←前へ   トップへ   次へ→
                       
                       
     8. Samaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「沙門婆羅門経」(『相応部』14-37  
                       
                       
                       
    121-1.                
     121. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    121-2.                
     ‘‘catasso imā, bhikkhave, dhātuyo.   
      語根 品詞 語基 意味  
      ‘‘catasso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhātuyo.    u 界、要素  
    訳文                
     「比丘たちよ、これら四界があります。  
                       
                       
                       
    121-3.                
     Katamā catasso?   
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      catasso?     
    訳文                
     いかなる四か。  
                       
                       
                       
    121-4.                
     Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.   
      語根 品詞 語基 意味  
      Pathavī    ī  
      dhātu,    u 界、要素  
      āpo    as  
      dhātu,    u 界、要素  
      tejo    as  
      dhātu,    u 界、要素  
      vāyo    as  
      dhātu.    u 界、要素  
    訳文                
     地界、水界、火界、風界です。  
                       
                       
                       
    121-5.                
     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā;   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何、誰  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      imāsaṃ    代的 これら  
      catunnaṃ     
      dhātūnaṃ    u 界、要素  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      na    不変 ない  
      me    代的  
      te,    代的 それら、彼ら  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      samaṇesu  śram a 沙門  
          不変 あるいは  
      samaṇa  śram a 沙門  
      sammatā  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      brāhmaṇesu  bṛh a 婆羅門  
          不変 あるいは  
      brāhmaṇa  bṛh a 婆羅門  
      sammatā;  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
    訳文                
     比丘たちよ、誰であれ、沙門あるいは婆羅門たちで、これら四界の楽味、危難、出離を知らないような者たち。比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であるとは考えず、あるいは婆羅門のなかの婆羅門であるとは考えません。  
    メモ                
     ・『相応部』12-13「沙門婆羅門経」などにパラレル。  
                       
                       
                       
    121-6.                
     na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.  
      語根 品詞 語基 意味  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      te    代的 それら、彼ら  
      āyasmanto    ant 尊者、具寿  
      sāmañña  śram a 依(属) 沙門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      brahmañña  bṛh 名形 a 依(属) 婆羅門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharanti’’.  vi-hṛ 住する  
    訳文                
     そして、それらの尊者たちが、沙門たることの義、あるいは婆羅門たることの義を現法において自ら証知し、作証し、成就して住することはありません。  
                       
                       
                       
    121-7.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā;   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; (121-5.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
      eva    不変 まさに、のみ、じつに  
    訳文                
     しかして比丘たちよ、誰であれ、沙門あるいは婆羅門たちで、これら四界の楽味、危難、出離を知るような者たち。比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、まさしく沙門のなかの沙門であると考え、あるいは婆羅門のなかの婆羅門であると考えます。  
                       
                       
                       
    121-8.                
     te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.   
      語根 品詞 語基 意味  
      te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ (121-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     そして、それらの尊者たちは、沙門たることの義、また婆羅門たることの義を現法において自ら証知し、作証し、成就して住するのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system