Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnaṃ  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmantaṃ    ant 尊者、具寿  
      rādhaṃ    a 人名、ラーダ  
      bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者ラーダへ、世尊はこう仰った。  
                       
                       
                       
    169-3.                
     ‘‘rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.   
      語根 品詞 語基 意味  
      ‘‘rūpe    a 色、物質、肉体、形相  
      kho,    不変 じつに、たしかに  
      rādha,    a 人名、ラーダ  
      yo    代的 (関係代名詞)  
      chando    a 欲、意欲、志欲  
      yo    代的 (関係代名詞)  
      rāgo  raj a 貪、貪欲、染  
          代的 (関係代名詞)  
      nandī  nand ī 歓喜、喜悦  
          代的 (関係代名詞)  
      taṇhā,    ā 渇愛、愛  
      ye    代的 (関係代名詞)  
      upaya  upa-i a 接近、近著、牽引  
      upādānā  upa-ā-dā a 中(男) 取、取著  
      cetaso  cit as  
      adhiṭṭhāna  adhi-sthā a 確立、依処、住著、偏見  
      abhinivesa  abhi-ni-viś a 執持、現貪  
      anusayā,  anu-śī a 随眠、煩悩  
      te    代的 それら、彼ら  
      述語 語根 品詞 活用 人称 意味  
      pajahatha.  pra-hā 捨てる、捨断する  
    訳文                
     「ラーダよ、あなたがたは〈色〉に対する欲求、貪欲、歓喜、〈渇愛〉、近著と取著、心の住著、執持、随眠、それらを捨断しなさい。  
                       
                       
                       
    169-4.                
     Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      taṃ    代的 それ  
      rūpaṃ    a 色、物質、肉体、形相  
      pahīnaṃ  pra-hā 過分 a 捨てられた  
      述語 語根 品詞 活用 人称 意味  
      bhavissati  bhū ある、なる  
      語根 品詞 語基 意味  
      ucchinna  ud-chid 過分 a 有(持) 断たれた  
      mūlaṃ    a  
      tāla    a 有(持) ターラ樹、棕櫚  
      avatthu  a-vas u 依(対) 基礎なき  
      kataṃ  kṛ 過分 a なされた  
      anabhāvaṃ    a 非有、虚無  
      kataṃ  kṛ 過分 a なされた  
      āyatiṃ    i 副対 未来に  
      anuppāda  an-ud-pad a 有(属) 無生  
      dhammaṃ.  dhṛ a 男中  
    訳文                
     そのように捨断されたその〈色〉は、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない性質のものとなることでしょう。  
                       
                       
                       
    169-5.                
     Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.   
      語根 品詞 語基 意味  
      Vedanāya  vid ā 受、感受、苦痛  
      yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. (169-3.)  
    訳文                
     〈受〉に対する欲求、貪欲、歓喜、〈渇愛〉、近著と取著、心の住著、執持、随眠、それらを捨断しなさい。  
                       
                       
                       
    169-6.                
     Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
          代的 それ、彼女  
      vedanā  vid ā 受、感受、苦痛  
      pahīnā  pra-hā 過分 a 捨てられた、捨断された  
      述語 語根 品詞 活用 人称 意味  
      bhavissati  bhū ある、なる  
      語根 品詞 語基 意味  
      ucchinna  ud-chid 過分 a 有(持) 断たれた  
      mūlā    a 中→女  
      tāla    a 有(持) ターラ樹、棕櫚  
      avatthu  a-vas u 依(対) 基礎なき  
      katā  kṛ 過分 a なされた  
      anabhāvaṃ    a 非有、虚無  
      katā  kṛ 過分 a なされた  
      āyatiṃ    i 副対 未来に  
      anuppāda  an-ud-pad a 有(属) 無生  
      dhammā.  dhṛ a 男中→女  
    訳文                
     そのように捨断されたその〈受〉は、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない性質のものとなることでしょう。  
                       
                       
                       
    169-7.                
     Saññāya…   
      語根 品詞 語基 意味  
      Saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉に対する……  
                       
                       
                       
    169-8.                
     saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.   
      語根 品詞 語基 意味  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
      yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. (169-3.)  
    訳文                
     〈諸行〉に対する欲求、貪欲、歓喜、〈渇愛〉、近著と取著、心の住著、執持、随眠、それらを捨断しなさい。  
                       
                       
                       
    169-9.                
     Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      te    代的 それら、彼ら  
      saṅkhārā  saṃ-kṛ a 行、為作、潜勢力、現象  
      pahīnā  pra-hā 過分 a 捨てられた、捨断された  
      述語 語根 品詞 活用 人称 意味  
      bhavissanti  bhū ある、なる  
      語根 品詞 語基 意味  
      ucchinna  ud-chid 過分 a 有(持) 断たれた  
      mūlā    a 中→男  
      tāla    a 有(持) ターラ樹、棕櫚  
      avatthu  a-vas u 依(対) 基礎なき  
      katā  kṛ 過分 a なされた  
      anabhāvaṃ    a 非有、虚無  
      katā  kṛ 過分 a なされた  
      āyatiṃ    i 副対 未来に  
      anuppāda  an-ud-pad a 有(属) 無生  
      dhammā.  dhṛ a 男中  
    訳文                
     そのように捨断されたその〈諸行〉は、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない性質のものとなることでしょう。  
                       
                       
                       
    169-10.                
     Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.   
      語根 品詞 語基 意味  
      Viññāṇe  vi-jñā a  
      yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. (169-3.)  
    訳文                
     〈識〉に対する欲求、貪欲、歓喜、〈渇愛〉、近著と取著、心の住著、執持、随眠、それらを捨断しなさい。  
                       
                       
                       
    169-11.                
     Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti.   
      語根 品詞 語基 意味  
      Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’n (169-4.)  
      viññāṇaṃ  vi-jñā a  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     そのように捨断され、根を断たれたその〈識〉は、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない性質のものとなることでしょう。  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Rādhasaṃyuttassa paṭhamo vaggo.  
      語根 品詞 語基 意味  
      Rādha    a 依(属) 人名、ラーダ  
      saṃyuttassa  saṃ-yuj 過分 a 結ばれた、結合した  
      paṭhamo    a 第一の、最初の  
      vaggo.    a 章、品  
    訳文                
     〔『相応部』「蘊篇」〕「ラーダ相応」「第一品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Māro satto bhavanetti, pariññeyyā samaṇā duve;  
      語根 品詞 語基 意味  
      Māro  mṛ a 魔、死魔  
      satto    a 有情、衆生  
      bhava  bhū a 依(対) 有、存在、生存、幸福、繁栄  
      netti,  i 指導、導くもの  
      pariññeyyā  pari-jñā 未分 a 遍知されるべき  
      samaṇā  śram a 沙門  
      duve;     
    訳文                
     ♪「死魔〔経〕」、「有情〔経〕」、「有導〔経〕」、「所遍知〔経〕」、二つの「沙門〔経〕」、  
                       
                       
                       
     Sotāpanno arahā ca, chandarāgāpare duveti.  
      語根 品詞 語基 意味  
      Sotāpanno  sru, ā-pad? a 流れに入った、預流  
      arahā  arh 名現分 ant 阿羅漢、応供  
      ca,    不変 と、また、そして、しかし  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 貪、貪欲、染  
      apare    代的 後の、次の、他の、さらに  
      duve     
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「預流〔経〕」、「阿羅漢〔経〕」、さらに二つの「欲貪〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system