←前へ   トップへ   次へ→
                       
                       
    447-1.                
     447. ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco mātāpitūnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ    代的 それ  
      kiṃ    代的 副対 何、なぜ、いかに  
      述語 語根 品詞 活用 人称 意味  
      maññasi,  man 考える  
      語根 品詞 語基 意味  
      dhanañjāni,    i 人名、ダナンジャーニ  
      idha    不変 ここに、この世で、いま、さて  
      ekacco    代的 とある、一類の  
      mātā    ar  
      pitūnaṃ    ar  
      hetu  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
      adhamma  a-dhṛ a 依(属) 非法  
      cārī  car 名形 in 行者、行ずる  
      visama    名形 a 不当の、非正の  
      cārī  car 名形 in 行者、行ずる  
      述語 語根 品詞 活用 人称 意味  
      assa,  as ある、なる  
      語根 品詞 語基 意味  
      tam    代的 それ  
      enaṃ    代的 これ  
      adhamma  a-dhṛ a 依(属) 非法  
      cariyā  car ā  
      visama    名形 a 不当の、非正の  
      cariyā  car ā 依(属)  
      hetu  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
      nirayaṃ    a 地獄  
      niraya    a 依(属) 地獄  
      pālā   使 a 守護者、番人  
      述語 語根 品詞 活用 人称 意味  
      upakaḍḍheyyuṃ.  upa-kṛṣ 引く、引き付ける  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが父母のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-2.                
     Labheyya nu kho so ‘ahaṃ kho mātāpitūnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, mātāpitaro vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      述語 語根 品詞 活用 人称 意味  
      Labheyya  labh 得る  
      語根 品詞 語基 意味  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      ‘ahaṃ    代的  
      kho    不変 じつに、たしかに  
      mātāpitūnaṃ hetu adhammacārī visamacārī (447-1.)  
      述語 語根 品詞 活用 人称 意味  
      ahosiṃ,  bhū ある、なる  
      語根 品詞 語基 意味  
          不変 なかれ  
      maṃ    代的  
      nirayaṃ    a 地獄  
      niraya    a 依(属) 地獄  
      pālā’   使 a 守護者、番人  
      ti,    不変 と、といって、かく、このように、ゆえに  
      mātā    ar  
      pitaro    ar  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      assa    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      labheyyuṃ  labh 得る  
      語根 品詞 語基 意味  
      ‘eso    代的 これ  
      kho    不変 じつに、たしかに  
      amhākaṃ    代的 私たち  
      hetu adhammacārī visamacārī (447-1.)  
      述語 語根 品詞 活用 人称 意味  
      ahosi,  bhū ある、なる  
      語根 品詞 語基 意味  
          不変 なかれ  
      naṃ    代的 それ、彼  
      nirayaṃ    a 地獄  
      niraya    a 依(属) 地獄  
      pālā’’’   使 a 守護者、番人  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     いったい彼は、『私は父母のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の父母は、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか」  
                       
                       
                       
    447-3.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      hi   不変 じつに、なぜなら  
      idaṃ,    代的 これ  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      sāriputta.    a 人名、サーリプッタ  
    訳文                
     「尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-4.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      naṃ    代的 それ、彼  
      vikkandantaṃ  vi-krand 現分 ant 泣き叫ぶ、嘆く  
      yeva    不変 まさに、のみ、じつに  
      niraye    a 地獄  
      niraya    a 依(属) 地獄  
      pālā   使 a 守護者、番人  
      述語 語根 品詞 活用 人称 意味  
      pakkhipeyyuṃ’’.  pra-kṣip 投げ入れる、含める  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-5.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco puttadārassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco puttadārassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      putta    a 息子  
      dārassa    a  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが妻子のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-6.                
     Labheyya nu kho so ‘ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, puttadāro vā panassa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, puttadāro vā panassa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      putta    a 息子  
      dārassa    a  
      dāro    a  
      述語 語根 品詞 活用 人称 意味  
      labheyya  labh 得る  
    訳文                
     いったい彼は、『私は妻子のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の妻子は、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか」  
                       
                       
                       
    447-7.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     「尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-8.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-9.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      dāsa    a 奴隷、奴僕  
      kamma  kṛ an 依(対) 業、行為、仕事  
      karā  kṛ 名形 a なす →雑役夫  
      porisassa    a 雇い人  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが奴僕、雑役夫、雇い人のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-10.                
     Labheyya nu kho so ‘ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, dāsakammakaraporisā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, dāsakammakaraporisā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      dāsa    a 奴隷、奴僕  
      kamma  kṛ an 依(対) 業、行為、仕事  
      karā  kṛ 名形 a なす →雑役夫  
      porisassa    a 雇い人  
      porisā   a 中(男) 雇い人  
    訳文                
     いったい彼は、『私は奴僕、雑役夫、雇い人のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の奴僕、雑役夫、雇い人たちは、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか」  
                       
                       
                       
    447-11.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     「尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-12.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-13.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      mitta    a 男中  
      amaccānaṃ    a 大臣、知己  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが友人知己たちのために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-14.                
     Labheyya nu kho so ‘ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, mittāmaccā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, mittāmaccā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      mitta    a 男中  
      amaccānaṃ    a 大臣、知己  
      amaccā    a 大臣、知己  
    訳文                
     いったい彼は、『私は友人知己たちのために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の友人知己たちは、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか」  
                       
                       
                       
    447-15.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     「尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-16.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-17.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      ñāti    i 親族  
      sālohitānaṃ    a 血族  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが親族血族たちのために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-18.                
     Labheyya nu kho so ‘ahaṃ kho ñātisālohitānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, ñātisālohitā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho ñātisālohitānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, ñātisālohitā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      ñāti    i 親族  
      sālohitānaṃ    a 血族  
      sālohitā    a 血族  
    訳文                
     いったい彼は、『私は親族血族たちのために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の親族血族たちは、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか」  
                       
                       
                       
    447-19.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     「尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-20.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-21.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco atithīnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco atithīnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      atithīnaṃ    i 客、賓客  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが賓客たちのために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-22.                
     Labheyya nu kho so ‘ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, atithī vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, atithī vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      atithīnaṃ    i 客、賓客  
      atithī    i 客、賓客  
    訳文                
     いったい彼は、『私は賓客たちのために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の賓客たちは、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。  
                       
                       
                       
    447-23.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-24.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-25.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      pubba    代的 過去の  
      petānaṃ  pra-i 名過分 a 亡者、餓鬼 →祖霊  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが祖霊たちのために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-26.                
     Labheyya nu kho so ‘ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, pubbapetā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, puttadāro vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      pubba    代的 過去の  
      petānaṃ  pra-i 名過分 a 亡者、餓鬼 →祖霊  
      petā  pra-i 名過分 a 亡者、餓鬼 →祖霊  
    訳文                
     いったい彼は、『私は祖霊たちのために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の祖霊たちは、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。  
                       
                       
                       
    447-27.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-28.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-29.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco devatānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco devatānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      devatānaṃ    ā 神々、女神、地祇  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが神々のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-30.                
     Labheyya nu kho so ‘ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, devatā vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, puttadāro vā panassa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2.)  
      devatānaṃ    ā 神々、女神、地祇  
      devatā    ā 神々、女神、地祇  
    訳文                
     いったい彼は、『私は神々のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の神々は、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。  
                       
                       
                       
    447-31.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-32.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-33.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      rañño    an  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが王のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-34.                
     Labheyya nu kho so ‘ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, rājā vā panassa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, rājā vā panassa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-6.)  
      rañño    an  
      rājā    an  
    訳文                
     いったい彼は、『私は王のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは彼の王は、『彼は我々のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。  
                       
                       
                       
    447-35.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-36.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    447-37.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, idhekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. (447-1.)  
      kāyassa    a 身体  
      pīṇanā    a 依(属) 満悦  
      brūhanā bṛh a 依(属) 増大  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。ここに一部の者たちが身の満悦と増大のために非法行者・非正行者となり、その彼を、非法行・非正行のゆえに獄卒たちが地獄へ引きずり込んだとしましょう。  
                       
                       
                       
    447-38.                
     Labheyya nu kho so ‘ahaṃ kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, pare vā panassa labheyyuṃ ‘eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti?   
      語根 品詞 語基 意味  
      Labheyya nu kho so ‘ahaṃ kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ti, pare vā panassa labheyyuṃ ‘eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’’’ti? (447-2, 37.)  
      pare    代的 他の  
    訳文                
     いったい彼は、『私は身の満悦と増大のために非法行者・非正行者となったのだ。獄卒たちよ、私を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。あるいは他の者たちは、『彼は身の満悦と増大のために非法行者・非正行者となったのだ。獄卒たちよ、彼を地獄に〔引きずり込む〕なかれ』と言って、〔放免を〕得られるでしょうか。  
                       
                       
                       
    447-39.                
     ‘‘No hidaṃ, bho sāriputta.   
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, bho sāriputta. (447-3.)  
    訳文                
     尊者サーリプッタよ、それは否です。  
                       
                       
                       
    447-40.                
     Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’.  
      語根 品詞 語基 意味  
      Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ’’. (447-4.)  
    訳文                
     その場合でも、獄卒たちは、泣き叫ぶ彼を地獄へ投げ込むことでしょう」  
                       
                       
                       
    448-1.                
     448. ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa; (447-1.)  
      yo    代的 (関係代名詞)  
          不変 あるいは  
      dhamma  dhṛ a 男中 依(属)  
      sama    a 正しい、等同の  
    訳文                
     「ダナンジャーニよ、これをどう考えますか。およそ父母のために非法行者・非正行者となる者。あるいはおよそ父母のために法行者・正行者となる者。  
                       
                       
                       
    448-2.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ    代的 いずれの、どちらの  
      seyyo’’    as よりすぐれた  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-3.                
     ‘‘Yo hi, bho sāriputta, mātāpitūnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      hi,    不変 じつに、なぜなら  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      sāriputta,    a 人名、サーリプッタ  
      mātāpitūnaṃ hetu adhammacārī visamacārī assa, (447-1.)  
      na    不変 ない  
      taṃ    代的 それ  
      seyyo;    as よりすぐれた  
    訳文                
     「尊者サーリプッタよ、およそ父母のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-4.                
     yo ca kho, bho sāriputta, mātāpitūnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, mātāpitūnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-3, 448-1.)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      eva    不変 まさに、のみ、じつに  
      ettha    不変 ここに  
    訳文                
     尊者サーリプッタよ、およそ父母のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-5.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ (448-1, 3.)  
      cariyāhi  car ā  
      cariyā  car ā  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-6.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      述語 語根 品詞 活用 人称 意味  
      ‘‘Atthi  as ある、なる  
      語根 品詞 語基 意味  
      kho,    不変 じつに、たしかに  
      dhanañjāni,    i 人名、ダナンジャーニ  
      aññesaṃ    代的 他の  
      hetukā  hi a 因由の  
      dhammikā  dhṛ a 如法の  
      kammantā,  kṛ a 業、仕事  
      yehi    代的 (関係代名詞)  
      述語 語根 品詞 活用 人称 意味  
      sakkā  śak できる、可能である  
      語根 品詞 語基 意味  
      mātā    ar  
      pitaro    ar  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      posetuṃ,  puṣ 不定 養うため  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pāpa    名形 a 悪い  
      kammaṃ  kṛ an  
      kātuṃ,  kṛ 不定 なすこと  
      puññañ    a 福徳、功徳  
      ca    不変 と、また、そして、しかし  
      paṭipadaṃ  prati-pad ā 道、行道  
      paṭipajjituṃ.  prati-pad 不定 向かって歩くこと、遂行すること  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、父母を養うためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
    メモ                
     ・主語は男性複数のkammantāであると思われるが、述語Atthi が単数なのはどういう訳か。  
                       
                       
                       
    448-7.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa; (447-5, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ妻子のために非法行者・非正行者となる者。あるいはおよそ妻子のために法行者・正行者となる者。  
                       
                       
                       
    448-8.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-9.                
     ‘‘Yo hi, bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-5, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ妻子のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-10.                
     yo ca kho, bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. (447-5, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ妻子のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-11.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-12.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā yehi sakkā puttadārañceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā yehi sakkā puttadārañceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-6.)  
      putta    a 息子  
      dāraṃ    a  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、妻子を養うためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-13.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa; (447-9, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ奴僕、雑役夫、雇い人のために非法行者・非正行者となる者。あるいはおよそ奴僕、雑役夫、雇い人のために法行者・正行者となる者。  
                       
                       
                       
    448-14.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-15.                
     ‘‘Yo hi, bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-9, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ奴僕、雑役夫、雇い人のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-16.                
     yo ca kho, bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. (447-9, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ奴僕、雑役夫、雇い人のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-17.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-18.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā dāsakammakaraporise ceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā dāsakammakaraporise ceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-6.)  
      dāsa    a 奴隷、奴僕  
      kamma  kṛ an 依(対) 業、行為、仕事  
      karā  kṛ 名形 a なす →雑役夫  
      porise    a 中(男) 雇い人  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、奴僕、雑役夫、雇い人を養うためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-19.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa; (447-13, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ友人知己たちのために非法行者・非正行者となる者。あるいはおよそ友人知己たちのために法行者・正行者となる者。  
                       
                       
                       
    448-20.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-21.                
     ‘‘Yo hi, bho sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-13, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ友人知己たちのために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-22.                
     yo ca kho, bho sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-13, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ友人知己たちのために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-23.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-24.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.(448-6.)  
      mitta    a 男中  
      amaccānañ    a 大臣、知己  
      mitta    a 男中  
      amacca    a 依(対) 大臣、知己  
      karaṇīyaṃ  kṛ 名未分 a なされるべき、所作、義務  
      kātuṃ,  kṛ 不定 なすため  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、友人知己たちへの友人知己に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-25.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa; (447-17, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ親族血族たちのために非法行者・非正行者となる者。あるいはおよそ親族血族たちのために法行者・正行者となる者。  
                       
                       
                       
    448-26.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-27.                
     ‘‘Yo hi, bho sāriputta, ñātisālohitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, ñātisālohitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-17, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ親族血族たちのために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-28.                
     yo ca kho, bho sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-17, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ親族血族たちのために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-29.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-30.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-24.)  
      ñāti    i 親族  
      sālohitānañ    a 血族  
      ñāti    i 親族  
      sālohita    a 依(対) 血族  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、親族血族たちへの親族血族に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-31.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa; (447-21, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ賓客たちのために非法行者・非正行者となる者。あるいはおよそ賓客たちのために法行者・正行者となる者。  
                       
                       
                       
    448-32.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-33.                
     ‘‘Yo hi, bho sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-21, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ賓客たちのために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-34.                
     yo ca kho, bho sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-21, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ賓客たちのために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-35.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-36.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-24.)  
      atithīnañ    i 客、賓客  
      atithi    i 依(対) 客、賓客  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、賓客たちへの賓客に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-37.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacārī assa; (447-25, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ祖霊たちのために非法行者・非正行者となる者。あるいはおよそ祖霊たちのために法行者・正行者となる者。  
                       
                       
                       
    448-38.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-39.                
     ‘‘Yo hi, bho sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-25, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ祖霊たちのために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-40.                
     yo ca kho, bho sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-25, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ祖霊たちのために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-41.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-42.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-24.)  
      pubba    代的 過去の  
      petānañ  pra-i 名過分 a 亡者、餓鬼 →祖霊  
      pubba    代的 過去の  
      peta  pra-i 名過分 a 依(対) 亡者、餓鬼 →祖霊  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、祖霊たちへの祖霊に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-43.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa; (447-29, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ神々のために非法行者・非正行者となる者。あるいはおよそ神々のために法行者・正行者となる者。  
                       
                       
                       
    448-44.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-45.                
     ‘‘Yo hi, bho sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-29, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ神々のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-46.                
     yo ca kho, bho sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. (447-29, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ神々のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-47.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-48.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-24.)  
      devatānañ    ā 神々、女神、地祇  
      devatā    ā 依(対) 神々、女神、地祇  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、神々への神々に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-49.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa; (447-33, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ王のために非法行者・非正行者となる者。あるいはおよそ王のために法行者・正行者となる者。  
                       
                       
                       
    448-50.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-51.                
     ‘‘Yo hi, bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo; (447-33, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ王のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-52.                
     yo ca kho, bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. (447-33, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ王のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-53.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-54.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. (448-24.)  
      rañño    an  
      rāja    an 依(対)  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、王への王に対する義務をなすためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです。  
                       
                       
                       
    448-55.                
     ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa;   
      語根 品詞 語基 意味  
      ‘‘Taṃ kiṃ maññasi, dhanañjāni, yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa; (447-37, 448-1)  
    訳文                
     ダナンジャーニよ、これをどう考えますか。およそ身の満悦と増大のために非法行者・非正行者となる者。あるいはおよそ身の満悦と増大のために法行者・正行者となる者。  
                       
                       
                       
    448-56.                
     katamaṃ seyyo’’ti?   
      語根 品詞 語基 意味  
      katamaṃ seyyo’’ti? (448-2.)  
    訳文                
     いずれがよりすぐれているでしょうか」  
                       
                       
                       
    448-57.                
     ‘‘Yo hi, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo;   
      語根 品詞 語基 意味  
      ‘‘Yo hi, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; (447-37, 448-3.)  
    訳文                
     「尊者サーリプッタよ、およそ身の満悦と増大のために非法行者・非正行者となる者。その者はよりすぐれた者ではありません。  
                       
                       
                       
    448-58.                
     yo ca kho, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo.   
      語根 品詞 語基 意味  
      yo ca kho, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo. (447-37, 448-4.)  
    訳文                
     尊者サーリプッタよ、およそ身の満悦と増大のために法行者・正行者となる者。その者こそが、それらのうちよりすぐれた者です。  
                       
                       
                       
    448-59.                
     Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti.   
      語根 品詞 語基 意味  
      Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo’’ti. (448-5.)  
    訳文                
     尊者サーリプッタよ、諸々の非法行・非正行より、諸々の法行・正行がよりすぐれています」  
                       
                       
                       
    448-60.                
     ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjitu’’nti.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjitu’’n (448-6.)  
      kāyañ    a 身体  
      pīṇetuṃ    不定 喜ばせるため、満足させるため  
      brūhetuṃ,  bṛh 不定 増大、育成するため  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「ダナンジャーニよ、他の者たちには、およそそれらによって、身を満悦させ、増大させるためでありながら、悪業をなすのでなく、功徳と行を遂行することができるような、因由ある如法の仕事が存在するのです」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system