トップへ   次へ→
                       
                       
     7. Iddhipādasaṃyuttaṃ  
      語根 品詞 語基 意味  
      Iddhi    i 依(属) 神通、神変  
      pāda    a 依(属) 足,麓、詩脚、貨幣の単位 →神足  
      saṃyuttaṃ  saṃ-yuj 過分 a 結ばれた、結合した  
    訳文                
     「神足相応」  
                       
                       
                       
     1. Cāpālavaggo  
      語根 品詞 語基 意味  
      Cāpāla    a 依(属) 地名、チャーパーラ  
      vaggo    a 章、品  
    訳文                
     「チャーパーラ品」  
                       
                       
                       
     1. Apārasuttaṃ  
      語根 品詞 語基 意味  
      Apāra    名形 a 依(属) 此岸、この世  
      suttaṃ  sīv a 経、糸  
    訳文                
     「此岸経」(『相応部』51-1  
                       
                       
                       
    813-1.                
     813. ‘‘Cattārome bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      iddhi    i 依(属) 神通、神変  
      pādā    a 足,麓、詩脚、貨幣の単位 →神足  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      apārā    名形 a 此岸  
      pāraṃ    名形 a 彼方、彼岸  
      gamanāya  gam a 行く、歩行、旅行  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら四神足が修習され、多修されたならば、此岸より彼岸へ至ることを導きます。  
                       
                       
                       
    813-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    813-3.                
     Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti,  bhū 使 修習する  
      語根 品詞 語基 意味  
      vīriya    a 依(具) 精進  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (同上)  
      citta  cit a 依(具)  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
    訳文                
     比丘たちよ、ここに比丘は志欲三昧勤行具足の神足を修習し、精進三昧勤行具足の神足を修習し、心三昧勤行具足の神足を修習し、思惟三昧勤行具足の神足を修習します。  
    メモ                
     ・『註』に曰く「志欲に依って転起した三昧がchandasamādhiである。正勤の状態ある諸々の行為がpadhānasaṅkhārāである。Samannāgataとは、それらの諸法を具足した、ということである。神通のための足場、あるいは神通の状態ある足場がiddhipādaである。残余に関してもこの理趣である」。  
     ・その原文。chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo.   
     ・この『註』および本相応第13経、『南伝』、水野辞書などを参考に、上記のようにした。  
                       
                       
                       
    813-4.                
     Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī’’ (813-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四神足が修習され、多修されたならば、此岸より彼岸へ至ることを導きます」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
        トップへ   次へ→
inserted by FC2 system