←前へ   トップへ   次へ→
                       
                       
     3. Tatiyasamudayadhammasuttaṃ  
      語根 品詞 語基 意味  
      Tatiya    a 第三の  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhamma  dhṛ a 男中 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第三の生起法経」(『相応部』22-128  
                       
                       
                       
    128-1.                
     128. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe…   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputto    a 人名、サーリプッタ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      bārāṇasiyaṃ    ī 地名、バーラーナシー  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      isipatane    a 地名、イシパタナ  
      migadāye…pe…    a 鹿野苑  
    訳文                
     あるとき、尊者サーリプッタと尊者マハーコッティカは、バーラーナシーのイシパタナ鹿野苑に住していた……  
                       
                       
                       
    128-2.                
     ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者マハーコッティカは、尊者サーリプッタへこう言った。  
                       
                       
                       
    128-3.                
     ‘‘‘vijjā, vijjā’ti, āvuso sāriputta, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘vijjā  vid ā 明智  
      vijjā’  vid ā 明智  
      ti,    不変 と、といって、かく、このように、ゆえに  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     「友、サーリプッタよ、『明智、明智』といわれます。  
                       
                       
                       
    128-4.                
     Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?  
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      vijjā,  vid ā 明智  
      kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      ca    不変 と、また、そして、しかし  
      vijjā  vid ā 依(対) 明智  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友よ、いったい何が明智であり、どれだけをもって明智に至った者となるのでしょうか」  
                       
                       
                       
    128-5.                
     ‘‘Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     「友よ、ここに聞をそなえた聖者の弟子が、生起の性質ある〈色〉を『生起の性質ある〈色〉だ』と如実に了知し、  
                       
                       
                       
    128-6.                
     vayadhammaṃ rūpaṃ…pe…   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ…pe…    a 色、物質、肉体、形相  
    訳文                
     衰亡の性質ある〈色〉を……  
                       
                       
                       
    128-7.                
     samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti yathābhūtaṃ pajānāti; (128-5.)  
    訳文                
     生起と衰亡の性質ある〈色〉を『生起と衰亡の性質ある〈色〉だ』と如実に了知し、  
                       
                       
                       
    128-8.                
     samudayadhammaṃ vedanaṃ…pe…   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ…pe…  vid ā 受、感受、苦痛  
    訳文                
     生起の性質ある〈受〉を……  
                       
                       
                       
    128-9.                
     samudayavayadhammā vedanā …   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中→女  
      vedanā …  vid ā 受、感受、苦痛  
    訳文                
     ……『生起と衰亡の性質ある〈受〉だ』と……  
                       
                       
                       
    128-10.                
     samudayadhammaṃ saññaṃ…pe…   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      saññaṃ…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     生起の性質ある〈想〉を……  
                       
                       
                       
    128-11.                
     samudayadhamme saṅkhāre…   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhamme  dhṛ a 男中  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     生起の性質ある〈諸行〉を……  
                       
                       
                       
    128-12.                
     vayadhamme saṅkhāre…   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     衰亡の性質ある〈諸行〉を……  
                       
                       
                       
    128-13.                
     samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti yathābhūtaṃ pajānāti. (128-5.)  
    訳文                
     生起と衰亡の性質ある〈諸行〉を『生起と衰亡の性質ある〈諸行〉だ』と如実に了知し、  
                       
                       
                       
    128-14.                
     Samudayadhammaṃ viññāṇaṃ…   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     生起の性質ある〈識〉を……  
                       
                       
                       
    128-15.                
     vayadhammaṃ viññāṇaṃ…   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     衰亡の性質ある〈識〉を……  
                       
                       
                       
    128-16.                
     samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      viññāṇaṃ  vi-jñā a  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      viññāṇa’n  vi-jñā a  
      ti yathābhūtaṃ pajānāti. (128-5.)  
    訳文                
     生起と衰亡の性質ある〈識〉を『生起と衰亡の性質ある〈識〉だ』と如実に了知する〔とします〕。  
                       
                       
                       
    128-17.                
     Ayaṃ vuccatāvuso, vijjā;   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati  vac 受 いわれる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      vijjā;  vid ā 明智  
    訳文                
     友よ、これが明智といわれるのであり、  
                       
                       
                       
    128-18.                
     ettāvatā ca vijjāgato hotī’’ti.   
      語根 品詞 語基 意味  
      ettāvatā    不変 これだけ、この範囲で  
      ca    不変 と、また、そして、しかし  
      vijjā  vid ā 依(対) 明智  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これだけをもって明智に至った者となるのです」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system