←前へ   トップへ   次へ→
                       
                       
     4. Āsavakkhayasuttaṃ  
      語根 品詞 語基 意味  
      Āsava  ā-sru a 依(属) 漏、煩悩  
      khaya  kṣi a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「漏尽経」(『相応部』48-64  
                       
                       
                       
    534-1.                
     534. ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      indriyāni    a 根、感覚器官  
      bhāvitāni  bhū 使 過分 a 修習された  
      bahulīkatāni  bahulī-kṛ 過分 a 多修された  
      āsavānaṃ  ā-sru a  
      khayāya  kṣi a 滅尽  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五根が修習され、多修されると、諸漏の滅尽へ導きます。  
                       
                       
                       
    534-2.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    534-3.                
     Saddhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     信根……  
                       
                       
                       
    534-4.                
     paññindriyaṃ –   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ –    a 根、感官、感覚能力、感覚器官  
    訳文                
     慧根です。  
                       
                       
                       
    534-5.                
     imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantī’’ti.  
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantī’’ (534-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五根が修習され、多修されると、諸漏の滅尽へと導きます。  
                       
                       
                       
    534-6.                
     ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattanti. (534-1.)  
      saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      pahānāya  pra-hā a 捨断  
      anusaya  anu-śī a 依(属) 随眠、煩悩  
      samugghātāya  saṃ-ud-han a 根絶、断絶  
      addhāna    a 依(属) 時間、世、行路、旅行  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
    訳文                
     比丘たちよ、これら五根が修習され、多修されると、結縛の捨断へ導き、随眠の根絶へ導き、行路の遍知へ導き、諸漏の滅尽へ導きます。  
                       
                       
                       
    534-7.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni pañca? (534-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    534-8.                
     Saddhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      Saddhindriyaṃ…pe… (534-3.)  
    訳文                
     信根……  
                       
                       
                       
    534-9.                
     paññindriyaṃ –   
      語根 品詞 語基 意味  
      paññindriyaṃ – (534-4.)  
    訳文                
     慧根です。  
                       
                       
                       
    534-10.                
     imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattantī’’ti. (534-5, 6.)  
    訳文                
     比丘たちよ、これら五根が修習され、多修されると、結縛の捨断へ導き、随眠の根絶へ導き、行路の遍知へ導き、諸漏の滅尽へ導きます」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system