←前へ   トップへ   次へ→  
                         
                         
     6. Bāhiradhātunānattasuttaṃ    
      語根 品詞 語基 意味    
      Bāhira    a 外の、外部の    
      dhātu    u 依(属) 界、要素    
      nānatta    a 依(属) 種々性    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「外界種々性経」(『相応部』14-6    
                         
                         
                         
    90-1.                  
     90. Sāvatthiyaṃ viharati…pe…     
      語根 品詞 語基 意味    
      Sāvatthiyaṃ    ī 地名、サーヴァッティー    
      述語 語根 品詞 活用 人称 意味    
      viharati…pe…  vi-hṛ 住する    
    訳文                  
     〔あるとき世尊は〕サーヴァッティーに住しておられた……    
                         
                         
                         
    90-2.                  
     ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi.     
      語根 品詞 語基 意味    
      ‘‘dhātu    u 依(属) 界、要素    
      nānattaṃ    a 種々性    
      vo,    代的 あなたたち    
      bhikkhave,  bhikṣ u 比丘    
      述語 語根 品詞 活用 人称 意味    
      desessāmi.  diś 使 示す    
    訳文                  
     「比丘たちよ、私はあなたがたへ界の種々性を教示しようと思います。    
                         
                         
                         
    90-3.                  
     Taṃ suṇātha…pe…     
      語根 品詞 語基 意味    
      Taṃ    代的 それ    
      述語 語根 品詞 活用 人称 意味    
      suṇātha…pe…  śru 聞く    
    訳文                  
     あなたがたはそれを聞き〔よく作意して下さい〕……    
                         
                         
                         
    90-4.                  
     katamañca, bhikkhave, dhātunānattaṃ?     
      語根 品詞 語基 意味    
      katamañ    代的 いずれの、どちらの    
      ca,    不変 と、また、そして、しかし    
      bhikkhave,  bhikṣ u 比丘    
      dhātu    u 依(属) 界、要素    
      nānattaṃ?    a 種々性    
    訳文                  
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。    
                         
                         
                         
    90-5.                  
     Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu –     
      語根 品詞 語基 意味    
      Rūpa    a 色、物質、肉体、形相    
      dhātu    u 界、要素    
      sadda    a 音、声、語    
      dhātu    u 界、要素    
      gandha    a    
      dhātu    u 界、要素    
      rasa    a 味、汁、作用、実質    
      dhātu    u 界、要素    
      phoṭṭhabba  spṛś 名未分 a 触、所触、触れられるべきもの    
      dhātu    u 界、要素    
      dhamma  dhṛ a 男中    
      dhātu –    u 界、要素    
    訳文                  
     〈色界〉、〈声界〉、〈香界〉、〈味界〉、〈触界〉、〈法界〉。    
                         
                         
                         
    90-6.                  
     idaṃ vuccati, bhikkhave, dhātunānatta’’nti.     
      語根 品詞 語基 意味    
      idaṃ    代的 これ    
      述語 語根 品詞 活用 人称 意味    
      vuccati,  vac 受 いわれる    
      語根 品詞 語基 意味    
      bhikkhave,  bhikṣ u 比丘    
      dhātu    u 依(属) 界、要素    
      nānatta’’n    a 種々性    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これが界の種々性といわれます」    
                         
                         
                         
     Chaṭṭhaṃ.    
      語根 品詞 語基 意味    
      Chaṭṭhaṃ.    a 第六の    
    訳文                  
     第六〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system