←前へ   トップへ   次へ→
                       
                       
     5. Oghavaggo  
      語根 品詞 語基 意味  
      Ogha    a 依(属) 暴流、洪水  
      vaggo    a 章、品  
    訳文                
     「暴流品」  
                       
                       
                       
     1-10. Oghādisuttadasakaṃ  
      語根 品詞 語基 意味  
      Ogha    a 有(持) 暴流、洪水  
      ādi    i 男中 最初、初  
      sutta  sīv a 経、糸  
      dasakaṃ    a 十の、十法  
    訳文                
     「暴流経」など十経(『相応部』50-4655  
                       
                       
                       
    749-1.                
     749-758. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      uddham    不変 上に、高く、後に  
      bhāgiyāni    a 分有する、部分の →上分  
      saṃyojanāni.  saṃ-yuj a 結、繋縛  
    訳文                
     「比丘たちよ、これら五上分結があります。  
                       
                       
                       
    749-2.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    749-3.                
     Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā –   
      語根 品詞 語基 意味  
      Rūpa    a 依(与) 色、物質、肉体、形相  
      rāgo,  raj a 貪、貪欲、染  
      arūpa    a 依(与) 非色の  
      rāgo,  raj a 貪、貪欲、染  
      māno,  man a  
      uddhaccaṃ,  ud-dhṛ  a 掉挙  
      avijjā –  a-vid ā 無明  
    訳文                
     色貪、非色貪、慢、掉挙、無明です。  
                       
                       
                       
    749-4.                
     imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. (749-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これらが五上分結です。  
                       
                       
                       
    749-5.                
     Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.   
      語根 品詞 語基 意味  
      Imesaṃ    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      pañcannaṃ     
      uddham    不変 上に、高く、後に  
      bhāgiyānaṃ    a 分有する、部分の →上分  
      saṃyojanānaṃ  saṃ-yuj a 結、繋縛  
      abhiññāya  abhi-jñā ā 神通、証知、自証  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
      parikkhayāya  pari-kṣi a 遍尽、尽滅  
      pahānāya  pra-hā a 捨断  
      pañca     
      balāni    名形 a  
      bhāvetabbāni.  bhū 使 未分 a 修習されるべき  
    訳文                
     比丘たちよ、これら五上分結の証知・遍知・遍尽・捨断のため、五力が修習されるべきです。  
                       
                       
                       
    749-6.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    749-7.                
     Idha, bhikkhave, bhikkhu, saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyabalaṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu,  bhikṣ u 比丘  
      saddhā  śrad-dhā ā 依(属)  
      balaṃ    名形 a 力、軍勢  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 捨遺  
      pariṇāmiṃ,  pari-nam in 変化する、向かう、結果する  
      vīriya    a 依(属) 精進  
      balaṃ…pe…    名形 a 力、軍勢  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう信力を修習します……精進力を……  
                       
                       
                       
    749-8.                
     satibalaṃ…pe…   
      語根 品詞 語基 意味  
      sati  smṛ i 依(属) 念、憶念、正念  
      balaṃ…pe…    名形 a 力、軍勢  
    訳文                
     念力を……  
                       
                       
                       
    749-9.                
     samādhibalaṃ…pe…   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      balaṃ…pe…    名形 a 力、軍勢  
    訳文                
     定力を……  
                       
                       
                       
    749-10.                
     paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      balaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (749-7.)  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう慧力を修習します。  
                       
                       
                       
    749-11.                
     Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī’’ti. (Evaṃ vitthāretabbā).   
      語根 品詞 語基 意味  
      Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī’’ (749-75.)  
      imāni    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五上分結の証知・遍知・遍尽・捨断のため、これら五力が修習されるべきです(〔通例〕どおり詳説されるべし)。  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Oghavaggo pañcamo.  
      語根 品詞 語基 意味  
      Ogha    a 依(属) 暴流、洪水  
      vaggo    a 章、品  
      pañcamo.    a 第五の  
    訳文                
     〔『相応部』「力相応」〕第五〔品〕「暴流品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Ogho yogo upādānaṃ, ganthā anusayena ca;  
      語根 品詞 語基 意味  
      Ogho    a 暴流  
      yogo    a 繋縛、結合、瞑想、修行  
      upādānaṃ,  upa-ā-dā a 取、取着、執着  
      ganthā  gath a 繋縛  
      anusayena  anu-śī a 随眠、煩悩  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪「暴流〔経〕」、「軛〔経〕」、「取〔経〕」、「繋〔経〕」、「随眠〔経〕」、  
                       
                       
                       
     Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.  
      語根 品詞 語基 意味  
      Kāma    a 男中 依(属) 欲、欲楽  
      guṇā    a 徳、種類 →妙欲  
      nīvaraṇā,    a 男中  
      khandhā    a 蘊、集まり  
      ora    a 低い、劣った、下の  
      uddham    不変 上に、高く、後に  
      bhāgiyā    a 分有する、部分の  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「妙欲〔経〕」、「蓋〔経〕」、「〔取〕蘊〔経〕」、「下〔分経〕」、「上分〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system