←前へ   トップへ      
                       
                       
     10. Oghavaggo  
      語根 品詞 語基 意味  
      Ogha    a 依(属) 暴流、洪水  
      vaggo    a 章、品  
    訳文                
     「〔再〕暴流品」  
                       
                       
                       
     1-10. Oghādisuttadasakaṃ  
      語根 品詞 語基 意味  
      Ogha    a 有(持) 暴流、洪水  
      ādi    i 男中 最初、初  
      sutta  sīv a 経、糸  
      dasakaṃ    a 十の、十法  
    訳文                
     「暴流経」など十経(『相応部』50-7988  
                       
                       
                       
    803-1.                
     803-812. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      uddham    不変 上に、高く、後に  
      bhāgiyāni    a 分有する、部分の →上分  
      saṃyojanāni.  saṃ-yuj a 結、繋縛  
    訳文                
     「比丘たちよ、これら五上分結があります。  
                       
                       
                       
    803-2.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    803-3.                
     Rūparāgo, arūparāgo, māno, uddhaccaṃ avijjā –   
      語根 品詞 語基 意味  
      Rūpa    a 依(与) 色、物質、肉体、形相  
      rāgo,  raj a 貪、貪欲、染  
      arūpa    a 依(与) 非色の  
      rāgo,  raj a 貪、貪欲、染  
      māno,  man a  
      uddhaccaṃ  ud-dhṛ  a 掉挙  
      avijjā –  a-vid ā 無明  
    訳文                
     色貪、非色貪、慢、掉挙、無明です。  
                       
                       
                       
    803-4.                
     imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. (803-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これらが五上分結です。  
                       
                       
                       
    803-5.                
     Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.   
      語根 品詞 語基 意味  
      Imesaṃ    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      pañcannaṃ     
      uddham    不変 上に、高く、後に  
      bhāgiyānaṃ    a 分有する、部分の →上分  
      saṃyojanānaṃ  saṃ-yuj a 結、繋縛  
      abhiññāya  abhi-jñā ā 神通、証知、自証  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
      parikkhayāya  pari-kṣi a 遍尽、尽滅  
      pahānāya  pra-hā a 捨断  
      pañca     
      balāni    名形 a  
      bhāvetabbāni.  bhū 使 未分 a 修習されるべき  
    訳文                
     比丘たちよ、これら五上分結の証知・遍知・遍尽・捨断のため、五力が修習されるべきです。  
                       
                       
                       
    803-6.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni pañca? (803-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    803-7.                
     Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      saddhā  śrad-dhā ā 依(属)  
      balaṃ    名形 a 力、軍勢  
      述語 語根 品詞 活用 人称 意味  
      bhāveti…pe…  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘は……信力を修習します……  
                       
                       
                       
    803-8.                
     paññābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ.   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      balaṃ    名形 a 力、軍勢  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinaya    a 有(持) 律、調伏  
      pariyosānaṃ  pari-ava-sā a 終結、完了  
      dosa    a 依(属) 瞋恚  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 終結、完了  
      moha    a 依(属) 愚痴  
      vinaya    a 有(持)  
      pariyosānaṃ.  pari-ava-sā a 終結、完了  
    訳文                
     貪欲の調伏をもって完成とし、瞋恚の調伏をもって完成とし、愚痴の調伏をもって完成とする慧力を修習します。  
                       
                       
                       
    803-9.                
     Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī’’ti.   
      語根 品詞 語基 意味  
      Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī’’ (803-5.)  
      imāni    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五上分結の証知・遍知・遍尽・捨断のため、これら五力が修習されるべきです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Oghavaggo dasamo.  
      語根 品詞 語基 意味  
      Ogha    a 依(属) 暴流、洪水  
      vaggo    a 章、品  
      dasamo.    a 第十の  
    訳文                
     〔『相応部』「力相応」〕第十〔品〕「〔再〕暴流品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Ogho yogo upādānaṃ, ganthā anusayena ca;  
      語根 品詞 語基 意味  
      Ogho    a 暴流  
      yogo    a 繋縛、結合、瞑想、修行  
      upādānaṃ,  upa-ā-dā a 取、取着、執着  
      ganthā  gath a 繋縛  
      anusayena  anu-śī a 随眠、煩悩  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪「暴流〔経〕」、「軛〔経〕」、「取〔経〕」、「繋〔経〕」、「随眠〔経〕」、  
                       
                       
                       
     Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.  
      語根 品詞 語基 意味  
      Kāma    a 男中 依(属) 欲、欲楽  
      guṇā    a 徳、種類 →妙欲  
      nīvaraṇā,    a 男中  
      khandhā    a 蘊、集まり  
      ora    a 低い、劣った、下の  
      uddham    不変 上に、高く、後に  
      bhāgiyā    a 分有する、部分の  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「妙欲〔経〕」、「蓋〔経〕」、「〔取〕蘊〔経〕」、「下〔分経〕」、「上分〔経〕」である。  
                       
                       
                       
     Balasaṃyuttaṃ chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Bala    名形 a 依(属) 力、強い、軍  
      saṃyuttaṃ  saṃ-yuj 過分 a 結ばれた、結合した  
      chaṭṭhaṃ.    a 第六の  
    訳文                
     〔『相応部』「大篇」〕第六〔相応〕、「力相応」〔おわり〕。  
                       
                       
  ←前へ   トップへ      
inserted by FC2 system