トップへ   次へ→
                       
                       
     5. Sammappadhānasaṃyuttaṃ  
      語根 品詞 語基 意味  
      Samma    不変 正しい  
      padhāna  pra-dhā a 依(属) 努力、精勤  
      saṃyuttaṃ  saṃ-yuj 過分 a 結ばれた、結合した  
    訳文                
     「正勤相応」  
                       
                       
                       
     1. Gaṅgāpeyyālavaggo  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
    訳文                
     「ガンガー略品」  
                       
                       
                       
     1-12. Pācīnādisuttadvādasakaṃ  
      語根 品詞 語基 意味  
      Pācīna    a 有(持) 東の  
      ādi    i 男中 最初、初  
      sutta  sīv a 経、糸  
      dvādasakaṃ    a 十二の  
    訳文                
     「東経」など十二経(『相応部』49-112  
                       
                       
                       
    651-1.                
     651-662. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    651-2.                
     Tatra kho bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Tatra    不変 そこで、そこに、そのとき、そのなかで  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ときに世尊はこう仰った。  
                       
                       
                       
    651-3.                
     ‘‘cattārome, bhikkhave, sammappadhānā.   
      語根 品詞 語基 意味  
      ‘‘cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      sammappadhānā.  pra-dhā a 中(男) 正勤  
    訳文                
     「比丘たちよ、これら四正勤があります。  
                       
                       
                       
    651-4.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    651-5.                
     Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      anuppannānaṃ  an-ud-pad 過分 a 男中 未生の  
      pāpakānaṃ    a 男中 悪しき  
      akusalānaṃ    a 男中 不善の  
      dhammānaṃ  dhṛ a 男中  
      anuppādāya  an-ud-pad a 不生  
      chandaṃ    a 欲、意欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      janeti  jan 使 生む、生ずる  
      vāyamati  vi-ā-yam 努力する、励む  
      語根 品詞 語基 意味  
      vīriyaṃ    a 精進  
      述語 語根 品詞 活用 人称 意味  
      ārabhati  ā-rabh 始める、励む  
      語根 品詞 語基 意味  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      paggaṇhāti  pra-grah さしのべる、策励する  
      padahati.  pra-dhā 努力する、励む、精勤する  
    訳文                
     比丘たちよ、ここに比丘が、いまだ生じざる悪しき不善の諸法の不生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-6.                
     Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ  ud-pad 過分 a 男中 生起した、発生した  
      pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-5.)  
      pahānāya  pra-hā a 捨、断、捨断、捨離  
    訳文                
     すでに生じた悪しき不善の諸法の捨断のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-7.                
     Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-5.)  
      kusalānaṃ    a 男中 善の  
      uppādāya  ud-pad a 生起  
    訳文                
     いまだ生じざる善き諸法の生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-8.                
     Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-6, 7.)  
      ṭhitiyā  sthā i 住、止住、定立  
      asammosāya  a-saṃ-muh a 不妄、不惑乱  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya    a 広大、方広  
      bhāvanāya  bhū 使 ā 修習  
      pāripūriyā  pari-pūr ī 完成、円満  
    訳文                
     すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-9.                
     Ime kho, bhikkhave, cattāro sammappadhānāti’’.  
      語根 品詞 語基 意味  
      Ime    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      cattāro     
      samma    不変 正しい  
      padhānā  pra-dhā a 中(男) 精勤、努力  
      ti’’.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これらが四正勤です。  
                       
                       
                       
    651-10.                
     ‘‘Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      gaṅgā    ā 地名、ガンガー  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     たとえば比丘たちよ、ガンガー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    651-11.                
     evameva kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cattāro     
      samma    不変 正しい  
      padhāne  pra-dhā a 中(男) 精勤、努力  
      bhāvento  bhū 使 現分 a 修習する  
      cattāro     
      samma    不変 正しい  
      padhāne  pra-dhā a 中(男) 精勤、努力  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、四正勤を修習し、四正勤を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    651-12.                
     Kathañca, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (651-11.)  
    訳文                
     では比丘たちよ、いかに比丘は、四正勤を修習し、四正勤を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    651-13.                
     Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-5.)  
    訳文                
     比丘たちよ、ここに比丘が、いまだ生じざる悪しき不善の諸法の不生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-14.                
     Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-6.)  
    訳文                
     すでに生じた悪しき不善の諸法の捨断のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-15.                
     Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-7.)  
    訳文                
     いまだ生じざる善き諸法の生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-16.                
     Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (651-8.)  
    訳文                
     比丘たちよ、ここに比丘が、すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    651-17.                
     Evaṃ kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (651-11.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、比丘は、そのように四正勤を修習し、四正勤を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります」  
                       
                       
                       
     Dvādasamaṃ. (Sammappadhānasaṃyuttassa gaṅgāpeyyālī sammappadhānavasena vitthāretabbā).  
      語根 品詞 語基 意味  
      Dvādasamaṃ.    a 第十二の  
    訳文                
     第十二〔経〕。(「正勤相応」の「ガンガー略〔品〕」が〔通例どおり〕正勤によって詳説されるべし)  
                       
                       
                       
     Gaṅgāpeyyālavaggo paṭhamo.  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
      paṭhamo.    a 第一の、最初の  
    訳文                
     〔『相応部』「正勤相応」〕第一〔品〕「ガンガー略品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Cha pācīnato ninnā, cha ninnā ca samuddato;  
      語根 品詞 語基 意味  
      Cha     
      pācīnato    a 東の  
      ninnā,  ni-nam? a 下向の、傾ける  
      cha     
      ninnā  ni-nam? a 下向の、傾ける  
      ca    不変 と、また、そして、しかし  
      samuddato;    a  
    訳文                
     ♪六つの「東向〔経〕」、六つの「海向〔経〕」、  
                       
                       
                       
     Dvete cha dvādasa honti, vaggo tena pavuccatīti.  
      語根 品詞 語基 意味  
      Dve     
      Ete    代的 これ  
      cha     
      dvādasa    十二  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      vaggo    a 章、品  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      pavuccatī  pra-vac 受 いわれる  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪それら二つの六〔経〕で十二〔経〕となる。それによって「〔ガンガー略〕品」が説かれた。  
                       
                       
        トップへ   次へ→
inserted by FC2 system