←前へ   トップへ   次へ→
                       
                       
    155-1.                
     155. ‘‘Puna caparaṃ, bhikkhave, bhikkhu vivicceva kāmehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      vivicca  vi-vic 不変 離れて、遠離して(viviccatiの連続体)  
      eva    不変 まさに、のみ、じつに  
      kāmehi…pe…    a 欲、愛欲、欲念、欲情、欲楽  
    訳文                
     さらにまた比丘たちよ、比丘は、欲から遠離し……  
    訳文                
     ・四念処の一つである身随観と四禅が並記されている。四念処と九次第定とはいずれもニカーヤに頻出する中核的修習でありながら両者の関係について説く教典は希少であるため、この記述は重要である。  
                       
                       
                       
    155-2.                
     paṭhamaṃ jhānaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      paṭhamaṃ    a 初の、第一の  
      jhānaṃ  dhyai a  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  vi-hṛ 住する  
    訳文                
     ……初禅に達して住します。  
                       
                       
                       
    155-3.                
     So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      imam   代的 これ  
      eva    不変 まさに、のみ、じつに  
      kāyaṃ    a  
      vivekajena  vi-vic, jan a 遠離、独処より生じた  
      pīti   i 喜、喜悦  
      sukhena    名形 a  
      述語 語根 品詞 活用 人称 意味  
      abhisandeti  abhi-syand 使 等流させる、充たす  
      parisandeti  pari-syand 使 回流させる、水を充たす、湿らせる  
      paripūreti  pari-pṝ 使 完成させる、遍く充たす  
      parippharati,  pari-sphur 遍満する、行き渡る  
      語根 品詞 語基 意味  
      na   不変 ない  
      assa    代的 これ、かれ  
      kiñci    代的 何らかの、何者であれ  
      sabbāvato    ant すべての、全部  
      kāyassa    a  
      vivekajena  vi-vic, jan a 遠離、独処より生じた  
      pīti   i 喜、喜悦  
      sukhena    名形 a  
      apphuṭaṃ  a-spṛś a 触れない  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     かれは、じつにその身を、遠離より生じた喜楽によって浸し、潤し、充たし、遍満させます。彼の全身のどこであれ、遠離より生じた喜楽によって触れられないところはありません。  
                       
                       
                       
    155-4.                
     Seyyathāpi, bhikkhave, dakkho nhāpako [nahāpako (sī. syā. kaṃ. pī.)] vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni [nahānīyacuṇṇāni (sī. syā. kaṃ. pī.)] ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nhānīyapiṇḍi [sāssa nahānīyapiṇḍī (sī. syā. kaṃ. pī.)] snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca pagghariṇī;   
      語根 品詞 語基 意味  
      Seyyathā   不変 たとえば、その如き  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      dakkho    名形 a 中→男 巧みな、有能、熟練  
      nhāpako  snā 使 a 助浴者、浴僕  
          不変 あるいは  
      nhāpaka snā 使 a 依(属) 助浴者、浴僕  
      antevāsī  ante-vas in 内住者、住み込み弟子、近侍  
          不変 あるいは  
      kaṃsa   a 依(属) 青銅、銅、銅貨幣、銅鑼  
      thāle    a 皿、盤  
      nhānīya snā a 入浴用の  
      cuṇṇāni  carv 名過分 a 砕かれた、砕末、粉末 →粉石けん  
      述語 語根 品詞 活用 人称 意味  
      ākiritvā  ā-kīr 散布する  
      語根 品詞 語基 意味  
      udakena    a  
      paripphosakaṃ    不変 よく降り注いで  
      paripphosakaṃ    不変 よく降り注いで  
      述語 語根 品詞 活用 人称 意味  
      sanneyya,  saṃ-nī こねる  
      語根 品詞 語基 意味  
        代的 それ  
      ayaṃ    代的 これ  
      nhānīya snā a 入浴用の  
      piṇḍi    ī 丸、球、団  
      sneha snih a 依(具) 湿潤、愛情、愛執、親愛  
      anugatā  abu-gam 過分 a 随行した、従った、犠牲となった、苦しんだ  
      sneha snih a 依(具) 湿潤、愛情、愛執、親愛  
      paretā  para-ā-i 過分 a 打ち勝たれた、負けた  
      santara   a 有(相) 内ある、内部の  
      bāhirā    a 外の、外部の  
      phuṭā  sphur 過分 a 遍満した、浸透した、広がった  
      snehena  snih a 湿潤、愛情、愛執、親愛  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pagghariṇī.    ī 漏出  
    訳文                
     比丘たちよ、たとえば、熟練の助浴者あるいは助浴者の弟子が、銅皿に粉石けんを振りまいて、水をよく注いでこねたとしましょう。するとその石けんの塊は、徐々に潤い、湿気を染み込ませ、内にも外にも湿気を行きわたらせて、しかも〔水気を〕漏出させません。  
                       
                       
                       
    155-5.                
     evameva kho, bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati;   
      語根 品詞 語基 意味  
      evam   不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘、(特に男性の)出家者  
      imam   代的 これ  
      eva    不変 まさに、のみ、じつに  
      kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; (155-3.)  
    訳文                
     比丘たちよ、じつにそのように、比丘はその身を、遠離より生じた喜楽によって浸し、潤し、充たし、遍満させます。  
                       
                       
                       
    155-6.                
     nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. (155-3.)  
    訳文                
     彼の全身のどこであれ、遠離より生じた喜楽によって触れないところはありません。  
                       
                       
                       
    155-7.                
     Tassa evaṃ appamattassa…pe…   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      evaṃ    不変 このように、かくの如き  
      appamattassa…pe…    a 不放逸の  
    訳文                
     そのような不放逸の……  
                       
                       
                       
    155-8.                
     evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti.  
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      kāya    a 依(対)  
      gatā  gam 過分 a 行った、達した、関係した  
      satiṃ  smṛ i 念、憶念、正念 →身至念  
      述語 語根 品詞 活用 人称 意味  
      bhāveti.  bhū 使 修習する  
    訳文                
     ……比丘たちよ、比丘はこのようにも身至念を修習するのです。  
                       
                       
                       
    155-9.                
     ‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna   不変 さらに、ふたたび  
      ca   不変 と、また、そして、しかし  
      aparaṃ,   代的 副対 後の、次の、他の、さらに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu bhikṣ u 比丘、(特に男性の)出家者  
      vitakka   a  
      vicārānaṃ vi-car a  
      vūpasamā…pe…  vi-upa-śam a 寂静、寂滅、寂止  
    訳文                
     さらにまた比丘たちよ、比丘は、尋と伺の寂止のゆえに……  
                       
                       
                       
    155-10.                
     dutiyaṃ jhānaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      dutiyaṃ    名形 a 男→中 第二の  
      jhānaṃ  dhyai a  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  vi-hṛ 住する  
    訳文                
     ……第二禅に達して住します。  
                       
                       
                       
    155-11.                
     So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati;   
      語根 品詞 語基 意味  
      So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; (155-3.)  
      samādhijena saṃ-ā-dhā, jan a 三昧より生じた  
    訳文                
     かれは、じつにその身を、三昧より生じた喜楽によって浸し、潤し、充たし、遍満させます。  
                       
                       
                       
    155-12.                
     nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. (155-3, 11.)  
    訳文                
     彼の全身のどこであれ、三昧より生じた喜楽によって触れられないところはありません。  
                       
                       
                       
    155-13.                
     Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako [ubbhitodako (syā. kaṃ. ka.)].   
      語根 品詞 語基 意味  
      ‘‘Seyyathā   不変 たとえば、その如き  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      udaka   a 依(属)  
      rahado    a 池、湖、沼  
      gambhīro    a 深い  
      ubbhida ud-bhid a 有(持) わき出る  
      udako    a  
    訳文                
     比丘たちよ、またたとえば、水のわき出る深い湖があり、  
                       
                       
                       
    155-14.                
     Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na pacchimāya disāya udakassa āyamukhaṃ na uttarāya disāya udakassa āyamukhaṃ na dakkhiṇāya disāya udakassa āyamukhaṃ;   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      na    不変 ない  
      eva   不変 まさに、のみ、じつに  
      述語 語根 品詞 活用 人称 意味  
      assa as ある  
      語根 品詞 語基 意味  
      puratthimāya    a 東方の  
      disāya  diś ā 方角、方位、四方  
      udakassa    a  
      āya ā-i a 依(属) 入来、収益、増益、税金  
      mukhaṃ    a 口、入口、門、顔、面、前面、頂点  
      na    不変 ない  
      pacchimāya    a 西の、後の、最後の  
      disāya  diś ā 方角、方位、四方  
      udakassa    a  
      āya ā-i a 依(属) 入来、収益、増益、税金  
      mukhaṃ    a 口、入口、門、顔、面、前面、頂点  
      na    不変 ない  
      uttarāya    代的 北の、より上の  
      disāya  diś ā 方角、方位、四方  
      udakassa    a  
      āya ā-i a 依(属) 入来、収益、増益、税金  
      mukhaṃ    a 口、入口、門、顔、面、前面、頂点  
      na    不変 ない  
      dakkhiṇāya    名形 代的 中→女 右の、南方の、巧みな  
      disāya  diś ā 方角、方位、四方  
      udakassa    a  
      āya ā-i a 依(属) 入来、収益、増益、税金  
      mukhaṃ;    a 口、入口、門、顔、面、前面、頂点  
    訳文                
     じつにそこには、東方に入水口がなく、西方に入水口がなく、北方に入水口がなく、南方に水口がないとしましょう。  
                       
                       
                       
    155-15.                
     devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya;   
      語根 品詞 語基 意味  
      devo    a 神、天、陛下  
      ca    不変 と、また、そして、しかし  
      na    不変 ない  
      kālena   a 副具  
      kālaṃ    a 副対 時 →時々に  
      sammā   不変 正しい、正しく  
      dhāraṃ    ā 水流 →驟雨  
      述語 語根 品詞 活用 人称 意味  
      anuppaveccheyya.  anu-pra-yam 与える、渡す、贈呈する  
    訳文                
     また神が時々に驟雨を降らせることもないとします。  
                       
                       
                       
    155-16.                
     atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa;   
      語根 品詞 語基 意味  
      atha    不変 ときに、また  
      kho    不変 じつに、たしかに  
      tamhā   不変 それより、それゆえ  
      eva    不変 まさに、のみ、じつに  
      udaka   a 依(属)  
      rahadā    a 池、湖、沼  
      sītā    ā 冷たい  
      vāri   i 依(属)  
      dhārā    ā 水流  
      述語 語根 品詞 活用 人称 意味  
      ubbhijjitvā  ud-bhid 破り出る、わき出る、芽生える  
      語根 品詞 語基 意味  
      tam   代的 それ、彼、彼女  
      eva    不変 まさに、のみ、じつに  
      udaka   a 依(属)  
      rahadaṃ    a 池、湖、沼  
      sītena    a 冷たい  
      vārinā    i  
      述語 語根 品詞 活用 人称 意味  
      abhisandeyya  abhi-syand 使 等流させる、充たす  
      parisandeyya  pari-syand 使 回流させる、水を充たす、湿らせる  
      paripūreyya  pari-pṝ 使 完成させる、遍く充たす  
      paripphareyya,  pari-sphur 遍満する、行き渡る  
      語根 品詞 語基 意味  
      na   不変 ない  
      assa    代的 これ、かれ  
      kiñci    代的 何らかの、何者であれ  
      sabbāvato    ant すべての、全部  
      udaka   a 依(属)  
      rahadassa    a 池、湖、沼  
      sītena    a 冷たい  
      vārinā    i  
      apphuṭaṃ  a-spṛś a 触れない  
      述語 語根 品詞 活用 人称 意味  
      assa.  as ある、存在する  
    訳文                
     ときに、じつにその湖より冷たい水流がわき出て、まさにその湖を、冷水によって浸し、潤し、充たし、遍満させたとすると、その湖すべてのどこにも、冷水に触れられない所は存在しないでしょう。  
                       
                       
                       
    155-17.                
     evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. (15-5, 11, 12.)  
    訳文                
     比丘たちよ、じつにそのように、比丘はその身を、三昧より生じた喜楽によって浸し、潤し、充たし、遍満させます。彼の全身のどこであれ、三昧より生じた喜楽によって触れないところはありません。  
                       
                       
                       
    155-18.                
     Tassa evaṃ appamattassa…pe…   
      語根 品詞 語基 意味  
      Tassa evaṃ appamattassa…pe… (155-7.)  
    訳文                
     そのような不放逸の……  
                       
                       
                       
    155-19.                
     evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti.  
      語根 品詞 語基 意味  
      evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (155-8.)  
    訳文                
     ……比丘たちよ、比丘はこのようにも身至念を修習するのです。  
                       
                       
                       
    155-20.                
     ‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, bhikkhu (155-9.)  
      pītiyā   i 喜、喜悦  
      ca   不変 と、また、そして、しかし  
      virāgā…pe…  vi-raj a 離貧、離、遠離、離欲、離貧者  
    訳文                
     さらにまた比丘たちよ、比丘は、喜の遠離ゆえに……  
                       
                       
                       
    155-21.                
     tatiyaṃ jhānaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      tatiyaṃ   a 第三  
      jhānaṃ dhyai a  
      述語 語根 品詞 活用 人称 意味  
      upasampajja upa-saṃ-pad 到達する、成就する、具足する  
      viharati. vi-hṛ 住する  
    訳文                
     ……第三禅に達して住します。  
                       
                       
                       
    155-22.                
     So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. (155-3.)  
      nippītikena   a 無喜の  
    訳文                
     かれは、じつにその身を、喜なき楽によって浸し、潤し、充たし、遍満させます。彼の全身のどこであれ、喜なき楽によって触れられないところはありません。  
                       
                       
                       
    155-23.                
     Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni [abhisandāni parisandāni (ka.)] paripūrāni paripphuṭāni, nāssa [na nesaṃ (?)] kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa;   
      語根 品詞 語基 意味  
      Seyyathā   不変 たとえば、その如き  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      uppaliniyaṃ    ī 青蓮池  
          不変 あるいは  
      paduminiyaṃ    ī 紅蓮池  
          不変 あるいは  
      puṇḍarīkiniyaṃ    ī 白蓮池  
          不変 あるいは  
      api   不変 〜もまた、けれども、たとえ  
      ekaccāni    代的 或る、或る一部の、或る一類の  
      uppalāni    a 青蓮  
          不変 あるいは  
      padumāni    a 紅蓮  
          不変 あるいは  
      puṇḍarīkāni    a 白蓮  
          不変 あるいは  
      udake    a  
      jātāni  jan 過分 a 生じた  
      udake    a  
      saṃvaḍḍhāni  saṃ-vṛdh 過分 a 成長した  
      udaka   a 依(奪)  
      anuggatāni  an-ud-gam 過分 a 上昇しない、上行しない  
      anto   不変 内の  
      nimugga ni-majj 過分 a 潜った、沈んだ  
      posīni,  puṣ in 養育する、被養の  
      tāni    代的 それら  
      yāva    不変 〜まで、限りの、間は  
      ca    不変 と、また、そして、しかし  
      aggā    a 男中 第一、最高、最上、首位、頂点  
      yāva    不変 〜まで、限りの、間は  
      ca    不変 と、また、そして、しかし  
      mūlā    a 根,根本  
      sītena    a 冷たい  
      vārinā    i  
      abhisannāni  abhi-syand 使 過分 a 等流させられた、充たされた  
      parisannāni  pari-syand 使 過分 a 回流させられた、水を充たされた、湿らされた  
      paripūrāni  pari-pṝ 使 過分 a 完成させられた、遍く充たされた  
      paripphuṭāni  pari-sphur 過分 a 遍満された、行き渡られた  
      na   不変 ない  
      assa    代的 これ、かれ  
      kiñci    代的 何らかの、何者であれ  
      sabbāvataṃ    ant すべての、全部  
      uppalānaṃ    a 青蓮  
          不変 あるいは  
      padumānaṃ    a 紅蓮  
          不変 あるいは  
      puṇḍarīkānaṃ    a 白蓮  
          不変 あるいは  
      sītena    a 冷たい  
      vārinā    i  
      apphuṭaṃ  a-spṛś a 触れない  
      述語 語根 品詞 活用 人称 意味  
      assa;  as ある、存在する  
    訳文                
     比丘たちよ、またたとえば、青蓮池、紅蓮池、あるいは白蓮池で、とある青蓮、紅蓮、あるいは白蓮が、水中に生じ、水中で成長し、水面より伸びず中に潜ったまま育成した〔ならば〕、それらは頭から根に至るまで、冷水に浸され、潤され、充たされ、遍満され、それら全ての青蓮、紅蓮、あるいは白蓮のどこであれ、冷水によって触れられないところはありません。  
                       
                       
                       
    155-24.                
     evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. (155-5, 22.)  
    訳文                
     比丘たちよ、じつにそのように、比丘はその身を、喜なき楽によって浸し、潤し、充たし、遍満させます。彼の全身のどこであれ、喜なき楽に触れないところはありません。  
                       
                       
                       
    155-25.                
     Tassa evaṃ appamattassa…pe…   
      語根 品詞 語基 意味  
      Tassa evaṃ appamattassa…pe… (155-7.)  
    訳文                
     そのような不放逸の……  
                       
                       
                       
    155-26.                
     evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti.  
      語根 品詞 語基 意味  
      evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (155-8.)  
    訳文                
     ……比丘たちよ、比丘はこのようにも身至念を修習するのです。  
                       
                       
                       
    155-27.                
     ‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, bhikkhu (155-9.)  
      sukhassa   名形 a 楽、楽の  
      ca   不変 と、また、そして、しかし  
      pahānā pra-hā a 捨、断、捨断、捨離  
      dukkhassa   名形 a 苦、苦の  
      ca   不変 と、また、そして、しかし  
      pahānā…pe…  pra-hā a 捨、断、捨断、捨離  
    訳文                
     さらにまた比丘たちよ、比丘は、楽の捨ゆえ……  
                       
                       
                       
    155-28.                
     catutthaṃ jhānaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      catutthaṃ    a 第四  
      jhānaṃ  dhyai a  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  vi-hṛ 住する  
    訳文                
     ……第四禅に達して住します。  
                       
                       
                       
    155-29.                
     So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti;   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      imam   代的 これ  
      eva    不変 まさに、のみ、じつに  
      kāyaṃ    a  
      parisuddhena  pari-śudh 過分 a 清浄の  
      cetasā  cit as  
      pariyodātena  pari-ava-dā 過分 a 浄化した、清白の、すぐれた  
      述語 語根 品詞 活用 人称 意味  
      pharitvā  sphar ひろげる、拡充する、普遍化する  
      語根 品詞 語基 意味  
      nisinno  ni-sad 過分 a 坐った  
      述語 語根 品詞 活用 人称 意味  
      hoti;  bhū ある、存在する  
    訳文                
     じつにかれはその身を、清浄で清白な心で充たして坐します。  
                       
                       
                       
    155-30.                
     nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      na   不変 ない  
      assa    代的 これ、かれ  
      kiñci    代的 何らかの、何者であれ  
      sabbāvato    ant すべての、全部  
      kāyassa    a  
      parisuddhena  pari-śudh 過分 a 清浄の  
      cetasā  cit as  
      pariyodātena  pari-ava-dā 過分 a 浄化した、清白の、すぐれた  
      apphuṭaṃ  a-spṛś a 触れない  
      述語 語根 品詞 活用 人称 意味  
      hoti. bhū ある、存在する  
    訳文                
     彼の全身のどこであれ、清浄で清白な心に触れられないところは存在しません。  
                       
                       
                       
    155-31.                
     Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā   不変 たとえば、その如き  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      puriso    a 人間、男  
      odātena    a 白い、白色の  
      vatthena  vas a 衣、衣服、衣装  
      sasīsaṃ    a 男中 副対 真っ逆さまに、頭ごと  
      述語 語根 品詞 活用 人称 意味  
      pārupitvā  pra-vṛ 着る、着衣する、被う  
      語根 品詞 語基 意味  
      nisinno  ni-sad 過分 a 坐った  
      述語 語根 品詞 活用 人称 意味  
      assa,  as ある、存在する  
      語根 品詞 語基 意味  
      na   不変 ない  
      assa    代的 これ、かれ  
      kiñci    代的 何らかの、何者であれ  
      sabbāvato    ant すべての、全部  
      kāyassa    a  
      odātena    a 白い、白色の  
      vatthena  vas a 衣、衣服、衣装  
      apphuṭaṃ  a-spṛś a 触れない  
      述語 語根 品詞 活用 人称 意味  
      assa;  as ある、存在する  
    訳文                
     比丘たちよ、またたとえば、〔とある〕男が白衣を頭からかぶって坐ったとします。彼の全身のどこであれ、白衣に触れないところは存在しないでしょう。  
                       
                       
                       
    155-32.                
     evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. (155-5, 29.)  
    訳文                
     比丘たちよ、じつにそのように、比丘はその身を、清浄で清白な心で充たして坐します。彼の全身のどこであれ、清浄で清白な心に触れられないところは存在しません。  
                       
                       
                       
    155-33.                
     Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti.   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      evaṃ    不変 このように、かくの如き  
      appamattassa    a 不放逸の  
      ātāpino  ā-tap in 熱心の、正勤の  
      pahita  pra-dhā 過分 a 有(持) 熱心な、努めた  
      attassa    a 自分  
      viharato  vi-hṛ 現分 ant 住する  
      ye    代的 (関係代名詞)  
      gehasitā    a 在家の  
      sara    a 憶念の、念の  
      saṅkappā  saṃ-kḷp a 思念、思惟  
      te    代的 それら、彼ら  
      述語 語根 品詞 活用 人称 意味  
      pahīyanti.  pra-hā 受 捨てられる  
    訳文                
     そのような不放逸の、正勤の、自ら努めて住する彼には、およそ在家的な念と思惟、それらが捨てられます。  
                       
                       
                       
    155-34.                
     Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati ekodi hoti samādhiyati.   
      語根 品詞 語基 意味  
      Tesaṃ    代的 それら、彼ら  
      pahānā  pra-hā a 捨断  
      ajjhattam    a 内に、自己に  
      eva    不変 まさに、のみ、じつに  
      cittaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      santiṭṭhati,  saṃ-sthā 住立する  
      sannisīdati  saṃ-ni-sad 静まる  
      語根 品詞 語基 意味  
      ekodi    i 専一の、一点の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる  
      samādhiyati.  saṃ-ā-dhā 受 定められる、統一される、入定する  
    訳文                
     それらの捨断により、内なる心が住立し、静まり、専一となり、統一されます。  
                       
                       
                       
    155-35.                
     Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti.  
      語根 品詞 語基 意味  
      Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (155-8.)  
    訳文                
     比丘たちよ、比丘はこのようにも身至念を修習するのです。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system