←前へ   トップへ   次へ→
                       
                       
    305-1.                
     305. ‘‘Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      abhiññāya  abhi-jñā ā 神通、証知  
      pañca     
      dhammā  dhṛ a 男中  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     (第三経)「比丘たちよ、貪欲の証知のため、五つの法が修習されるべきです。  
                       
                       
                       
    305-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    305-3.                
     Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā –   
      語根 品詞 語基 意味  
      Anicca    a 依(属) 無常の  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      anicce    a 男中 無常  
      dukkha    名形 a 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      dukkhe    名形 a  
      anatta    an 依(属) 無我、非我  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      pahāna  pra-hā a 依(属) 捨断  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      virāga  vi-raj a 依(属) 離貪、遠離  
      saññā –  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     無常相、無常苦想、苦非我想、捨断想、遠離想です。  
                       
                       
                       
    305-4.                
     rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.  
      語根 品詞 語基 意味  
      rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ (305-1.)  
      ime    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、貪欲の証知のため、これら五つの法が修習されるべきです」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system