←前へ   トップへ   次へ→
                       
                       
     5. Iddhipadesasuttaṃ  
      語根 品詞 語基 意味  
      Iddhi    i 依(属) 神通、神変  
      padesa  pra-diś a 依(属) 地方、国土、場所、部分、限定  
      suttaṃ  sīv a 経、糸  
    訳文                
     「神変部分経」(『相応部』51-5  
                       
                       
                       
    817-1.                
     817. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      atītam  ati-i 名過分 a 副対 過去、過ぎ去った  
      addhānaṃ    a 副対 時間  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      iddhi    i 依(属) 神通、神変  
      padesaṃ  pra-diś a 地域、部分  
      述語 語根 品詞 活用 人称 意味  
      abhinipphādesuṃ  abhi-niṣ-pad? 使 得させる、結果する、作用する、完成させる  
      語根 品詞 語基 意味  
      sabbe    名形 代的 中→男 すべて  
      te    代的 それら、彼ら  
      catunnaṃ     
      iddhi    i 依(属) 神通、神変  
      pādānaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      bhāvitattā  bhū 使 a 修習性  
      bahulīkatattā.  kṛ a 多修性  
    訳文                
     「比丘たちよ、誰であれ過去の時の沙門あるいは婆羅門たちで、神変の一部分を獲得したような者たち。彼らはみな、四神足を修習し、多修したことのゆえに〔そのようになったのです〕。  
                       
                       
                       
    817-2.                
     Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (817-1.)  
      anāgatam  an-ā-gam 過分 a 副対 未来の  
      述語 語根 品詞 活用 人称 意味  
      abhinipphādessanti  abhi-niṣ-pad? 使 得させる、結果する、作用する、完成させる  
    訳文                
     比丘たちよ、誰であれ未来の時の沙門あるいは婆羅門たちで、神変の一部分を獲得するであろうような者たち。彼らはみな、四神足を修習し、多修したことのゆえに〔そのようになるのです〕。  
                       
                       
                       
    817-3.                
     Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.  
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (817-1.)  
      etarahi    不変 いま、現在  
      述語 語根 品詞 活用 人称 意味  
      abhinipphādenti  abhi-niṣ-pad? 使 得させる、結果する、作用する、完成させる  
    訳文                
     比丘たちよ、誰であれ現在の沙門あるいは婆羅門たちで、神変の一部分を獲得している者たち。彼らはみな、四神足を修習し、多修ことのゆえに〔そのようなのです〕。  
                       
                       
                       
    817-4.                
     ‘‘Katamesaṃ catunnaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamesaṃ    代的 いずれの、どちらの  
      catunnaṃ?     
    訳文                
     いかなる四のか。  
                       
                       
                       
    817-5.                
     Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti,  bhū 使 修習する  
      語根 品詞 語基 意味  
      vīriya    a 依(具) 精進  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     比丘たちよ、ここに比丘は志欲三昧勤行具足の神足を修習し、精進三昧……  
                       
                       
                       
    817-6.                
     cittasamādhi…pe…   
      語根 品詞 語基 意味  
      citta  cit a 依(具)  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     心三昧……  
                       
                       
                       
    817-7.                
     vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (817-5.)  
    訳文                
     思惟三昧勤行具足の神足を修習します。  
                       
                       
                       
    817-8.                
     Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (817-1.)  
      imesaṃ    代的 これら  
      yeva    不変 まさに、のみ、じつに  
    訳文                
     比丘たちよ、誰であれ過去の時の沙門あるいは婆羅門たちで、神変の一部分を獲得したような者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようになったのです〕。  
                       
                       
                       
    817-9.                
     Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. (817-2, 8.)  
    訳文                
     比丘たちよ、誰であれ未来の時の沙門あるいは婆羅門たちで、神変の一部分を獲得するであろうような者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようになるのです〕。  
                       
                       
                       
    817-10.                
     Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ti.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ (817-3, 8.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、誰であれ現在の沙門あるいは婆羅門たちで、神変の一部分を獲得している者たち。彼らはみな、まさしくこれら四神足を修習し、多修したことのゆえに〔そのようなのです〕」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system