←前へ   トップへ   次へ→
                       
                       
     3. Akataññutāsuttaṃ  
      語根 品詞 語基 意味  
      Akataññutā  a-kṛ jñā ā 依(属) 不知恩性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「不知恩経」(『増支部』4-213  
                       
                       
                       
    213-1.                
     213. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    213-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    213-3.                
     Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā [akataññutāakataveditāya (sī.)] –   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      duccaritena,  dur-car a 悪行の  
      vacī  vac as 依(具) 語、言、口  
      duccaritena,  dur-car a 悪行の  
      mano  man as 依(具)  
      duccaritena,  dur-car a 悪行の  
      akataññutā  a-kṛ jñā ā 不知恩性  
      akataveditā –  a-kṛ vid 使 ā 不感恩性  
    訳文                
     身による悪行、語による悪行、意による悪行、恩を知らず恩を感じないことです。  
                       
                       
                       
    213-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. (213-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    213-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (213-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、四つの法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    213-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (213-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    213-7.                
     Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutākataveditā [kataññutākataveditāya (sī.)] –   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      sucaritena,  su-car 名過分 a 善行、妙行  
      vacī  vac as 依(具) 語、言、口  
      sucaritena,  su-car 名過分 a 善行、妙行  
      mano  man as 依(具)  
      sucaritena,  su-car 名過分 a 善行、妙行  
      kataññutā  kṛ, jñā ā 知恩性、恩を知ること  
      kataveditā –  kṛ, vid 使 ā 感恩性、恩を感じること  
    訳文                
     身による善行、語による善行、意による善行、恩を知り恩を感じることです。  
                       
                       
                       
    213-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ (213-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system