←前へ   トップへ   次へ→
                       
                       
    408-1.                
     408. ‘‘Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti.   
      語根 品詞 語基 意味  
      ‘‘Tiṇṇaṃ     
      kho    不変 じつに、たしかに  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhikkhave,  bhikṣ u 比丘  
      sannipātā  saṃ-ni-pat a 集合、結合、和合  
      gabbhassa    a 母胎、胎児  
      avakkanti  ava-kram i 来下、下生、顕現、入胎、来生  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     また比丘たちよ、三者の和合より胎児の来下があります。  
    メモ                
     ・あるいはgabbhassaを与格で取って「母胎への来下」か。  
                       
                       
                       
    408-2.                
     Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      mātā    ar  
      pitaro    ar  
      ca    不変 と、また、そして、しかし  
      sannipatitā  saṃ-ni-pat 過分 a 集合した、結合した、和合した  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      mātā    ar  
      ca    不変 と、また、そして、しかし  
      na    不変 ない  
      utunī    ī 月経婦、受胎期にある女性  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      gandhabbo    a 乾達婆、ガンダッバ  
      ca    不変 と、また、そして、しかし  
      na    不変 ない  
      paccupaṭṭhito  prati-upa-sthā 過分 a 現れた、現起した  
      hoti,  同上  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど  
      gabbhassa    a 母胎、胎児  
      avakkanti  ava-kram i 来下、下生、顕現、入胎、来生  
      hoti.  同上  
    訳文                
     ここに、母父が和合し、しかし母が受胎期になく、ガンダッバが現れていないならば、胎児の来下は起こりません。  
    メモ                
     ・ここで唐突に出るガンダッバとは何か。ここでは天の楽神という意味ではなく神霊、精霊、もっと言えば前生の身体から抜け出た霊体といったニュアンスなのであろう。ガンダッバは「香食」などとも訳されるが、『倶舎論』における「中有」も香を食するとされており、おそらく無関係であるまい。  
     ・先に述べたとおり、ニカーヤ中では〈識〉が死体より出て母胎に入るという記述がしばしば現れるが、ここで「識」の語を使ってしまうと、サーティの謬説を容認してしまうような表現と取られかねないため、ガンダッバと換言したのかもしれない。  
                       
                       
                       
    408-3.                
     Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.   
      語根 品詞 語基 意味  
      Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. (408-2.)  
    訳文                
     ここに、母父が和合し、母が受胎期であり、しかしガンダッバが現れていないならば、胎児の来下は起こりません。  
                       
                       
                       
    408-4.                
     Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti –   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti – (408-2.)  
    訳文                
     比丘たちよ、母父が和合し、しかし母が受胎期であり、ガンダッバが現れているならば、それゆえ、  
                       
                       
                       
    408-5.                
     evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti.   
      語根 品詞 語基 意味  
      evaṃ    不変 このように、かくの如き  
      tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. (408-1.)  
    訳文                
     そのように、三者の和合より胎児の来下があるのです。  
                       
                       
                       
    408-6.                
     Tamenaṃ, bhikkhave, mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ [garumbhāraṃ (sī. pī.)].   
      語根 品詞 語基 意味  
      Tamenaṃ,    不変 ただちに、やがて  
      bhikkhave,  bhikṣ u 比丘  
      mātā    ar  
      nava    副対  
          不変 あるいは  
      dasa    副対  
          不変 あるいは  
      māse    a 副対  
      gabbhaṃ    a 母胎、胎児  
      kucchinā    i 女(男中) 腹、胎宮  
      述語 語根 品詞 活用 人称 意味  
      pariharati  pari-hṛ 運ぶ、守る、隠す、世話する  
      語根 品詞 語基 意味  
      mahatā    ant 大きい  
      saṃsayena    a 疑惑、疑念、憂慮、心配  
      garu    名形 u 重い、尊重すべき  
      bhāraṃ.  bhṛ a 荷、重荷、荷物  
    訳文                
     比丘たちよ、やがて母は、九あるいは十ヶ月の間、重荷たる胎児を、大きな心配りをもってお腹に守ります。  
    メモ                
     ・kucchināは正しくはkucchiyāのはずである。  
                       
                       
                       
    408-7.                
     Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ.   
      語根 品詞 語基 意味  
      Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ. (408-6.)  
      navannaṃ     
          不変 あるいは  
      dasannaṃ     
          不変 あるいは  
      māsānaṃ    a  
      accayena  ati-i a 副具 経過、死去、過ぎてから  
      述語 語根 品詞 活用 人称 意味  
      vijāyati  vi-jan 生む、出産する  
    訳文                
     比丘たちよ、やがて母は、九あるいは十ヶ月の間が過ぎて、重荷たる胎児を出産します。  
                       
                       
                       
    408-8.                
     Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti.   
      語根 品詞 語基 意味  
      Tamenaṃ    不変 ただちに、やがて  
      jātaṃ  jan 過分 a 生まれた  
      samānaṃ  as 現分 a ある、なる  
      sakena    a 自分の  
      lohitena    名形 a 赤い、血  
      述語 語根 品詞 活用 人称 意味  
      poseti.  puṣ 養う、育てる  
    訳文                
     そして、生まれてきたものを自分の血で養います。  
                       
                       
                       
    408-9.                
     Lohitañhetaṃ, bhikkhave, ariyassa vinaye yadidaṃ mātuthaññaṃ.   
      語根 品詞 語基 意味  
      Lohitañ    名形 a 赤い、血  
      hi    不変 じつに、なぜなら  
      etaṃ,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      ariyassa    名形 a 聖なる、聖者  
      vinaye  vi-nī a  
      yadidaṃ    不変 すなわち  
      mātu    ar 依(属)  
      thaññaṃ.    a 母乳  
    訳文                
     なんとなれば比丘たちよ、血というこれは、聖者の律においてはすなわち母乳であるのです。  
    メモ                
     ・はじめから母乳と言わず、このような言い回しをする意図は何であろうか。  
                       
                       
                       
    408-10.                
     Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Sa    代的 それ、彼  
      kho    不変 じつに、たしかに  
      so,    代的 それ、彼  
      bhikkhave,  bhikṣ u 比丘  
      kumāro    a 童子  
      vuddhim  vṛdh i 増長、増大、繁栄  
      anvāya  anu-i 不変 従って、随従して  
      indriyānaṃ    a 根、感覚器官  
      paripākam  pari-pac a 遍熟、破壊  
      anvāya  anu-i 不変 従って、随従して  
      yāni    代的 (関係代名詞)  
      tāni    代的 それら  
      kumārakānaṃ    a 童子  
      kīḷāpanakāni    a 遊戯  
      tehi    代的 それら、彼ら  
      述語 語根 品詞 活用 人称 意味  
      kīḷati,  kṛīd 遊ぶ、戯れる  
      語根 品詞 語基 意味  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     そして比丘たちよ、その童子は、成長に従い、感覚器官の成熟に従って、およそ童子のための遊戯、それらによって戯れます。  
                       
                       
                       
    408-11.                
     vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ.   
      語根 品詞 語基 意味  
      vaṅkakaṃ    a 小鋤、鋤遊び  
      ghaṭikaṃ    ā 棒打ち遊び  
      mokkhacikaṃ  muc? a 逆立ち、宙返り  
      ciṅgulakaṃ    a 男中 風車遊び  
      patta pat? a 有(属) 羽、葉  
      āḷhakaṃ   a 男中 升 →升遊び  
      rathakaṃ    a 車遊び  
      dhanukaṃ.    a 弓遊び  
    訳文                
     鋤遊び、棒打ち遊び、逆立ち、風車遊び、升遊び、車遊び、弓遊びを。  
    メモ                
     ・これらは「梵網経」【中戒】に出る。  
                       
                       
                       
    408-12.                
     Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti –   
      語根 品詞 語基 意味  
      Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya (408-10.)  
      pañcahi     
      kāma    a 男中 依(属) 欲、欲楽  
      guṇehi    a 徳/種類 →五妙欲、五種欲  
      samappito  saṃ-ṛ 使 過分 a 引き渡された、与えられた、具備した、所有する  
      samaṅgī    in 具足した  
      bhūto  bhū 過分 a 存在した  
      述語 語根 品詞 活用 人称 意味  
      paricāreti –  pari-car 使 奉仕させる、楽しむ、ふける  
    訳文                
     そして比丘たちよ、その童子は、成長に従い、感覚器官の成熟に従って、五妙欲を具足し、具備して楽しみます。  
                       
                       
                       
    408-13.                
     cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi…   
      語根 品詞 語基 意味  
      cakkhu    us 依(具)  
      viññeyyehi  vi-jñā 未分 a 所識の  
      rūpehi    a 色、物質、肉体、形相  
      iṭṭhehi    a 可愛の  
      kantehi    a 可楽の、所愛の  
      manāpehi    a 可意の、適意の  
      piya    a 有(持) 愛の、可愛の  
      rūpehi    a 色、物質、肉体、形相  
      kāma    a 男中 依(対)  
      upasaṃhitehi  upa-saṃ-dhā 過分 a 具えた  
      rajanīyehi,  raj 未分 a 染まるべき、染心をあおる  
      sota  śru as 依(具)  
      viññeyyehi  vi-jñā 未分 a 所識の  
      saddehi…    a 声、音  
    訳文                  
     眼によって識られる、可愛、可楽、適意の、愛すべき形相ある、欲の具わった、染心をあおる諸色によって。耳によって識られる……諸声によって。  
                       
                       
                       
    408-14.                
     ghānaviññeyyehi gandhehi…   
      語根 品詞 語基 意味  
      ghāna    a 依(具)  
      viññeyyehi  vi-jñā 未分 a 所識の  
      gandhehi…    a  
    訳文                  
     鼻によって識られる……諸香によって。  
                       
                       
                       
    408-15.                
     jivhāviññeyyehi rasehi…   
      語根 品詞 語基 意味  
      jivhā    ā 依(具)  
      viññeyyehi  vi-jñā 未分 a 所識の  
      rasehi…    a  
    訳文                  
     舌によって識られる……諸味によって。  
                       
                       
                       
    408-16.                
     kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.  
      語根 品詞 語基 意味  
      kāya    a 依(具)  
      viññeyyehi  vi-jñā 未分 a 所識の  
      phoṭṭhabbehi  spṛś 名未分 a 触、所触、触れられるべきもの  
      iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. (408-13.)  
    訳文                  
     身によって識られる、可愛、可楽、適意の、愛すべき形相ある、欲の具わった、染心をあおる諸触によって。  
                       
                       
                       
    409-1.                
     409. ‘‘So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso.   
      語根 品詞 語基 意味  
      ‘‘So    代的 それ、彼  
      cakkhunā    us  
      rūpaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      disvā  dṛś 見る  
      語根 品詞 語基 意味  
      piya    a 有(持) 可愛の、所愛の  
      rūpe    a 色、物質、肉体、形相  
      rūpe    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      sārajjati,  saṃ-raj 貪着する、執着する  
      語根 品詞 語基 意味  
      appiya    a 有(持) 不愛の、怨憎の  
      rūpe    a 色、物質、肉体、形相  
      rūpe    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      byāpajjati,  vi-ā-pad 瞋害する、害する  
      語根 品詞 語基 意味  
      anupaṭṭhita  an-upa-sthā 過分 a 有(持) 不現起の、現れざる  
      kāya    a 依(対) 身体、集まり  
      sati  smṛ i 女→男 念、正念、憶念  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      paritta    a 小さい、少ない  
      cetaso.  cit as 副属  
    訳文                
     彼は、〈眼〉で〈色〉を見て、所愛の形相ある〈色〉に対して貪着し、不愛の形相ある〈色〉をに対して瞋害して、身体への念の現れなき者として、矮小な心で住します。  
    メモ                
     ・諸訳はparittacetasoを「劣悪な心をもって」などと訳す。しかしcetasoas語基中性の属格であるから、soにかけることはできない。そこでここでは副詞的属格として同様に訳した。  
                       
                       
                       
    409-2.                
     Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti –   
      語根 品詞 語基 意味  
      Tañ    代的 それ  
      ca    不変 と、また、そして、しかし  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti –  pra-jñā 知る、了知する  
    訳文                
     彼は、その心解脱、慧解脱を了知しません。  
                       
                       
                       
    409-3.                
     yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.   
      語根 品詞 語基 意味  
      yattha    不変 〜するところのそこ  
      述語 語根 品詞 活用 人称 意味  
      assa  as これ  
      語根 品詞 語基 意味  
      te    代的 それら、彼ら  
      pāpakā    a 悪しき  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      aparisesā  a-pari-śiṣ a 残余なき  
      述語 語根 品詞 活用 人称 意味  
      nirujjhanti.  ni-rudh 受 滅ぶ  
    訳文                
     そこにおいて、かの悪しき不善の諸法が残余なく滅ぶところの、〔その心解脱、慧解脱を〕。  
                       
                       
                       
    409-4.                
     So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      evaṃ    不変 このように、かくの如き  
      anurodha  anu-rudh a 満悦、満足  
      virodhaṃ  vi-rudh a 相違、反対、敵意  
      samāpanno  saṃ-ā-pad 過分 a 到達した、入定した  
      yaṃ    代的 (関係代名詞)  
      kiñci    代的 何らかの、何者であれ  
      vedanaṃ  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      vedeti  vid 使 感受する、経験する  
      語根 品詞 語基 意味  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
      vā,    不変 あるいは  
      so    代的 それ、彼  
      taṃ    代的 それ  
      vedanaṃ  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      abhinandati  abhi-nand 歓喜する  
      abhivadati  abhi-vad よく話す、迎える  
      ajjhosāya  adhi-ava-śī 取着する、固執する  
      tiṭṭhati.  sthā 住立する、立つ  
    訳文                
     彼はそのように満悦と敵意に至り、およそ何であれ楽、苦、あるいは不苦不楽の〈受〉を経験します。彼はその〈受〉を、歓喜し、歓迎し、固執してとどまります。  
                       
                       
                       
    409-5.                
     Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      taṃ    代的 それ  
      vedanaṃ  vid ā 受、感受、苦痛  
      abhinandato  abhi-nand 現分 ant 歓喜する  
      abhivadato  abhi-vad 現分 ant よく話す、迎える  
      述語 語根 品詞 活用 人称 意味  
      ajjhosāya  adhi-ava-śī 取着する、固執する  
      語根 品詞 語基 意味  
      tiṭṭhato  sthā 現分 ant 住立する、立つ  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      nandī.  nand ī 歓喜、喜悦  
    訳文                
     その〈受〉を歓喜し、歓迎し、固執してとどまる彼に、喜悦が起こります。  
                       
                       
                       
    409-6.                
     Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      vedanāsu  vid ā 受、感受、苦痛  
      nandī  nand ī 歓喜、喜悦  
      tad    代的 それ  
      upādānaṃ,  upa-ā-dā a 取、取着、執着  
      tassa    代的 それ、彼  
      upādāna  upa-ā-dā a 取、取着、執着  
      paccayā  prati-i a 縁、資具  
      bhavo,  bhū a 有、存在、生存、幸福、繁栄  
      bhava  bhū a 有、存在、生存、幸福、繁栄  
      paccayā  prati-i a 縁、資具  
      jāti,  jan i 生、誕生、生まれ、種類  
      jāti  jan i 生、誕生、生まれ、種類  
      paccayā  prati-i a 縁、資具  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsā    a 悩、愁、絶望、悶  
      述語 語根 品詞 活用 人称 意味  
      sambhavanti.  saṃ-bhū 発生する、可能である  
    訳文                
     およそ諸々の〈受〉における喜悦、それが〈取〉です。彼の、〈取〉という縁より〈有〉が、〈有〉という縁より〈生〉が、〈生〉という縁より〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    409-7.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      etassa    代的 これ  
      kevalassa    a 独一、独存、全部、完全な  
      dukkha    名形 a 依(属)  
      khandhassa    a 蘊、集まり  
      samudayo  saṃ-ud-i a 集、生起、原因  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる  
    訳文                
     このように、この苦の集まりすべての原因があるのです。  
                       
                       
                       
    409-8.                
     Sotena saddaṃ sutvā…pe…   
      語根 品詞 語基 意味  
      Sotena  śru as  
      saddaṃ    a 音、声、語  
      述語 語根 品詞 活用 人称 意味  
      sutvā…pe…  śru 聞く  
    訳文                
     〈耳〉によって〈声〉を聞き……  
                       
                       
                       
    409-9.                
     ghānena gandhaṃ ghāyitvā…pe…   
      語根 品詞 語基 意味  
      ghānena    a  
      gandhaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      ghāyitvā…pe…  ghrā 嗅ぐ  
    訳文                
     〈鼻〉によって〈香〉を嗅ぎ……  
                       
                       
                       
    409-10.                
     jivhāya rasaṃ sāyitvā…pe…   
      語根 品詞 語基 意味  
      jivhāya    ā  
      rasaṃ    a 味、汁、作用、実質  
      述語 語根 品詞 活用 人称 意味  
      sāyitvā…pe…  svad 味わう、食べる  
    訳文                
     〈舌〉によって〈味〉をあじわい……  
                       
                       
                       
    409-11.                
     kāyena phoṭṭhabbaṃ phusitvā…pe…   
      語根 品詞 語基 意味  
      kāyena    a  
      phoṭṭhabbaṃ  spṛś 未分 a 触、所触、触れられるべきもの  
      述語 語根 品詞 活用 人称 意味  
      phusitvā…pe…  spṛś 触れる  
    訳文                
     〈身〉によって〈触〉へふれ……  
                       
                       
                       
    409-12.                
     manasā dhammaṃ viññāya piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso.   
      語根 品詞 語基 意味  
      manasā    as  
      dhammaṃ  dhṛ a  
      述語 語根 品詞 活用 人称 意味  
      viññāya  vi-jñā 知る  
      piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. (409-1.)  
      dhamme  dhṛ a  
    訳文                
     彼は、〈意〉で〈法〉を識り、所愛の形相ある〈法〉に対して貪着し、不愛の形相ある〈法〉に対して瞋害して、身体への念の現れなき者として、矮小な心で住します。  
                       
                       
                       
    409-13.                
     Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti –   
      語根 品詞 語基 意味  
      Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti – (409-2.)  
    訳文                
     彼は、その心解脱、慧解脱を了知しません。  
                       
                       
                       
    409-14.                
     yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.   
      語根 品詞 語基 意味  
      yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. (409-3.)  
    訳文                
     そこにおいて、かの悪しき不善の諸法が残余なく滅ぶところの、〔その心解脱、慧解脱を〕。  
                       
                       
                       
    409-15.                
     So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. (409-4.)  
    訳文                
     彼はそのように満悦と敵意に至り、およそ何であれ楽、苦、あるいは不苦不楽の〈受〉を経験します。彼はその〈受〉を、歓喜し、歓迎し、固執してとどまります。  
                       
                       
                       
    409-16.                
     Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.   
      語根 品詞 語基 意味  
      Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. (409-5.)  
    訳文                
     その〈受〉を歓喜し、歓迎し、固執してとどまる彼に、喜悦が起こります。  
                       
                       
                       
    409-17.                
     Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. (409-6.)  
    訳文                
     およそ諸々の〈受〉における喜悦、それが〈取〉です。彼の、〈取〉という縁より〈有〉が、〈有〉という縁より〈生〉が、〈生〉という縁より〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    409-18.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
      語根 品詞 語基 意味  
      Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (409-7.)  
    訳文                
     このように、この苦の集まりすべての原因があるのです。  
                       
                       
                       
    410-1.                
     410. ‘‘Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      tathāgato  tathā-(ā-)gam a 如来  
      loke    a 世間、世界  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる  
      語根 品詞 語基 意味  
      arahaṃ  arh 名現分 ant 阿羅漢、応供  
      sammā    不変 正しい、正しく  
      sambuddho  saṃ-budh 名過分 a 等覚者  
      vijjā  vid ā 明、智、呪,陀羅尼、学術、魔術  
      caraṇa  car a 依(具) 行、行為、実践、徳行  
      sampanno  saṃ-pad 過分 a 具足した、成就した →明行足  
      sugato  su-gam 名過分 a よく行ったもの、善逝  
      loka    a 依(属) 世間、世界  
      vidū  vid ū 賢い、知者 →世間解  
      anuttaro    代的 この上ない、無上士  
      purisa    a 人、男  
      damma  dam 未分 a 依(属) ならされるべき  
      sārathi    i 御者 →調御丈夫  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā.    ant 世尊  
    訳文                
     比丘たちよ、ここに阿羅漢、等正覚、明行足、善逝、世間解、無上士、調御丈夫、天人師、仏、世尊たる如来が世に現れた〔とします〕。  
    メモ                
     ・以下『中部』27「小象跡喩経」にパラレル。  
                       
                       
                       
    410-2.                
     So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      imaṃ    代的 これ  
      lokaṃ    a 世間、世界  
      sadevakaṃ    a 天ある  
      samārakaṃ    a 魔ある  
      sabrahmakaṃ  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiṃ  bṛh a 男→女 婆羅門  
      pajaṃ  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussaṃ    a 男→女 人、人間  
      sayaṃ    不変 みずから  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      pavedeti.  pra-vid 使 知らせる、説く  
    訳文                
     かれは、この天・魔・梵を含むこの世界、〔また〕沙門と婆羅門、王と民を含む人々を、みずから知り、悟り、説きます。  
                       
                       
                       
    410-3.                
     So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ;   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      deseti  diś 使 示す、指示する、教示する  
      語根 品詞 語基 意味  
      ādi    i 男中 依(処) 最初、初  
      kalyāṇaṃ    a 善い、善良の、善巧なる  
      majjhe    名形 a 中、中間の  
      kalyāṇaṃ    a 善い、善良の、善巧なる  
      pariyosāna  pari-o-sā 使 a 依(処) 終末、完結、完了  
      kalyāṇaṃ    a 善い、善良の、善巧なる  
      sātthaṃ    a 義ある、有義の(sa-attha)  
      sabyañjanaṃ;    a 字ある  
    訳文                
     かれは、始めよく、半ばよく、終わりよく、意義をそなえ字句をそなえた教法を示し、  
                       
                       
                       
    410-4.                
     kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.   
      語根 品詞 語基 意味  
      kevala    a 独一、独存、完全、全部  
      paripuṇṇaṃ  pari-pṝ 過分 a 円満した、充満した、完全な  
      parisuddhaṃ  pari-śudh 過分 a 清浄の  
      brahmacariyaṃ  bṛh, car a 梵行  
      述語 語根 品詞 活用 人称 意味  
      pakāseti.  pra-kāś 使 説明する、あきらかにする、知らせる  
    訳文                
     完全に円満し清浄な梵行を説きます。  
                       
                       
                       
    410-5.                
     Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.   
      語根 品詞 語基 意味  
      ‘‘Taṃ    代的 男中 それ  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      suṇāti  śru 聞く  
      語根 品詞 語基 意味  
      gahapati    i 家長、居士、資産家  
          不変 あるいは  
      gahapati   i 依(属) 家長、居士、資産家  
      putto    a 息子  
          不変 あるいは  
      aññatarasmiṃ    代的 随一、二者、ある、より別の、より他の  
          不変 あるいは  
      kule    a 家、良家、族姓  
      paccājāto.  prati-ā-jan 過分 a 再生した、回生した  
    訳文                
     その教法を、居士、居士の息子、あるいは他の族姓に生まれたものが聞きます。  
                       
                       
                       
    410-6.                
     So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      taṃ    代的 男中 それ  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      sutvā  śru 聞く  
      語根 品詞 語基 意味  
      tathāgate  tathā-(ā-)gam a 如来  
      saddhaṃ    ā  
      述語 語根 品詞 活用 人称 意味  
      paṭilabhati.  prati-labh 得る、受領する、獲得する  
    訳文                
     彼はその教法を聞いて如来に対する信を獲得します。  
                       
                       
                       
    410-7.                
     So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati –   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      tena    代的 それ、彼  
      saddhā   ā 依(属)  
      paṭilābhena  prati-labh a 獲得、得達  
      samannāgato  saṃ-anu-ā-gam a 具足した  
      iti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      paṭisañcikkhati –  prati-saṃ-khyā 強 精察する、深慮する  
    訳文                
     彼は、その信の獲得をそなえて、このように深慮します。  
                       
                       
                       
    410-8.                
     ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā.   
      語根 品詞 語基 意味  
      ‘sambādho  saṃ-bādh 使 a 障碍、繁多、雑踏  
      ghara   a 依(処) 家、俗家  
      āvāso  ā-vas a 住居、居住  
      raja    as 依(属) 塵、不浄  
      patho,   a  
      abbhokāso  abhi-ava-kāś a 露地、野天、屋外、野外、開かれた場所  
      pabbajjā.  pari-vraj ā 出家  
    訳文                
     『雑多な在家の暮らしは不浄の道だ。出家は開放されている。  
                       
                       
                       
    410-9.                
     Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.   
      語根 品詞 語基 意味  
      Na   不変 ない  
      idaṃ    代的 これ  
      sukaraṃ    a なしやすい、容易な  
      agāraṃ    a 家、舎、家屋、俗家  
      ajjhāvasatā  adhi-ā-vas 現分 ant 住す、忍住する  
      ekanta    a 一向の、単一の、そのものの  
      paripuṇṇaṃ pari-pṝ 過分 a 円満した、充満した、完全な  
      ekanta   a 一向の、単一の、そのものの  
      parisuddhaṃ  pari-śudh 過分 a 清浄の  
      saṅkha   a 有(持) 螺貝  
      likhitaṃ  likh 過分 a 刻まれた、切られた、磨かれた  
      brahmacariyaṃ  bṛh, car a 梵行の  
      carituṃ.  car 不定 行ずること  
    訳文                
     在家に住しながら円満そのもの、清浄そのものの、磨かれた螺貝の如き梵行を行ずること、これは容易ではない。  
                       
                       
                       
    410-10.                
     Yaṃnūnāhaṃ kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajeyya’’’nti.   
      語根 品詞 語基 意味  
      Yaṃ   代的 (関係代名詞)  
      nūna   不変 確かに →〜したらどうか  
      ahaṃ    代的  
      kesa   a  
      massuṃ    u ひげ  
      述語 語根 品詞 活用 人称 意味  
      ohāretvā,  ava-hṛ 使 剃る  
      語根 品詞 語基 意味  
      kāsāyāni    a 渋色の、袈裟、黄衣  
      vatthāni  vas a  
      述語 語根 品詞 活用 人称 意味  
      acchādetvā,  ā-chad 使 覆う、まとう、包む  
      語根 品詞 語基 意味  
      agārasmā    a 家、舎、家屋、俗家  
      anagāriyaṃ    a 非家の  
      述語 語根 品詞 活用 人称 意味  
      pabbajeyya’’’n pra-vraj 出家する、遁世する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     私は、髪とひげを剃って袈裟衣をまとい、家から出家してはどうだろうか』と。  
                       
                       
                       
    410-11.                
     So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajati.  
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      aparena    不変 後で(副詞的具格)  
      samayena    a 副具 時、集会  
      appaṃ    名形 a 中→男 少ない、少量  
          不変 あるいは  
      bhoga bhuj a 依(属) 受用、財  
      khandhaṃ    a 蘊、あつまり →財聚  
      述語 語根 品詞 活用 人称 意味  
      pahāya,  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      mahantaṃ    ant 大きい、多い  
          不変 あるいは  
      bhoga bhuj a 依(属) 受用、財  
      khandhaṃ    a 蘊、あつまり →財聚  
      pahāya,  同上  
      appaṃ    名形 a 中→男 少ない、少量  
          不変 あるいは  
      ñāti   i 親族  
      parivaṭṭaṃ  pari-vṛt a 円輪、集団、とりまき  
      pahāya,  同上  
      mahantaṃ    ant 大きい、多い  
          不変 あるいは  
      ñāti   i 親族  
      parivaṭṭaṃ  pari-vṛt a 円輪、集団、とりまき  
      pahāya,  同上  
      kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ (410-10.)  
      述語 語根 品詞 活用 人称 意味  
      pabbajati. pra-vraj 出家する、遁世する  
    訳文                
     後日、彼は、少ない財産を捨て、あるいは多くの財産を捨て、あるいは少ない親族や眷属をすて、あるいは多くの財産を捨てて、髪とひげを剃って袈裟衣をまとい、家から出家します。  
                       
                       
                       
    411-1.                
     411. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.  
      語根 品詞 語基 意味  
      ‘‘So    代的 それ、彼  
      evaṃ    不変 このように、かくの如き  
      pabbajito  pra-vraj 名過分 a 出家した  
      samāno  as 現分 a ある、なる  
      bhikkhūnaṃ  bhikṣ u 比丘  
      sikkhā  śikṣ ā 学処、戒法  
      sājīva    a 依(具) 行規、戒、生活法  
      samāpanno  saṃ-ā-pad 過分 a 具足した  
      pāṇa pra-an a 依(対) 生き物  
      atipātaṃ  ati-pat a たおすこと、伐つこと →殺生  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      pāṇātipātā  pra-an, ati-pat a 殺生  
      paṭivirato prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      nihita ni-dhā  過分 a 有(持) 置いた;貯蔵した  
      daṇḍo    a 杖、むち  
      nihita ni-dhā  過分 a 有(持) 置いた;貯蔵した  
      sattho  śas a 中→男  
      lajjī  lajj in 有恥の  
      dayā day ā 依(対) 憐愍、同情  
      āpanno  ā-pad 過分 a 犯した、陥った、至った  
      sabba   名形 代的 中→男 すべての、一切の  
      pāṇa pra-an a 生き物  
      bhūta bhū a 依(与) 生類  
      hita dhā a 有益な、利益  
      anukampī  anu-kamp in 哀愍ある、同情ある →憐愍ある  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する、ある  
    訳文                
     そのように彼は、出家となり、比丘の学処と行規を具足して、殺生を断じ、殺生から離れます。杖を置き、刀を置いて、恥を知り、憐愍にいたり、一切の生物生類を哀愍して住します。  
                       
                       
                       
    411-2.                
     ‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.  
      語根 品詞 語基 意味  
      ‘‘Adinna a-dā 過分 a 依(対) 与えられないもの  
      ādānaṃ  ā-dā a 取、取ること →偸盗  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      adinnādānā    a 偸盗  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      dinnādāyī  dā, ā-dā in 与えられたものを取るもの  
      dinnapāṭikaṅkhī dā, prati-kāṅkṣ in 与えられたものを期待・待望するもの  
      athenena  a-stā a 男中 不盗取  
      suci śuc 名形 i 清浄な  
      bhūtena  bhū a 存在  
      attanā    an 自ら  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する、ある  
    訳文                
     偸盗を断じ、偸盗を離れます。与えられたものを取り、与えられたもの〔だけ〕を期待して、盗取によらず、清浄なるものとして自ら住します。  
                       
                       
                       
    411-3.                
     ‘‘Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā.  
      語根 品詞 語基 意味  
      ‘‘Abrahmacariyaṃ  a-bṛh, car a 非梵行  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      brahmacārī  bṛh, car in 梵行者  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      ārā    不変 離れて、遠く  
      cārī  car 名形 in 行ずる、行者 →遠離行者  
      virato  prati-vi-ram 過分 a 離れた  
      methunā    a 淫欲  
      gāmadhammā.  dhṛ a 村の法、在俗法、卑行、穢法  
    訳文                
     非梵行を断じ、梵行者であり、遠離行者であって、淫欲と卑俗から離れます。  
                       
                       
                       
    411-4.                
     ‘‘Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.  
      語根 品詞 語基 意味  
      ‘‘Musā   不変 虚妄に、偽って  
      vādaṃ  vad a 説、語、論 →妄語  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      musāvādā  vad a 妄語  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      saccavādī  vad in 真実を語るもの  
      saccasandho    a 真実に従うもの  
      theto  sthā? a 真実の、正直な  
      paccayiko  prati-i a 誠心の、信頼すべき  
      avisaṃvādako  a-vi-saṃ-vad a 詐欺なき  
      lokassa.   a 世間  
    訳文                
     妄語を断じ、妄語から離れます。真実を語り、真実に従い、正直で、誠実であり、世間をあざむきません。  
                       
                       
                       
    411-5.                
     ‘‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti –   
      語根 品詞 語基 意味  
      ‘‘Pisuṇaṃ    a 離間の、中傷の  
      vācaṃ  vac ā 語、言葉 →両舌  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      pisuṇāya    a 離間の、中傷の  
      vācāya  vac ā 語、言葉  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、存在する  
    訳文                
     両舌を断じ、両舌から離れます。  
                       
                       
                       
    411-6.                
     ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.   
      語根 品詞 語基 意味  
      ito    不変 これより、ここから  
      述語 語根 品詞 活用 人称 意味  
      sutvā  śru 聞く  
      語根 品詞 語基 意味  
      na    不変 ない  
      amutra    不変 そこに、あそこに  
      akkhātā  ā-khyā ar 告げるもの、語るもの  
      imesaṃ    代的 これら  
      bhedāya,  bhid a 破壊、不和合  
      amutra    不変 そこに、あそこに  
          不変 あるいは  
      述語 語根 品詞 活用 人称 意味  
      sutvā  śru 聞く  
      語根 品詞 語基 意味  
      na    不変 ない  
      imesaṃ    代的 これら  
      akkhātā  ā-khyā ar 告げるもの、語るもの  
      amūsaṃ    代的 それら、あれら  
      bhedāya. bhid a 破壊、不和合  
    訳文                
     これらの不和合のために、こちらから聞いてあちらに告げることなく、あるいは、あれらの不和合のために、あちらで聞いてこれらに告げることがありません。  
                       
                       
                       
    411-7.                
     Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṃ vācaṃ bhāsitā hoti.  
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      bhinnānaṃ  bhid 過分 a 破壊された、こわれた  
          不変 あるいは  
      sandhātā,  saṃ-dhā ar 調停者、和解者  
      sahitānaṃ  saṃ-dhā 過分 a 伴った、融和した  
          不変 あるいは  
      anuppadātā  anu-pra-dā ar 奨励者、助長者  
      samagga   a 有(具) 和合した、統一の  
      ārāmo  ā-ram? a 喜び/園  
      samagga   a 依(対) 和合した、統一の  
      rato  ram 過分 a 楽しんだ、愛好した  
      samagga   a 依(具) 和合した、統一の  
      nandī,  anand in 歓喜ある  
      samagga   a 有(属) 和合した、統一の  
      karaṇiṃ  kṛ ī  なすこと、なすもの、所作、遂行  
      vācaṃ  vac ā 語、言葉  
      bhāsitā bhāṣ 過分 ar 話者  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     かく〔かれは〕、あるいは壊された〔和合〕の調停者、あるいは融和した〔和合〕の助長者であり、和合による喜びある者、和合を楽しむ者、和合による歓喜ある者、和合をなさしめる語を語る者となります。  
                       
                       
                       
    411-8.                
     ‘‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti –   
      語根 品詞 語基 意味  
      ‘‘Pharusaṃ    a 粗暴な、麁悪な  
      vācaṃ  vac ā 語、言葉 →悪口  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      pharusāya    a 粗暴な、麁悪な  
      vācāya  vac ā 語、言葉  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、存在する  
    訳文                
     悪口を断じ、悪口から離れます。  
                       
                       
                       
    411-9.                
     yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.  
      語根 品詞 語基 意味  
          代的 関係代名詞  
          代的 それ  
      vācā  vac ā 語、言葉  
      nelā    ā 柔和な、無欠の  
      kaṇṇa   a 有(属)  
      sukhā    a 中→女 楽、快さ  
      pemanīyā    a 愛されるべき、愛情ある  
      hadayaṅgamā    a 心よい、愉快な  
      porī    in 中(女) 上品な、雅な  
      bahujana jan a 依(属) 多くの人々  
      kantā  kam 過分 a 所愛、可愛  
      bahujana jan a 依(属) 多くの人々  
      manāpā  man a 可意、適意  
      tathārūpiṃ    in 中(女) その如き  
      vācaṃ  vac ā 語、言葉  
      bhāsitā bhāṣ ar 語る、話す、言う  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
      語根 品詞 語基 意味  
    訳文                
     およそ柔和で、耳に快く、愛情あり、心に響き、上品で、多くの人々に愛され、多くの人々の意に適う言葉、そのような言葉を語ります。  
                       
                       
                       
    411-10.                
     ‘‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena, sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.  
      語根 品詞 語基 意味  
      ‘‘Sampha   a 雑穢の、綺(かざ)った  
      palāpaṃ    a 駄弁、談論; もみがら →綺語  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨てる、断ずる  
      語根 品詞 語基 意味  
      sampha saṃ-bhid 過分 a 飾った  
      palāpā  pra-lap a おしゃべり →綺語  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti, bhū ある、存在する  
      語根 品詞 語基 意味  
      kāla   a 依(処) 時、正時、応時  
      vādī  vad in 語るもの  
      bhūta bhū a 依(属) 真実  
      vādī  vad in 語るもの  
      attha   a 依(属)  意味、利益、必要、理由、目的  
      vādī  vad in 語るもの  
      dhamma dhṛ a 依(属)  
      vādī  vad in 語るもの  
      vinaya   a 依(属)  
      vādī,  vad in 語るもの  
      nidhānavatiṃ  ni-dhā ant 貯蔵ある、宝蔵ある  
      vācaṃ  vac ā 語、言葉  
      bhāsitā  bhāṣ ar 語る、話す、言う  
      kālena,    a 黒、時、時に応じた  
      sāpadesaṃ  sa-apa-diś a 理由ある、合理的な  
      pariyantavatiṃ    ant 制限ある、慎重な  
      attha   a 依(具)  意味、利益、必要、理由、目的  
      saṃhita’n saṃ-dhā 過分 a 伴った、具した  
      ti –    不変 と、といって、かく、このように、ゆえに  
    訳文                
     綺語を断じ、綺語から離れます。時に応じて、真実・義(利)・法・律を語るものです。時に応じ、合理的で、慎重で、義(利)を伴った含蓄ある言葉を語ります。  
                       
                       
                       
    411-11.                
     ‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā.   
      語根 品詞 語基 意味  
      ‘‘So    代的 それ、彼  
      bījagāma   a  
      bhūtagāma bhū a 依(属) 樹木、草木  
      samārambhā  saṃ-ā-radh a 破壊、殺害  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti, bhū ある、存在する  
      語根 品詞 語基 意味  
      ekabhattiko  bhaj a 一食者  
      hoti 同上  
      ratti   i 依(処)  
      uparato  upa-ram 過分 a 止息した、寂静した、節制した →夜食を慎む  
      paṭivirato, prati-vi-ram 過分 a 回避した、離れた  
      vikāla   a 依(処) 非時(時ならぬ)、午後  
      bhojanā.    a 食、食事  
    訳文                
     彼は、草や樹木の破壊から離れています。〔日に〕一食〔だけを取る〕者であり、夜食を慎み、時ならぬ食事から離れています。  
                       
                       
                       
    411-12.                
     Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcana-nikati-sāciyogā paṭivirato hoti, chedana-vadhabandhanaviparāmosa-ālopa-sahasākārā paṭivirato hoti [passa ma. ni. 1.293 cūḷahatthipadopame].  
      語根 品詞 語基 意味  
      Nacca nṛt a 踊り、舞踊  
      gīta gai 名過分 a  
      vādita vad 使 a 音楽、奏楽  
      visūka   a 依(対) 見世物、演芸、演劇  
      dassanā  dṛś a 見、見解、見ること  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      mālā   ā 華鬘、花輪  
      gandha   a 香、香り  
      vilepana vi-lip a 塗油  
      dhāraṇa dhṛ a 受持、憶持; 着ること  
      maṇḍana   a 依(属) 装飾、荘厳  
      vibhūsana vi-bhūṣ a 依(属) 装飾、荘厳  
      ṭhānā sthā a 場所、状態、原因、理由  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      uccā   不変 上の、高い  
      sayana śī a 寝床、寝ること  
      mahā   ant 大きい、偉大な  
      sayanā  śī a 寝床、寝ること  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      jātarūpa jan a 金(生じた色を持つものの義)  
      rajata   a 依(属)  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      āmaka   a 生の  
      dhañña   a 依(属) 穀物  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      āmaka   a 生の  
      maṃsa   a 依(属)  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      itthi   i 婦人  
      kumārika   ā 依(属) 少女  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      dāsi   ī 女の奴隷、婢女  
      dāsa   a 依(属) 奴隷、奴僕、従僕  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      aja   a 山羊  
      eḷaka   a 依(属) 閾/羊、山羊  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      kukkuṭa   a  
      sūkara   a 依(属) 豚、猪  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti, 同上  
      hatthi   in  
      gava   a  
      assa   a 馬、牡馬  
      vaḷavā   ā 依(属) 騾馬、牝馬  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      khetta   a 田畑; 国土  
      vatthu vas us 依(属) こと/土地/基体  
      paṭiggahaṇā prati-grah a 受領、受納  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      dūteyya   a 使節、使者  
      pahiṇa pra-hi 名形 a 依(属) 使節、仲介人  
      gamana gam a 依(属) 行くこと  
      anuyogā anu-yuj a 実践、実行、専修  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      kaya krī a 買、購買  
      vikkayā vi-krī a 売、売却  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      samaṇo  śram a 沙門  
      hoti, 同上  
      tulā   ā 依(属) 秤、量目  
      kūṭa   a 欺瞞の、詐欺の  
      kaṃsa   a 依(属) 青銅、銅、銅貨  
      kūṭa   a 欺瞞の、詐欺の  
      māna   a 依(属) 量目  
      kūṭā   a 男中 欺瞞の、詐欺の  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti, 同上  
      ukkoṭana   a 賄賂、虚偽、決定の逆転  
      vañcana vañc a 欺瞞、だまし、偽り  
      nikati ni-kṛ i 詐欺、欺瞞  
      sāciyogā yuj a 男中 不実の、邪曲の、誠なき  
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti,  同上  
      chedana chid a 切断、破壊  
      vadha vadh a 殺戮、殺害  
      bandhana bandh a 捕縛、拘束  
      viparāmosa   a 剽奪、待ち伏せ  
      ālopa ā-lup a 略奪、奪取/一口の食  
      sahasā   不変 急に、強いて  
      kārā kṛ a 行為、所作/文字/作者   
      paṭivirato  prati-vi-ram 過分 a 回避した、離れた  
      hoti. 同上  
    訳文                
     舞踊、歌唱、演奏、演劇を見ることから離れています。花輪、香、塗油、着飾ること、装身具を装飾することから離れています。高く立派な寝床から離れています。金銀を受け取ることから離れています。生の穀物を受け取ることから離れています。生肉を受け取ることから離れています。婦人や少女を受け取ることから離れています。婢女や従僕を受け取ることから離れているます。山羊や羊を受け取ることから離れています。鶏や豚を受け取ることから離れています。象、牛、馬、驢馬を受け取ることから離れています。田畑や土地を受け取ることから離れています。使いや伝令にゆく行いから離れています。売買から離れています。秤のごまかし、貨幣のごまかし、量目のごまかしから離れています。賄賂、欺瞞、詐欺といった不実から離れています。破壊、殺害、拘束、剽奪、略奪、暴行から離れています。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system