←前へ   トップへ   次へ→
                       
                       
     2. Dutiyapeyyālavaggo  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      peyyāla    a 依(属) 略、中略  
      vaggo    a 章、品  
    訳文                
     「第二略品」(『相応部』37-15  
                       
                       
                       
     1. Akkodhanasuttaṃ  
      語根 品詞 語基 意味  
      Akkodhana  a-krudh a 依(属) 忿なき、親愛な  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無忿怒経」  
                       
                       
                       
    294-1.                
     294. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      anuruddho    a 人名、アヌルッダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者アヌルッダが、世尊へ近づいた。  
                       
                       
                       
    294-2.                
     upasaṅkamitvā…pe…   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā…pe…  upa-saṃ-kram 近づく  
    訳文                
     近づいて……  
                       
                       
                       
    294-3.                
     ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      anuruddho    a 人名、アヌルッダ  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方に坐った尊者アーナンダは、世尊へこう言った。  
                       
                       
                       
    294-4.                
     ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ.   
      語根 品詞 語基 意味  
      ‘‘idha    不変 ここに、この世で、いま、さて  
      ahaṃ,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      mātugāmaṃ    a 婦人、女人  
      述語 語根 品詞 活用 人称 意味  
      passāmi  paś 見る  
      語根 品詞 語基 意味  
      dibbena    a 天の  
      cakkhunā    us  
      visuddhena  vi-śudh 過分 a 清い、清浄の  
      atikkanta  ati-kram 過分 a 超えた、過ぎた  
      mānusakena    a 人の  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā  mṛ a 死 →死後に  
      sugatiṃ  su-gam i 善趣  
      saggaṃ    a  
      lokaṃ    a 世界、世間  
      upapajjantaṃ.  upa-pad 現分 ant 再生する、往生する  
    訳文                
     「尊者よ、ここなる私は、人を超えた清浄の天眼をもって、身破れて死後に、善趣たる天界へ生まれ変わった女性を見ました。  
                       
                       
                       
    294-5.                
     Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti?  
      語根 品詞 語基 意味  
      Katīhi    i 男中 いくら、どれだけ  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      mātugāmo    a 女性  
      kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ (294-4.)  
      述語 語根 品詞 活用 人称 意味  
      upapajjatī’’  upa-pad 再生する、往生する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者よ、いったい、どれだけの法を具足した女性は、身破れて死後、善趣たる天界へ生まれ変わるのでしょうか」  
                       
                       
                       
    294-6.                
     ‘‘Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi     
      kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. (294-5.)  
      anuruddha,    a 人名、アヌルッダ  
    訳文                
     「アヌルッダよ、五つの法を具足した女性は、身破れて死後、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    294-7.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    294-8.                
     Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, akkodhano ca hoti, paññavā ca hoti –   
      語根 品詞 語基 意味  
      Saddho  śrad-dhā 名形 a 信ある  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      hirimā    ant 慚ある  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      ottappī  ud-tap in 愧ある  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      akkodhano  a-krudh a 忿なき、親愛な  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      paññavā  pra-jñā ant 有慧の  
      ca    不変 と、また、そして、しかし  
      hoti –  同上  
    訳文                
     信ある者となり、慚ある者となり、愧ある者となり、忿怒なき者となり、有慧の者となる。  
                       
                       
                       
    294-9.                
     imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti.   
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ (294-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アヌルッダよ、これら五つの法を具足した女性は、身破れて死後、善趣たる天界へ生まれ変わります」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system