←前へ   トップへ   次へ→
                       
                       
     7. Bhikkhusuttaṃ  
      語根 品詞 語基 意味  
      Bhikkhu  bhikṣ u 依(属) 比丘  
      suttaṃ  sīv a 経、糸  
    訳文                
     「比丘経」(『相応部』51-7  
                       
                       
                       
    819-1.                
     819. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      atītam  ati-i 名過分 a 副対 過去、過ぎ去った  
      addhānaṃ    a 副対 時間  
      bhikkhū  bhikṣ u 比丘  
      āsavānaṃ  ā-sru a  
      khayā  kṣi a 尽、滅尽  
      anāsavaṃ  an-ā-sru a 漏なき  
      ceto  cit as 依(属)  
       vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      vimuttiṃ  vi-muc 受 i 解脱  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      vihariṃsu,  vi-hṛ 能反 住する  
      語根 品詞 語基 意味  
      sabbe    名形 代的 中→男 すべて  
      te    代的 それら、彼ら  
      catunnaṃ     
      iddhi    i 依(属) 神通、神変  
      pādānaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      bhāvitattā  bhū 使 a 修習性  
      bahulīkatattā.  kṛ a 多修性  
    訳文                
     「比丘たちよ、誰であれ過去の時の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住したような者たち。彼らはみな、四神足を修習し、多修したことのゆえに〔そのようになったのです〕。  
                       
                       
                       
    819-2.                
     Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (819-1.)  
      anāgatam  an-ā-gam 過分 a 副対 未来の  
      述語 語根 品詞 活用 人称 意味  
      viharissanti,  vi-hṛ 住する  
    訳文                
     比丘たちよ、誰であれ未来の時の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住するであろうような者たち。彼らはみな、四神足を修習し、多修したことのゆえに〔そのようになるのです〕。  
                       
                       
                       
    819-3.                
     Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.  
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (819-1.)  
      etarahi    不変 いま、現在  
      述語 語根 品詞 活用 人称 意味  
      viharanti,  vi-hṛ 住する  
    訳文                
     比丘たちよ、誰であれ現在の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住しているような者たち。彼らはみな、四神足を修習し、多修したことのゆえに〔そのようなのです〕。  
                       
                       
                       
    819-4.                
     ‘‘Katamesaṃ catunnaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamesaṃ    代的 いずれの、どちらの  
      catunnaṃ?     
    訳文                
     いかなる四のか。  
                       
                       
                       
    819-5.                
     Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti,  bhū 使 修習する  
      語根 品詞 語基 意味  
      vīriya    a 依(具) 精進  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     比丘たちよ、ここに比丘は志欲三昧勤行具足の神足を修習し、精進三昧……  
                       
                       
                       
    819-6.                
     cittasamādhi…pe…   
      語根 品詞 語基 意味  
      citta  cit a 依(具)  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     心三昧……  
                       
                       
                       
    819-7.                
     vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (819-5.)  
    訳文                
     思惟三昧勤行具足の神足を修習します。  
                       
                       
                       
    819-8.                
     Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (819-1.)  
      imesaṃ    代的 これら  
      yeva    不変 まさに、のみ、じつに  
    訳文                
     比丘たちよ、誰であれ過去の時の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住したような者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようになったのです〕。  
                       
                       
                       
    819-9.                
     Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (819-2, 8.)  
    訳文                
     比丘たちよ、誰であれ未来の時の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住するであろうような者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようになるのです〕。  
                       
                       
                       
    819-10.                
     Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ti.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ (819-3, 8.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、誰であれ現在の比丘たちで、諸漏の滅尽のゆえに、無漏なる信解脱、慧解脱を現法において自ら証知し、作証し、具足して住しているような者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようなのです〕」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system