←前へ   トップへ   次へ→
                       
                       
    225-1.                
     225. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhūmija,    a 人名、ブーミジャ  
      puriso    a 人、男  
      tela    a 依(対)  
      atthiko    a 希求する、欲求する  
      tela    a 依(対)  
      gavesī  a-iṣ in 求める、探求する  
      tela    a 依(与)  
      pariyesanaṃ  pari-iṣ a 遍求  
      caramāno  car 現分 a 行く  
      vālikaṃ    ā  
      doṇiyā    ī 木桶  
      述語 語根 品詞 活用 人称 意味  
      ākiritvā  ā-kṝ 散布する、撒く  
      語根 品詞 語基 意味  
      udakena    a  
      paripphosakaṃ  pari-pruṣ a 副対 よく降り注いで  
      paripphosakaṃ  pari-pruṣ a 副対 よく降り注いで  
      述語 語根 品詞 活用 人称 意味  
      pīḷeyya.  pīḍ 圧迫する、加害する  
    訳文                
     例えばブーミジャよ、油を欲し、油を探し、油を求めて行く男が、砂を木桶に撒いて水をよく降り注いで圧迫したとします。  
                       
                       
                       
    225-2.                
     Āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañ  ā-śī ā 希望、願望、意欲  
      ce    不変 もし、たとえ  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      karitvā  kṛ なす  
      語根 品詞 語基 意味  
      vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, (225-1.)  
      abhabbo  a-bhū 未分 a 不可能な  
      telassa    a  
      adhigamāya;  adhi-gam a 到達、証得  
    訳文                
     もし意欲をなして、砂を木桶に撒いて水をよく降り注いで圧迫しても、彼は油を得ることはできません。  
                       
                       
                       
    225-3.                
     anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya;   
      語根 品詞 語基 意味  
      an   不変 (否定の接頭辞)  
      āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; (225-2.)  
    訳文                
     もし無意欲をなして、砂を木桶に撒いて水をよく降り注いで圧迫しても、彼は油を得ることはできません。  
                       
                       
                       
    225-4.                
     āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya;   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; (225-2, 3.)  
      ca    不変 と、また、そして、しかし  
    訳文                
     もし意欲をなし、かつ無意欲をなして、砂を木桶に撒いて水をよく降り注いで圧迫しても、彼は油を得ることはできません。  
                       
                       
                       
    225-5.                
     nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya.   
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      āsaṃ nāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. (225-2, 3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、砂を木桶に撒いて水をよく降り注いで圧迫しても、彼らは油を得ることができません。  
                       
                       
                       
    225-6.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      kissa    代的 何、誰  
      hetu?  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
    訳文                
     それはなぜか。  
                       
                       
                       
    225-7.                
     Ayoni hesā, bhūmija, telassa adhigamāya.   
      語根 品詞 語基 意味  
      Ayoni  yoni  i 非如理  
      hi    不変 じつに、なぜなら  
      esā,    代的 これ  
      bhūmija,    a 人名、ブーミジャ  
      telassa    a  
      adhigamāya.  adhi-gam a 到達、証得  
    訳文                
     ブーミジャよ、なぜならこれは、油を得るための原因ではないからです。  
                       
                       
                       
    225-8.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhūmija,    a 人名、ブーミジャ  
      ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci    代的 何らかの、何者であれ  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhino  dṛś i 女→男 見、見解、意見  
      micchā    不変 邪、よこしま、邪悪  
      saṅkappā  saṃ-kḷp a 思惟、思念  
      micchā    不変 邪、よこしま、邪悪  
      vācā  vac ā 女→男 言葉、語  
      micchā    不変 邪、よこしま、邪悪  
      kammantā  kṛ a 業、作業、業務、家業、職業  
      micchā    不変 邪、よこしま、邪悪  
      ājīvā  ā-jīv a 活命、命、生活  
      micchā    不変 邪、よこしま、邪悪  
      vāyāmā    a 精進、勤  
      micchā    不変 邪、よこしま、邪悪  
      satī  smṛ i 女→男 念、憶念、正念  
      micchā    不変 邪、よこしま、邪悪  
      samādhino  saṃ-ā-dhā i 定、三昧、精神集中  
      te    代的 それら、彼ら  
      āsañ  ā-śī ā 希望、願望、意欲  
      ce    不変 もし、たとえ  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      karitvā  kṛ なす  
      語根 品詞 語基 意味  
      brahmacariyaṃ  bṛh, car a 梵行  
      述語 語根 品詞 活用 人称 意味  
      caranti,  car 行ずる  
      語根 品詞 語基 意味  
      abhabbā  a-bhū 未分 a 不可能な  
      phalassa  phal a 果、結果  
      adhigamāya;  adhi-gam a 到達、証得  
    訳文                
     まさにそのように、ブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、邪見者、邪思惟者、邪語者、邪業者、邪命者、邪精進者、邪念者、邪定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    225-9.                
     anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      an   不変 (否定の接頭辞)  
      āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; (225-8.)  
    訳文                
     もし無意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    225-10.                
     āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; (225-8, 9.)  
      ca    不変 と、また、そして、しかし  
    訳文                
     もし意欲をなし、かつ無意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    225-11.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      āsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. (225-8, 9.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できないのです。  
                       
                       
                       
    225-12.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    225-13.                
     Ayoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, phalassa adhigamāya. (225-7.)  
      phalassa    a  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因ではないからです。  
                       
                       
                       
    225-14.                
     ‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñcheyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno (225-1.)  
      khīra    a 依(対) 乳、牛乳  
      khīra    a 依(与) 乳、牛乳  
      gāviṃ    ī 牝牛  
      taruṇa    a 有(持) 若い、幼い  
      vacchaṃ    a 男→女 仔牛  
      visāṇato    a 角、象牙  
      述語 語根 品詞 活用 人称 意味  
      āviñcheyya.  ā-vyadh 廻る、振り回す、行く、近づく、整える、引く  
    訳文                
     例えばブーミジャよ、牛乳を欲し、牛乳を探し、牛乳を求めて行く男が幼い仔牛を連れた牝牛の角を引っ張るとします。  
                       
                       
                       
    225-15.                
     Āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya;   
      語根 品詞 語基 意味  
      gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya; (225-2, 14.)  
      khīrassa    a 乳、牛乳  
    訳文                
     もし意欲をなして、幼い仔牛を連れた牝牛の角を引っ張っても、彼は牛乳を得ることはできません。  
                       
                       
                       
    225-16.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    225-17.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    225-18.                
     nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya. (225-5, 15.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、幼い仔牛を連れた牝牛の角を引っ張っても、彼は牛乳を得ることはできません。  
                       
                       
                       
    225-19.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    225-20.                
     Ayoni hesā, bhūmija, khīrassa adhigamāya.   
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, khīrassa adhigamāya. (225-7, 15.)  
    訳文                
     ブーミジャよ、なぜならこれは、牛乳を得るための原因ではないからです。  
                       
                       
                       
    225-21.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… (225-8.)  
    訳文                
     まさにそのように、ブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、邪見者……  
                       
                       
                       
    225-22.                
     micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; (225-8.)  
    訳文                
     ……邪定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    225-23.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    225-24.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    225-25.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. (225-11.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できないのです。  
                       
                       
                       
    225-26.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    225-27.                
     Ayoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, phalassa adhigamāya.(225-13.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因ではないからです。  
                       
                       
                       
    226-1.                
     226. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā matthena [manthena (sī.), mattena (ka.)] āviñcheyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno (225-1.)  
      navanīta    a 依(対) 酥、生酥  
      navanīta    a 依(与) 酥、生酥  
      語根 品詞 語基 意味  
      udakaṃ    a  
      kalase    a 水瓶  
      述語 語根 品詞 活用 人称 意味  
      āsiñcitvā  ā-sic 注ぐ、散水する  
      語根 品詞 語基 意味  
      matthena    a 攪拌器  
      述語 語根 品詞 活用 人称 意味  
      āviñcheyya.  ā-vyadh 廻る、振り回す、行く、近づく、整える、引く  
    訳文                
     例えばブーミジャよ、酥を欲し、酥を探し、酥を求めて行く男が、水を水瓶に注いで攪拌機でかき混ぜるとします。  
                       
                       
                       
    226-2.                
     Āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya; (225-2, 226-1.)  
      navanītassa    a 酥、生酥  
    訳文                
     もし意欲をなして、水を水瓶に注いで攪拌機でかき混ぜても、彼は酥を得ることはできません。  
                       
                       
                       
    226-3.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    226-4.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    226-5.                
     nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya. (225-5, 226-2.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、水を水瓶に注いで攪拌機でかき混ぜても、彼は酥を得ることはできません。  
                       
                       
                       
    226-6.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    226-7.                
     Ayoni hesā, bhūmija, navanītassa adhigamāya.   
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, navanītassa adhigamāya. (225-20, 226-2.)  
    訳文                
     ブーミジャよ、なぜならこれは、酥を得るための原因ではないからです。  
                       
                       
                       
    226-8.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… (225-8.)  
    訳文                
     まさにそのように、ブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、邪見者……  
                       
                       
                       
    226-9.                
     micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; (225-8.)  
    訳文                
     ……邪定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    226-10.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    226-11.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    226-12.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. (225-11.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できないのです。  
                       
                       
                       
    226-13.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    226-14.                
     Ayoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, phalassa adhigamāya.(225-13.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因ではないからです。  
                       
                       
                       
    226-15.                
     ‘‘Seyyathāpi, bhūmija, puriso aggitthiko [aggatthiko (sī.)] aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya [abhimattheyya (syā. kaṃ. pī. ka.)].   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno (225-1.)  
      aggi    i 依(対)  
      aggi    i 依(与)  
      allaṃ    a 濡れた、新鮮な、生の  
      kaṭṭhaṃ    a 薪木、木片  
      sasnehaṃ  sa-snih a 湿潤ある  
      uttarāraṇiṃ    i, ī 鑽木  
      述語 語根 品詞 活用 人称 意味  
      ādāya  ā-dā 取る  
      abhimantheyya.  abhi-manth 破砕する、摩擦で火を起こす  
    訳文                
     例えばブーミジャよ、火を欲し、火を探し、火を求めて行く男が、生の、湿り気ある木片を、鑽木を取って摩擦したとします。  
    メモ                
     ・『中部』36「大サッチャカ経」などにパラレル。  
                       
                       
                       
    226-16.                
     Āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya; (225-2, 226-15.)  
      aggissa    i  
    訳文                
     もし意欲をなして、生の、湿り気ある木片を、鑽木を取って摩擦しても、彼は火を得ることはできません。  
                       
                       
                       
    226-17.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    226-18.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    226-19.                
     nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. (225-5, 226-16.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、生の、湿り気ある木片を、鑽木を取って摩擦しても、彼は酥を得ることはできません。  
                       
                       
                       
    226-20.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    226-21.                
     Ayoni hesā, bhūmija, aggissa adhigamāya.   
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, aggissa adhigamāya. (225-20, 226-16.)  
    訳文                
     ブーミジャよ、なぜならこれは、火を得るための原因ではないからです。  
                       
                       
                       
    226-22.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… (225-8.)  
    訳文                
     まさにそのように、ブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、邪見者……  
                       
                       
                       
    226-23.                
     micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; (225-8.)  
    訳文                
     ……邪定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得できず、  
                       
                       
                       
    226-24.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    226-25.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    226-26.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. (225-11.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できないのです。  
                       
                       
                       
    226-27.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    226-28.                
     Ayoni hesā, bhūmija, phalassa adhigamāya.   
      語根 品詞 語基 意味  
      Ayoni hesā, bhūmija, phalassa adhigamāya.(225-13.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因ではないからです。  
                       
                       
                       
    226-29.                
     Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (225-8.)  
      sammā    不変 正しい、正しく  
      bhabbā  bhū 未分 a 可能である  
    訳文                
     ブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、正見者、正思惟者、正語者、正業者、正命者、正精進者、正念者、正定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    226-30.                
     anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (225-9, 226-29.)  
    訳文                
     もし無意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    226-31.                
     āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (225-10, 226-29.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    226-32.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. (225-11, 226-29.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できるのです。  
                       
                       
                       
    226-33.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    226-34.                
     Yoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Yoni    i 胎、子宮、起源、原因  
      hesā, bhūmija, phalassa adhigamāya.(225-13.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因だからです。  
                       
                       
                       
    227-1.                
     227. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. (225-1.)  
      tela    a 依(属) 油、胡麻油  
      piṭṭhaṃ    a  
    訳文                
     例えばブーミジャよ、油を欲し、油を探し、油を求めて行く男が、胡麻の粉を木桶に撒いて水をよく降り注いで圧迫したとします。  
                       
                       
                       
    227-2.                
     Āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya; (225-2, 226-29, 227-1.)  
    訳文                
     もし意欲をなして、胡麻の粉を木桶に撒いて水をよく降り注いで圧迫しても、彼は油を得ることができます。  
                       
                       
                       
    227-3.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    227-4.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    227-5.                
     nevāsaṃ nānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. (225-5, 227-2.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、胡麻の粉を木桶に撒いて水をよく降り注いで圧迫しても、彼らは油を得ることができます。  
                       
                       
                       
    227-6.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    227-7.                
     Yoni hesā, bhūmija, telassa adhigamāya.   
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, telassa adhigamāya. (225-7, 226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、油を得るための原因だからです。  
                       
                       
                       
    227-8.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… (225-8, 226-29.)  
    訳文                
     まさにそのようにブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、正見者……  
                       
                       
                       
    227-9.                
     sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (226-29.)  
    訳文                
     ……正定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    227-10.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    227-11.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    227-12.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. (226-32.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できるのです。  
                       
                       
                       
    227-13.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    227-14.                
     Yoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, phalassa adhigamāya. (226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因だからです。  
                       
                       
                       
    227-15.                
     ‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñcheyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñcheyya. (225-14.)  
      thanato    a 乳房  
    訳文                
     例えばブーミジャよ、牛乳を欲し、牛乳を探し、牛乳を求めて行く男が幼い仔牛を連れた牝牛の乳房を引っ張るとします。  
                       
                       
                       
    227-16.                
     Āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya; (227-2, 15.)  
    訳文                
     もし意欲をなして、幼い仔牛を連れた牝牛の乳房を引っ張っても、彼は牛乳を得ることができます。  
                       
                       
                       
    227-17.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    227-18.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    227-19.                
     nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya. (225-5, 227-16.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、幼い仔牛を連れた牝牛の乳房を引っ張っても、彼は牛乳を得ることができます。  
                       
                       
                       
    227-20.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    227-21.                
     Yoni hesā, bhūmija, khīrassa adhigamāya.   
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, khīrassa adhigamāya. (225-20, 226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、牛乳を得るための原因だからです。  
                       
                       
                       
    227-22.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… (227-8.)  
    訳文                
     まさにそのようにブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、正見者……  
                       
                       
                       
    227-23.                
     sammāsamādhino te āsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      sammāsamādhino te āsañcepi karitvā…pe… (226-29.)  
    訳文                
     ……正定者たちであれば、もし意欲をなして……  
                       
                       
                       
    227-24.                
     anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā…pe… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    227-25.                
     āsañca anāsañcepi karitvā…pe…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā…pe… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    227-26.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. (226-32.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できるのです。  
                       
                       
                       
    227-27.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    227-28.                
     Yoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, phalassa adhigamāya. (226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因だからです。  
                       
                       
                       
    228-1.                
     228. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñcheyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñcheyya. (226-1.)  
      dadhiṃ    i 酪、ヨーグルト  
    訳文                
     例えばブーミジャよ、酥を欲し、酥を探し、酥を求めて行く男が、酪を水瓶に注いで攪拌機でかき混ぜるとします。  
                       
                       
                       
    228-2.                
     Āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya;   
      語根 品詞 語基 意味  
      Āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya; (227-2, 228-1.)  
    訳文                
     もし意欲をなして、酪を水瓶に注いで攪拌機でかき混ぜても、彼は酥を得ることができます。  
                       
                       
                       
    228-3.                
     anāsañcepi karitvā…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    228-4.                
     āsañca anāsañcepi karitvā…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    228-5.                
     nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya. (225-5, 228-2.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、酪を水瓶に注いで攪拌機でかき混ぜても、彼は酥を得ることができます。  
                       
                       
                       
    228-6.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    228-7.                
     Yoni hesā, bhūmija, navanītassa adhigamāya.   
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, navanītassa adhigamāya. (226-7, 34.)  
    訳文                
     ブーミジャよ、なぜならこれは、酥を得るための原因だからです。  
                       
                       
                       
    228-8.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… (227-8.)  
    訳文                
     まさにそのようにブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、正見者……  
                       
                       
                       
    228-9.                
     sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (226-29.)  
    訳文                
     ……正定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    228-10.                
     anāsañcepi karitvā…   
      語根 品詞 語基 意味  
      anāsañcepi karitvā… (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    228-11.                
     āsañca anāsañcepi karitvā …   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā … (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    228-12.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. (226-32.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できるのです。  
                       
                       
                       
    228-13.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    228-14.                
     Yoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, phalassa adhigamāya. (226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因だからです。  
                       
                       
                       
    228-15.                
     ‘‘Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya; ( ) [(bhabbo aggissa adhigamāya) (sabbattha)] āsañcepi karitvā…   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya; āsañcepi karitvā… (225-2, 226-15.)  
      sukkhaṃ  śuṣ 過分 a 乾いた、乾燥した  
      koḷāpaṃ    a 生気なき、空洞ある  
    訳文                
     例えばブーミジャよ、火を欲し、火を探し、火を求めて行く男が、乾燥し、潤いを無くした木片を、鑽木を取って摩擦したとします。もし意欲をなし……  
                       
                       
                       
    228-16.                
     anāsañcepi karitvā..   
      語根 品詞 語基 意味  
      anāsañcepi karitvā.. (225-3.)  
    訳文                
     もし無意欲をなし……  
                       
                       
                       
    228-17.                
     āsañca anāsañcepi karitvā…   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā… (225-4.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして……  
                       
                       
                       
    228-18.                
     nevāsaṃ nānāsañcepi karitvā sukkha kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā sukkha kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. (227-5, 228-15.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして、乾燥し、潤いを無くした木片を、鑽木を取って摩擦しても、彼らは火を得ることができます。  
                       
                       
                       
    228-19.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    228-20.                
     Yoni hesā, bhūmija, aggissa adhigamāya.   
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, aggissa adhigamāya. (226-21, 34.)  
    訳文                
     ブーミジャよ、なぜならこれは、火を得るための原因だからです。  
                       
                       
                       
    228-21.                
     Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe…   
      語根 品詞 語基 意味  
      Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… (227-8.)  
    訳文                
     まさにそのようにブーミジャよ、およそいかなる沙門たちあるいは婆羅門たちであれ、正見者……  
                       
                       
                       
    228-22.                
     sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (226-29.)  
    訳文                
     ……正定者たちであれば、もし意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    228-23.                
     anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (226-30.)  
    訳文                
     もし無意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    228-24.                
     āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya;   
      語根 品詞 語基 意味  
      āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; (226-31.)  
    訳文                
     もし意欲をなし、かつ無意欲をなして梵行を行じても、彼らは果を証得し、  
                       
                       
                       
    228-25.                
     nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya.   
      語根 品詞 語基 意味  
      nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. (226-32.)  
    訳文                
     もし意欲をなさず、かつ無意欲をなさずして梵行を行じても、彼らは果を証得できるのです。  
                       
                       
                       
    228-26.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (225-6.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    228-27.                
     Yoni hesā, bhūmija, phalassa adhigamāya.  
      語根 品詞 語基 意味  
      Yoni hesā, bhūmija, phalassa adhigamāya. (226-34.)  
    訳文                
     ブーミジャよ、なぜならこれは、果を証得するための原因だからです。  
                       
                       
                       
    228-28.                
     ‘‘Sace kho taṃ, bhūmija, jayasenassa rājakumārassa imā catasso upamā paṭibhāyeyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā’’ti.   
      語根 品詞 語基 意味  
      ‘‘Sace    不変 もし  
      kho    不変 じつに、たしかに  
      taṃ,    代的 あなた  
      bhūmija,    a 人名、ブーミジャ  
      jayasenassa    a 人名、ジャヤセーナ  
      rāja    an 依(属)  
      kumārassa    a 童子  
      imā    代的 これら  
      catasso     
      upamā    ā 譬喩  
      述語 語根 品詞 活用 人称 意味  
      paṭibhāyeyyuṃ  prati-bhā 現れる、明らかとなる  
      語根 品詞 語基 意味  
      anacchariyaṃ    a 副対 希有ならぬ、不思議ならぬ  
      te    代的 あなた  
      jayaseno    a 人名、ジャヤセーナ  
      rāja    an 依(属)  
      kumāro    a 童子  
      述語 語根 品詞 活用 人称 意味  
      pasīdeyya,  pra-sad 浄信する、喜ぶ  
      語根 品詞 語基 意味  
      pasanno  pra-sad 過分 a 明浄の、浄信の  
      ca    不変 と、また、そして、しかし  
      te    代的 あなた  
      pasanna  pra-sad 過分 a 明浄の、浄信の  
      ākāraṃ  ā-kṛ a 行相  
      述語 語根 品詞 活用 人称 意味  
      kareyyā’’  kṛ なす  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ブーミジャよ、もしあなたにジャヤセーナ王子のためのこれら四つの譬喩が明らかとなっていたならば、ジャヤセーナ王子は何の不思議もなく、あなたによって浄信し、浄信した彼はあなたへ浄信のすがたをなしたことでしょうに」  
    メモ                
     ・前経にパラレル。  
                       
                       
                       
    228-29.                
     ‘‘Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi bhagavanta’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kuto    不変 どこから、いかなる理由で  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      maṃ,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      jayasenassa rājakumārassa imā catasso upamā (228-28.)  
      述語 語根 品詞 活用 人称 意味  
      paṭibhāyissanti  prati-bhā 現れる、明らかとなる  
      語根 品詞 語基 意味  
      anacchariyā    a 希有ならぬ、不思議ならぬ  
      pubbe    不変 前に、以前に  
      assuta  a-śru a 有(持) 未聞の  
      pubbā,    代的 前の、先の、昔の  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      bhagavanta’’n    ant 世尊  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しかし尊者よ、どのようにすれば、あたかも世尊に〔明らかとなった〕如く、私にジャヤセーナ王子のためのこれら四つの不思議な、過去に聞いたことのない譬喩が明らかとなったでしょうか」  
    メモ                
     ・これも前経にパラレルな文。ただ、前経では質問のニュアンスであったのに対し、ここでは謙譲の反語表現になっているように思われる。  
                       
                       
                       
    228-30.                
     Idamavoca bhagavā.   
      語根 品詞 語基 意味  
      Idam    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca  vac いう  
      語根 品詞 語基 意味  
      bhagavā.    ant 世尊  
    訳文                
     世尊はこう仰った。  
                       
                       
                       
    228-31.                
     Attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti.  
      語根 品詞 語基 意味  
      Attamano  man a 心に適う、適意の、悦意の  
      āyasmā    ant 尊者、具寿  
      bhūmijo    a 人名、ブーミジャ  
      bhagavato    ant 世尊  
      bhāsitaṃ  bhāṣ 名過分 a いった、言説、所説  
      述語 語根 品詞 活用 人称 意味  
      abhinandī  abhi-nand 歓喜する  
      語根 品詞 語基 意味  
      ti.   不変 と、といって、かく、このように、ゆえに  
    訳文                  
     心に適った尊者ブーミジャは、世尊の所説へ歓喜した。  
                       
                       
                       
    228-32.                
     Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Bhūmija    a 依(属) 人名、ブーミジャ  
      suttaṃ  sīv a 経、糸  
      niṭṭhitaṃ  nih-sthā 過分 a 完了した、終わった  
      chaṭṭhaṃ.    a 第六の  
    訳文                
     〔『中部』「後分五十篇」「空性品」〕第六〔経〕「ブーミジャ経」おわり。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system