←前へ   トップへ   次へ→
                       
                       
     10. Dutiyasamaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の沙門婆羅門経」(『相応部』12-30  
                       
                       
                       
    30-1.                
     30. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ viharati…pe… (29-1.)  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    30-2.                
     ‘‘tatra kho…pe…   
      語根 品詞 語基 意味  
      ‘‘tatra kho…pe… (29-2.)  
    訳文                
     ときに……  
                       
                       
                       
    30-3.                
     ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati.   
      語根 品詞 語基 意味  
      ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na (29-3.)  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      te    代的 それら、彼ら  
      vata    不変 じつに  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      ṭhassantī  sthā 立つ  
      語根 品詞 語基 意味  
      ti    不変 と、といって、かく、このように、ゆえに  
      na    不変 ない  
      etaṃ    代的 これ  
      ṭhānaṃ  sthā a 場所、状態、理由、道理  
      述語 語根 品詞 活用 人称 意味  
      vijjati.  vid 受 見出される、存在する  
    訳文                
     「比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、〈老死〉を了知せず、〈老死〉の生起を了知せず、〈老死〉の滅尽を了知せず、〈老死〉の滅尽へ導く道を了知しないような者たち。彼らが〈老死〉を超えて住立すであろうという、この道理は存在しません。  
                       
                       
                       
    30-4.                
     Jātiṃ nappajānanti…pe…   
      語根 品詞 語基 意味  
      Jātiṃ  jan i 生、誕生、生まれ、種類  
      nappajānanti…pe… (30-3.)  
    訳文                
     〈生〉を了知せず……  
                       
                       
                       
    30-5.                
     bhavaṃ…   
      語根 品詞 語基 意味  
      bhavaṃ…  bhū a 有、存在  
    訳文                
     〈有〉を……  
                       
                       
                       
    30-6.                
     upādānaṃ…   
      語根 品詞 語基 意味  
      upādānaṃ…  upa-ā-dā a 取、取着、執着  
    訳文                
     〈取〉を……  
                       
                       
                       
    30-7.                
     taṇhaṃ…   
      語根 品詞 語基 意味  
      taṇhaṃ…    ā 渇愛、愛  
    訳文                
     〈渇愛〉を……  
                       
                       
                       
    30-8.                
     vedanaṃ…   
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を……  
                       
                       
                       
    30-9.                
     phassaṃ…   
      語根 品詞 語基 意味  
      phassaṃ…  spṛś  a 触、接触  
    訳文                
     〈触〉を……  
                       
                       
                       
    30-10.                
     saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      saḷāyatanaṃ…  ā-yam a 六処、六入  
    訳文                
     〈六処〉を……  
                       
                       
                       
    30-11.                
     nāmarūpaṃ…   
      語根 品詞 語基 意味  
      nāmarūpaṃ…    a 名色  
    訳文                
     〈名色〉を……  
                       
                       
                       
    30-12.                
     viññāṇaṃ…   
      語根 品詞 語基 意味  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈識〉を……  
                       
                       
                       
    30-13.                
     saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati’’.  
      語根 品詞 語基 意味  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati’’. (30-3.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を了知せず、〈諸行〉の生起を了知せず、〈諸行〉の滅尽を了知せず、〈諸行〉の滅尽へ導く道を了知しないような者たち。彼らが〈諸行〉を超えて住立すであろうという、この道理は存在しません。  
                       
                       
                       
    30-14.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti ṭhānametaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti ṭhānametaṃ vijjati. (30-3.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、〈老死〉を了知し、〈老死〉の生起を了知し、〈老死〉の滅尽を了知し、〈老死〉の滅尽へ導く道を了知するような者たち。彼らが〈老死〉を超えて住立すであろうという、この道理は存在します。  
                       
                       
                       
    30-15.                
     Jātiṃ pajānanti…pe…   
      語根 品詞 語基 意味  
      Jātiṃ  jan i 生、誕生、生まれ、種類  
      述語 語根 品詞 活用 人称 意味  
      pajānanti…pe…  pra-jñā 知る、了知する  
    訳文                
     〈諸行〉を了知し……  
                       
                       
                       
    30-16.                
     bhavaṃ…   
      語根 品詞 語基 意味  
      bhavaṃ…  bhū a 有、存在  
    訳文                
     〈有〉を……  
                       
                       
                       
    30-17.                
     upādānaṃ…   
      語根 品詞 語基 意味  
      upādānaṃ…  upa-ā-dā a 取、取着、執着  
    訳文                
     〈取〉を……  
                       
                       
                       
    30-18.                
     taṇhaṃ…   
      語根 品詞 語基 意味  
      taṇhaṃ…    ā 渇愛、愛  
    訳文                
     〈渇愛〉を……  
                       
                       
                       
    30-19.                
     vedanaṃ…   
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を……  
                       
                       
                       
    30-20.                
     phassaṃ…   
      語根 品詞 語基 意味  
      phassaṃ…  spṛś  a 触、接触  
    訳文                
     〈触〉を……  
                       
                       
                       
    30-21.                
     saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      saḷāyatanaṃ…  ā-yam a 六処、六入  
    訳文                
     〈六処〉を……  
                       
                       
                       
    30-22.                
     nāmarūpaṃ…   
      語根 品詞 語基 意味  
      nāmarūpaṃ…    a 名色  
    訳文                
     〈名色〉を……  
                       
                       
                       
    30-23.                
     viññāṇaṃ…   
      語根 品詞 語基 意味  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈識〉を……  
                       
                       
                       
    30-24.                
     saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti.   
      語根 品詞 語基 意味  
      saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. (30-13.)  
    訳文                
     〈諸行〉を了知し、〈諸行〉の生起を了知し、〈諸行〉の滅尽を了知し、〈諸行〉の滅尽へ導く道を了知するような者たち。  
                       
                       
                       
    30-25.                
     Te vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ vijjatī’’ti.   
      語根 品詞 語基 意味  
      Te vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ vijjatī’’ (30-13, 14.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     彼らが〈諸行〉を超えて住立すであろうという、この道理は存在します」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     〔「十力品」〕第十〔経〕。  
                       
                       
                       
     Dasabalavaggo tatiyo.  
      語根 品詞 語基 意味  
      Dasa     
      bala    名形 a 依(属)  
      vaggo    a 章、品  
      tatiyo.    a 第三の  
    訳文                
     〔『相応部』「因縁篇」「因縁相応」〕第三〔品〕「十力品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Dve dasabalā upanisā ca, aññatitthiyabhūmijo;  
      語根 品詞 語基 意味  
      Dve     
      dasa     
      balā    名形 a 中(男)  
      upanisā    ā 縁、縁由、近習  
      ca,    不変 と、また、そして、しかし  
      aññatitthiya    a 異学、外道  
      bhūmijo;    a 人名、ブーミジャ  
    訳文                
     ♪二つの「十力〔経〕」、「縁由〔経〕」、「異学〔経〕」、「ブーミジャ〔経〕」、  
                       
                       
                       
     Upavāṇo paccayo bhikkhu, dve ca samaṇabrāhmaṇāti.  
      語根 品詞 語基 意味  
      Upavāṇo    a 人名、ウパヴァーナ  
      paccayo  prati-i a 縁、資具  
      bhikkhu,  bhikṣ u 比丘  
      dve     
      ca    不変 と、また、そして、しかし  
      samaṇa  śram a 沙門  
      brāhmaṇā  bṛh a 婆羅門  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「ウパヴァーナ〔経〕」、「縁〔経〕」、「比丘〔経〕」二つの「沙門婆羅門〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system