←前へ   トップへ   次へ→
                       
                       
     10. Sakkasuttaṃ  
      語根 品詞 語基 意味  
      Sakka    a 依(属) サッカ、帝釈天  
      suttaṃ  sīv a 経、糸  
    訳文                
     「帝釈経」(『相応部』40-10  
    メモ                
     ・ 繰り返しが多い経である。通例のように複数経として分割されていてもおかしくはない。帝釈が目連に接近し、目連が三宝(あるいはそれプラス戒)の教説を説 き、帝釈がそれを繰り返す。これを帝釈の眷属の数が違うバージョンがもう一度繰り返される、というところを一サイクルとすると、341-37.からが第二サイクル、341-102.からが第三サイクル、341-148.からが第四サイクルとなる。  
                       
                       
                       
    341-1.                
     341. Atha kho āyasmā mahāmoggallāno –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahāmoggallāno –    a 人名、マハーモッガッラーナ  
    訳文                
     ときに尊者マハーモッガッラーナが、  
                       
                       
                       
    341-2.                
     seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya;   
      語根 品詞 語基 意味  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      nāma    an 副対 と、という名の、じつに  
      balavā    ant 力ある  
      puriso    a 人、男  
      samiñjitaṃ  saṃ-iṅg 過分 a 動いた、曲がった  
          不変 あるいは  
      bāhaṃ    ā  
      述語 語根 品詞 活用 人称 意味  
      pasāreyya,  pra-sṛ 使 伸ばす  
      語根 品詞 語基 意味  
      pasāritaṃ  pra-sṛ 使 過分 a 伸ばした  
          不変 あるいは  
      bāhaṃ    ā  
      述語 語根 品詞 活用 人称 意味  
      samiñjeyya;  saṃ-iṅg 動かす、曲げる  
    訳文                
     あたかも力ある男が曲がった腕を伸ばし、あるいは伸ばした腕を曲げる、  
                       
                       
                       
    341-3.                
     evameva –   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva –    不変 まさに、のみ、じつに  
    訳文                
     まさにそのように、  
                       
                       
                       
    341-4.                
     jetavane antarahito devesu tāvatiṃsesu pāturahosi.   
      語根 品詞 語基 意味  
      jetavane    a 地名、ジェータ林、祇樹、祇園  
      antarahito  antara-dhā 過分 a 滅没した、消失した  
      devesu    a 天、神  
      tāvatiṃsesu    a 三十三〔天〕  
      述語 語根 品詞 活用 人称 意味  
      pāturahosi.  bhū 明らかにする、現れる  
    訳文                
     ジェータ林より消失し、三十三天へ現れた。  
                       
                       
                       
    341-5.                
     Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      sakko    a サッカ、帝釈、釈迦、釈迦族  
      devānam    a 天、神  
      indo    a インドラ、帝王、王  
      pañcahi     
      devatā    ā 神々、女神、地祇  
      satehi    a  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      mahāmoggallāno    a 人名、マハーモッガッラーナ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに神々の王サッカは五百の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-6.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmantaṃ    ant 尊者、具寿  
      mahāmoggallānaṃ    a 人名、マハーモッガッラーナ  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      aṭṭhāsi.  sthā 立つ  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-7.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      ṭhitaṃ  sthā 過分 a 立った、とどまった  
      kho    不変 じつに、たしかに  
      sakkaṃ    a サッカ、帝釈、釈迦、釈迦族  
      devānam    a 天、神  
      indaṃ    a インドラ、帝王、王  
      āyasmā    ant 尊者、具寿  
      mahāmoggallāno    a 人名、マハーモッガッラーナ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-8.                
     ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ [buddhaṃ saraṇagamanaṃ (sī.)] hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き  
      kho,    不変 じつに、たしかに  
      devānam    a 天、神  
      inda,    a インドラ、帝王、王  
      buddha  budh 名過分 a 仏陀、覚者  
      saraṇa    a 依(対) 帰依処  
      gamanaṃ  gam a 行くこと →帰依  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     「善きかな、神々の王よ、仏陀への帰依は。  
                       
                       
                       
    341-9.                
     Buddhasaraṇagamanahetu [buddhaṃ saraṇagamanahetu (sī.)] kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddha  budh 名過分 a 仏陀、覚者  
      saraṇa    a 依(対) 帰依処  
      gamana  gam a 依(属) 行くこと →帰依  
      hetu  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
      kho,    不変 じつに、たしかに  
      devānam    a 天、神  
      inda,    a インドラ、帝王、王  
      evam    不変 このように、かくの如き  
      idha    不変 ここに、この世で、いま、さて  
      ekacce    代的 ある、一類の  
      sattā    a 有情、衆生  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā  mṛ a 死 →死後に  
      sugatiṃ  su-gam i 善趣  
      saggaṃ    a  
      lokaṃ    a 世界、世間  
      述語 語根 品詞 活用 人称 意味  
      upapajjanti.  upa-pad 再生する、往生する  
    訳文                
     神々の王よ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
    メモ                
     ・evamというのだから、眼前の神々が、三帰依の故に三十三天に転生した者たちであるということか。  
                       
                       
                       
    341-10.                
     Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. (341-8.)  
      dhamma  dhṛ a 男中  
    訳文                
     善きかな、神々の王よ、法への帰依は。  
                       
                       
                       
    341-11.                
     Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhamma  dhṛ a 男中  
      saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-9.)  
    訳文                
     神々の王よ、法への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-12.                
     Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. (341-8.)  
      saṅgha  saṃ-hṛ a 僧伽、衆  
    訳文                
     善きかな、神々の王よ、僧伽への帰依は。  
                       
                       
                       
    341-13.                
     Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Saṅgha  saṃ-hṛ a 僧伽、衆  
      saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’(341-9.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     神々の王よ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-14.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. (341-8.)  
      mārisa    不変 我が師よ、我が友よ  
      moggallāna,    a 人名、モッガッラーナ  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀への帰依は。  
                       
                       
                       
    341-15.                
     Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-9, 14.)  
    訳文                
     我が師、モッガッラーナよ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-16.                
     Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. (341-10, 14.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法への帰依は。  
                       
                       
                       
    341-17.                
     Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-11, 14.)  
    訳文                
     我が師、モッガッラーナよ、法への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-18.                
     Sādhu kho, mārisa moggallāna, saṅgha…pe…   
      語根 品詞 語基 意味  
      Sādhu kho, mārisa moggallāna, saṅgha…pe… (341-12, 14.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽への……  
                       
                       
                       
    341-19.                
     sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-9.)  
    訳文                
     ……善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-20.                
     Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… (341-5.)  
      chahi     
    訳文                
     ときに神々の王サッカは六百の神々とともに……  
                       
                       
                       
    341-21.                
     atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… (341-5.)  
      sattahi     
    訳文                
     ときに神々の王サッカは七百の神々とともに……  
                       
                       
                       
    341-22.                
     atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… (341-5.)  
      aṭṭhahi     
    訳文                
     ときに神々の王サッカは八百の神々とともに……  
                       
                       
                       
    341-23.                
     atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ…pe… (341-5.)  
      asītiyā    i 八十  
      sahassehi    a  
    訳文                
     ときに神々の王サッカは八万の神々とともに尊者マハーモッガッラーナへ近づいた。  
    メモ                
     ・『南伝』、『原始』は「八千」とするが版による違いであろうか。  
                       
                       
                       
    341-24.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-25.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-26.                
     ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. (341-8.)  
    訳文                
     「善きかな、神々の王よ、仏陀への帰依は。  
                       
                       
                       
    341-27.                
     Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-9.)  
    訳文                
     神々の王よ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-28.                
     Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. (341-10.)  
    訳文                
     善きかな、神々の王よ、法への帰依は。  
                       
                       
                       
    341-29.                
     Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-11.)  
    訳文                
     神々の王よ、法への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-30.                
     Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. (341-12.)  
    訳文                
     善きかな、神々の王よ、僧伽への帰依は。  
                       
                       
                       
    341-31.                
     Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-13.)  
    訳文                
     神々の王よ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-32.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. (341-14.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀への帰依は。  
                       
                       
                       
    341-33.                
     Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-15.)  
    訳文                
     我が師、モッガッラーナよ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-34.                
     Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe…   
      語根 品詞 語基 意味  
      Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… (341-15.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法への帰依は……  
                       
                       
                       
    341-35.                
     sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. (341-12, 14.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽への帰依は。  
                       
                       
                       
    341-36.                
     Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-13, 14.)  
    訳文                
     我が師、モッガッラーナよ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-37.                
     Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; (341-5.)  
    訳文                
     ときに神々の王サッカは五百の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-38.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-39.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-40.                
     ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き、善哉、なにとぞ  
      kho,    不変 じつに、たしかに  
      devānam    a 天、神  
      inda,    a インドラ、帝王、王  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 決定的な、絶対的な(連続体由来)  
      pasādena  pra-sad a 明浄、浄信  
      samannāgamanaṃ  saṃ-anu-ā-gam a 具備・具足すること  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     「善きかな、神々の王よ、仏陀に対する不壊の浄信を具足することは。  
    メモ                
     ・samannāgamanaの語に関しては辞書類になく、語形などからの類推。  
                       
                       
                       
    341-41.                
     ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      ‘iti    不変 と、といって、かく、このように、ゆえに  
      pi    不変 〜もまた、けれども、たとえ  
      so    代的 それ、彼  
      bhagavā    ant 世尊  
      arahaṃ  arh 名現分 ant 阿羅漢、応供  
      sammā    不変 正しい、正しく  
      sambuddho  saṃ-budh 名過分 a 等覚者  
      vijjā  vid ā 明、智、呪,陀羅尼、学術、魔術  
      caraṇa  car a 依(具) 行、行為、実践、徳行  
      sampanno  saṃ-pad 過分 a 具足した、成就した →明行足  
      sugato  su-gam 名過分 a よく行ったもの、善逝  
      loka    a 依(属) 世間、世界  
      vidū  vid ū 賢い、知者 →世間解  
      anuttaro    代的 この上ない、無上士  
      purisa    a 人、男  
      damma  dam 未分 a 依(属) ならされるべき  
      sārathi    i 御者 →調御丈夫  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā’    ant 世尊  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『かくのごとく、彼は世尊なり。応供、正等覚、明行足、善逝、世間解、無上士、調御丈夫、天人師、仏、世尊なり』と。  
                       
                       
                       
    341-42.                
     Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 決定的な、絶対的な(連続体由来)  
      pasādena  pra-sad a 明浄、浄信  
      samannāgamana  saṃ-anu-ā-gam a 依(属) 具備・具足すること  
      hetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-7.)  
    訳文                
     神々の王よ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-43.                
     ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – (341-40.)  
      dhamme  dhṛ a 男中  
    訳文                
     善きかな、神々の王よ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-44.                
     ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      ‘svākkhāto  su-ā-khyā 過分 a よく説かれた  
      bhagavatā    ant 世尊  
      dhammo  dhṛ a 男中  
      sandiṭṭhiko  saṃ(sva)-dṛś a 現証の、自見の  
      akāliko    a 非時的の、即時の  
      ehi  i 不変 「いざ」、「来たれ」(命令形より)  
      passiko  paś a 「見よ」との(命令形 + ika) →来見さるべき  
      opaneyyiko  upa-nī? a 導く  
      paccattaṃ    a 副対 各自に  
      veditabbo  vid 使 未分 a 知られるべき  
      viññūhī’  vi-jñā 名形 ū 智者  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『世尊によって善説された法は、現見の、即時の、来見さるべき、導きの、智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-45.                
     Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Dhamme  dhṛ a 男中  
      aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-42.)  
    訳文                
     神々の王よ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-46.                
     ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-40.)  
      saṅghe  saṃ-hṛ a 僧伽、衆  
    訳文                
     善きかな、神々の王よ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-47.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      ‘suppaṭipanno  su-prati-pad 過分 a 善行者、妙好の  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho,  saṃ-hṛ a 僧伽  
      uju    u 正しい  
      paṭipanno  prati-pad 過分 a 行者  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho,  saṃ-hṛ a 僧伽  
      ñāya    a 依(属) 理趣、正理、真理  
      paṭipanno  prati-pad 過分 a 行者  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho,  saṃ-hṛ a 僧伽  
      sāmīci    ī 依(属) 如法、方正、和敬、恭敬  
      paṭipanno  prati-pad 過分 a 行者  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho,  saṃ-hṛ a 僧伽  
      yadidaṃ    不変 すなわち  
      cattāri     
      purisa    a 依(属) 人、男  
      yugāni  yuj a 一対 →四双  
      aṭṭha     
      purisa    a 依(属) 人、男  
      puggalā    a 人、士、個人 →八輩  
      esa    代的 それ、彼  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho  saṃ-hṛ a 僧伽  
      āhuneyyo  ā-hu 未分 a 供食されるべき  
      pāhuneyyo  pra-ā-hu 未分 a 饗応されるべき  
      dakkhiṇeyyo    未分 a 供養されるべき  
      añjali    i 有(持) 合掌  
      karaṇīyo  kṛ 名未分 a なされるべき、所作、義務  
      anuttaraṃ    代的 無上の  
      puñña    a 福、善  
      khettaṃ    a 田畑、土地、国土  
      lokassā’    a  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
      『世尊の弟子僧伽はよく行道している。世尊の弟子僧伽は正しく行道している。世尊の弟子僧伽は理趣に沿って行道している。世尊の弟子僧伽は如法に行道して いる。すなわち四双八輩たるこの世尊の弟子僧伽は、供食されるべき、饗応されるべき、供養されるべき、合掌されるべき、世の無上なる福田である』と。  
                       
                       
                       
    341-48.                
     Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Saṅghe  saṃ-hṛ a 僧伽、衆  
      aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-42.)  
    訳文                
     神々の王よ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-49.                
     ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き、善哉、なにとぞ  
      kho,    不変 じつに、たしかに  
      devānam    a 天、神  
      inda,    a インドラ、帝王、王  
      ariya    名形 a 依(属) 聖なる  
      kantehi    a 可愛、所愛  
      sīlehi    a  
      samannāgamanaṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      akhaṇḍehi    a 欠けない、壊れない  
      acchiddehi  a-chid a 切断されない、無瑕の  
      asabalehi    a 斑点なき  
      akammāsehi    a 不雑色の  
      bhujissehi  bhuj a 男→中 自由者  
      viññu  vi-jñā 名形 ū 依(具) 智者  
      pasatthehi  pra-śaṃ 過分 a 誉められた  
      aparāmaṭṭhehi  a-para-ā-mṛś 過分 a 無執取、不執着  
      samādhi  saṃ-ā-dhā i 依(対) 定、三昧、精神集中  
      saṃvattanikehi.  saṃ-vṛt a 作用する、与える、導く、至らしめる  
    訳文                
     善きかな、神々の王よ、聖者所愛の、欠けざる、無傷の、混じりなき、汚れなき、〔渇愛より〕自在の、智者によって称讃される、無執取の、定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-50.                
     Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Ariya    名形 a 依(属) 聖なる  
      kantehi    a 可愛、所愛  
      sīlehi    a  
      samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ (341-42.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     神々の王よ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-51.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – (341-14, 40.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-52.                
     ‘itipi so…pe…   
      語根 品詞 語基 意味  
      ‘itipi so…pe… (341-41.)  
    訳文                
     『かくのごとく、彼は……  
                       
                       
                       
    341-53.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-54.                
     Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-14, 42.)  
    訳文                
     我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-55.                
     ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – (341-14, 43.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-56.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-57.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-58.                
     Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Dhamme  dhṛ a 男中  
      aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-14, 45.)  
    訳文                
     我が師、モッガッラーナよ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-59.                
     ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-14, 46.)  
      saṅghe  saṃ-hṛ a 僧伽、衆  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-60.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-47.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-61.                
     anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      anuttaraṃ puññakkhettaṃ lokassā’ti. (341-47.)  
    訳文                
     ……世の無上なる福田である』と。  
                       
                       
                       
    341-62.                
     Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-14, 48.)  
    訳文                
     我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-63.                
     ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-14, 49.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、聖者所愛の、欠けざる……  
    メモ                
     ・訳が一部次行へ。  
                       
                       
                       
    341-64.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-49.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-65.                
     Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-14, 50.)  
    訳文                
     我が師、モッガッラーナよ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-66.                
     Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe….   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…. (341-20.)  
    訳文                
     ときに神々の王サッカは六百の神々とともに……  
                       
                       
                       
    341-67.                
     Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe….   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…. (341-21.)  
    訳文                
     ときに神々の王サッカは七百の神々とともに……  
                       
                       
                       
    341-68.                
     Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe….   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…. (341-22.)  
    訳文                
     ときに神々の王サッカは八百の神々とともに……  
                       
                       
                       
    341-69.                
     Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; (341-23.)  
    訳文                
     ときに神々の王サッカは八万の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-70.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-71.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-72.                
     ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – (341-40.)  
    訳文                
     「善きかな、神々の王よ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-73.                
     ‘itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā…pe… (341-41)  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    341-74.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-75.                
     Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-42.)  
    訳文                
     神々の王よ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-76.                
     ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – (341-43.)  
    訳文                
     善きかな、神々の王よ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-77.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-78.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-79.                
     Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-45.)  
    訳文                
     神々の王よ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-80.                
     ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-46.)  
    訳文                
     善きかな、神々の王よ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-81.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-47.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-82.                
     anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      anuttaraṃ puññakkhettaṃ lokassā’ti. (341-61.)  
    訳文                
     ……世の無上なる福田である』と。  
                       
                       
                       
    341-83.                
     Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-48.)  
    訳文                
     神々の王よ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-84.                
     ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-49.)  
    訳文                
     善きかな、神々の王よ、聖者所愛の、欠けざる、無傷の……  
                       
                       
                       
    341-85.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-49.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-86.                
     Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-50.)  
    訳文                
     神々の王よ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-87.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – (341-51.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-88.                
     ‘itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā…pe… (341-41.)  
    訳文                
     『かくのごとく、彼は……  
                       
                       
                       
    341-89.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-90.                
     Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-54.)  
    訳文                
     我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-91.                
     ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – (341-55.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-92.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-93.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-94.                
     Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-58.)  
    訳文                
     我が師、モッガッラーナよ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-95.                
     ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-59.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-96.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-60.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-97.                
     anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      anuttaraṃ puññakkhettaṃ lokassā’ti. (341-61.)  
    訳文                
     ……世の無上なる福田である』と。  
                       
                       
                       
    341-98.                
     Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.  
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-62.)  
    訳文                
     我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-99.                
     ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-63.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、聖者所愛の、欠けざる……  
                       
                       
                       
    341-100.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-64.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-101.                
     Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.  
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. (341-65.)  
    訳文                
     我が師、モッガッラーナよ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-102.                
     Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami …pe…   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami …pe… (341-5.)  
    訳文                
     ときに神々の王サッカは五百の神々とともに尊者マハーモッガッラーナへ近づいた……  
                       
                       
                       
    341-103.                
     ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-104.                
     ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. (341-8.)  
    訳文                
     「善きかな、神々の王よ、仏陀への帰依は。  
                       
                       
                       
    341-105.                
     Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-9.)  
    訳文                
     神々の王よ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-106.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te    代的 主対 それら、彼ら  
      aññe    代的  
      deve    a 天、神  
      dasahi     
      ṭhānehi  sthā a 場所、状態、原因、道理  
      述語 語根 品詞 活用 人称 意味  
      adhigaṇhanti –  adhi-grah 超える、超克する  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-107.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbena    a 天の  
      āyunā,    us 寿命  
      dibbena    a 天の  
      vaṇṇena,    a 色、容色、階級、称讃  
      dibbena    a 天の  
      sukhena,    名形 a  
      dibbena    a 天の  
      yasena,    as 名声  
      dibbena    a 天の  
      ādhipateyyena,    a 王権、主権  
      dibbehi    a 天の  
      rūpehi,    a 色、物質、肉体、形相  
      dibbehi    a 天の  
      saddehi,    a 音、声、語  
      dibbehi    a 天の  
      gandhehi,    a  
      dibbehi    a 天の  
      rasehi,    a 味、汁、作用、実質  
      dibbehi    a 天の  
      phoṭṭhabbehi.  spṛś 名未分 a  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです。  
                       
                       
                       
    341-108.                
     ‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. (341-10.)  
    訳文                
     善きかな、神々の王よ、法への帰依は。  
                       
                       
                       
    341-109.                
     Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-11.)  
    訳文                
     神々の王よ、法への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-110.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-111.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです。  
                       
                       
                       
    341-112.                
     ‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. (341-12.)  
    訳文                
     善きかな、神々の王よ、僧伽への帰依は。  
                       
                       
                       
    341-113.                
     Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-13.)  
    訳文                
     神々の王よ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-114.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-115.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ (341-107.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
    341-116.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. (341-14.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀への帰依は。  
                       
                       
                       
    341-117.                
     Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-15.)  
    訳文                
     我が師、モッガッラーナよ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-118.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-119.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-120.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-121.                
     ‘‘Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe….  
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe…. (341-34.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法への帰依は……  
                       
                       
                       
    341-122.                
     ‘‘Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. (341-35.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽への帰依は。  
                       
                       
                       
    341-123.                
     Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-36.)  
    訳文                
     我が師、モッガッラーナよ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります」  
                       
                       
                       
    341-124.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-125.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
    341-126.                
     Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… (341-20.)  
    訳文                
     ときに神々の王サッカは六百の神々とともに……  
                       
                       
                       
    341-127.                
     atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… (341-21.)  
    訳文                
     ときに神々の王サッカは七百の神々とともに……  
                       
                       
                       
    341-128.                
     atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… (341-22.)  
    訳文                
     ときに神々の王サッカは八百の神々とともに……  
                       
                       
                       
    341-129.                
     atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; (341-23.)  
    訳文                
     ときに神々の王サッカは八万の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-130.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-131.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-132.                
     ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. (341-8.)  
    訳文                
     「善きかな、神々の王よ、仏陀への帰依は。  
                       
                       
                       
    341-133.                
     Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-9.)  
    訳文                
     神々の王よ、仏陀への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-134.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-135.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-136.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-137.                
     ‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti…pe….  
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti…pe….(341-10.)  
    訳文                
     善きかな、神々の王よ、法への帰依は……  
                       
                       
                       
    341-138.                
     ‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. (341-12.)  
    訳文                
     善きかな、神々の王よ、僧伽への帰依は。  
                       
                       
                       
    341-139.                
     Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-113.)  
    訳文                
     神々の王よ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-140.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-141.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
    341-142.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti…pe…  (341-14.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀への帰依は……  
                       
                       
                       
    341-143.                
     sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe…   
      語根 品詞 語基 意味  
      sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe…  (341-34.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法への帰依は……  
                       
                       
                       
    341-144.                
     sādhu kho mārisa moggallāna, saṅghasaraṇagamanaṃ hoti.   
      語根 品詞 語基 意味  
      sādhu kho mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. (341-35.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽への帰依は。  
                       
                       
                       
    341-145.                
     Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-36.)  
    訳文                
     我が師、モッガッラーナよ、僧伽への帰依のゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-146.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-147.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
    341-148.                
     Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; (341-5.)  
    訳文                
     ときに神々の王サッカは五百の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-149.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-150.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-151.                
     ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – (341-40.)  
    訳文                
     「善きかな、神々の王よ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-152.                
     ‘itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā…pe… (341-41.)  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    341-153.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-154.                
     Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-42.)  
    訳文                
     神々の王よ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-155.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-156.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-157.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-158.                
     ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – (341-43.)  
    訳文                
     善きかな、神々の王よ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-159.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-160.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-161.                
     Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….  
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe…. (341-45.)  
    訳文                
     神々の王よ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります……  
                       
                       
                       
    341-162.                
     ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-46.)  
    訳文                
     善きかな、神々の王よ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-163.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-47.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-164.                
     lokassā’ti.   
      語根 品詞 語基 意味  
      lokassā’ti. (341-47.)  
    訳文                
     ……世の〔無上なる福田である〕』と。  
                       
                       
                       
    341-165.                
     Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….  
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe…. (341-48.)  
    訳文                
     神々の王よ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-166.                
     ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-49.)  
    訳文                
     善きかな、神々の王よ、聖者所愛の、欠けざる、無傷の……  
                       
                       
                       
    341-167.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-49.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-168.                
     Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-50.)  
    訳文                
     神々の王よ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-169.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-170.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-171.                
     dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     ……天の諸々の〈触〉によってです」  
                       
                       
                       
    341-172.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – (341-51.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-173.                
     ‘itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā…pe… (341-41)  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    341-174.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-175.                
     Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-54.)  
    訳文                
     我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-176.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-177.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-178.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-179.                
     ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – (341-55.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-180.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-181.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-182.                
     Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-58.)  
    訳文                
     我が師、モッガッラーナよ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-183.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-184.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-185.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-186.                
     ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-59.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-187.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-60.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-188.                
     lokassā’ti.   
      語根 品詞 語基 意味  
      lokassā’ti. (341-164.)  
    訳文                
     ……世の〔無上なる福田である〕』と。  
                       
                       
                       
    341-189.                
     Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….  
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe…. (341-62.)  
    訳文                
     我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-190.                
     ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-63.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、聖者所愛の、欠けざる……  
                       
                       
                       
    341-191.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-49.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-192.                
     Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-65.)  
    訳文                
     我が師、モッガッラーナよ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-193.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-194.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-195.                
     dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     ……天の諸々の〈触〉によってです」  
                       
                       
                       
    341-196.                
     Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… (341-20.)  
    訳文                
     ときに神々の王サッカは六百の神々とともに……  
                       
                       
                       
    341-197.                
     atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… (341-21.)  
    訳文                
     ときに神々の王サッカは七百の神々とともに……  
                       
                       
                       
    341-198.                
     atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… (341-22.)  
    訳文                
     ときに神々の王サッカは八百の神々とともに……  
                       
                       
                       
    341-199.                
     atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami;   
      語根 品詞 語基 意味  
      atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; (341-23.)  
    訳文                
     ときに神々の王サッカは八万の神々とともに尊者マハーモッガッラーナへ近づいた。  
                       
                       
                       
    341-200.                
     upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (341-6.)  
    訳文                
     近づいて、尊者マハーモッガッラーナへ礼拝し、一方へ立った。  
                       
                       
                       
    341-201.                
     Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – (341-7.)  
    訳文                
     一方へ立った神々の王サッカへ、尊者マハーモッガッラーナはこう言った。  
                       
                       
                       
    341-202.                
     ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – (341-40.)  
    訳文                
     「善きかな、神々の王よ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-203.                
     ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     『かくのごとく、彼は世尊なり。応供、正等覚、明行足、善逝、世間解、無上士、調御丈夫、天人師、仏、世尊なり』と。  
                       
                       
                       
    341-204.                
     Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-42.)  
    訳文                
     神々の王よ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-205.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-206.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです。  
                       
                       
                       
    341-207.                
     ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – (341-43.)  
    訳文                
     善きかな、神々の王よ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-208.                
     ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     『世尊によって善説された法は、現見の、即時の、来見さるべき、導きの、智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-209.                
     Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-45.)  
    訳文                
     神々の王よ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-210.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-211.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-212.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-213.                
     ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-46.)  
    訳文                
     善きかな、神々の王よ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-214.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. (341-47.)  
    訳文                
      『世尊の弟子僧伽はよく行道している。世尊の弟子僧伽は正しく行道している。世尊の弟子僧伽は理趣に沿って行道している。世尊の弟子僧伽は如法に行道して いる。すなわち四双八輩たるこの世尊の弟子僧伽は、供食されるべき、饗応されるべき、供養されるべき、合掌されるべき、世の無上なる福田である』と。  
                       
                       
                       
    341-215.                
     Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-48.)  
    訳文                
     神々の王よ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-216.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-217.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-218.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-219.                
     ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. (341-49.)  
    訳文                
     善きかな、神々の王よ、聖者所愛の、欠けざる、無傷の、混じりなき、汚れなき、〔渇愛より〕自在の、智者によって称讃される、無執取の、定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-220.                
     Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-50.)  
    訳文                
     神々の王よ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-221.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-222.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.  
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
    341-223.                
     ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – (341-51.)  
    訳文                
     「善きかな、我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-224.                
     ‘itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      ‘itipi so bhagavā…pe… (341-41)  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    341-225.                
     satthā devamanussānaṃ buddho bhagavā’ti.   
      語根 品詞 語基 意味  
      satthā devamanussānaṃ buddho bhagavā’ti. (341-41.)  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    341-226.                
     Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-54.)  
    訳文                
     我が師、モッガッラーナよ、仏陀に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-227.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-228.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-229.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-230.                
     ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – (341-55.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、法に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-231.                
     ‘svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      ‘svākkhāto bhagavatā dhammo…pe… (341-44.)  
    訳文                
     『世尊によって善説された法は……  
                       
                       
                       
    341-232.                
     paccattaṃ veditabbo viññūhī’ti.   
      語根 品詞 語基 意味  
      paccattaṃ veditabbo viññūhī’ti. (341-44.)  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    341-233.                
     Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-58.)  
    訳文                
     我が師、モッガッラーナよ、法に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-234.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-235.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-236.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-237.                
     ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti –   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – (341-59.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することは。  
                       
                       
                       
    341-238.                
     ‘suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… (341-60.)  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    341-239.                
     anuttaraṃ puññakkhettaṃ lokassā’ti.   
      語根 品詞 語基 意味  
      anuttaraṃ puññakkhettaṃ lokassā’ti. (341-61.)  
    訳文                
     ……世の無上なる福田である』と。  
                       
                       
                       
    341-240.                
     Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-62.)  
    訳文                
     我が師、モッガッラーナよ、僧伽に対する不壊の浄信を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-241.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-242.                
     dibbena āyunā…pe…   
      語根 品詞 語基 意味  
      dibbena āyunā…pe… (341-107.)  
    訳文                
     天の寿命……  
                       
                       
                       
    341-243.                
     dibbehi phoṭṭhabbehi.  
      語根 品詞 語基 意味  
      dibbehi phoṭṭhabbehi. (341-107.)  
    訳文                
     ……天の諸々の〈触〉によってです。  
                       
                       
                       
    341-244.                
     ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… (341-63.)  
    訳文                
     善きかな、我が師、モッガッラーナよ、聖者所愛の、欠けざる……  
                       
                       
                       
    341-245.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhisaṃvattanikehi. (341-49.)  
    訳文                
     ……定へ至らしめる戒を具足することは。  
                       
                       
                       
    341-246.                
     Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.   
      語根 品詞 語基 意味  
      Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. (341-65.)  
    訳文                
     我が師、モッガッラーナよ、聖者所愛の戒を具足することのゆえに、このように、一部の衆生は身破れて死後に、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    341-247.                
     Te aññe deve dasahi ṭhānehi adhigaṇhanti –   
      語根 品詞 語基 意味  
      Te aññe deve dasahi ṭhānehi adhigaṇhanti – (341-106.)  
    訳文                
     彼らは、他の神々に対し、十の理由によって勝っています。  
                       
                       
                       
    341-248.                
     dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.   
      語根 品詞 語基 意味  
      dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. (341-115.)  
    訳文                
     天の寿命、天の容色、天の楽、天の名声、天の主権、天の諸々の〈色〉、天の諸々の〈声〉、天の諸々の〈香〉、天の諸々の〈味〉、天の諸々の〈触〉によってです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system