←前へ   トップへ   次へ→
                       
                       
     2. Anusayasuttaṃ  
      語根 品詞 語基 意味  
      Anusaya  anu-śī a 依(属) 随眠、煩悩  
      suttaṃ  sīv a 経、糸  
    訳文                
     「随眠経」(『相応部』48-62  
                       
                       
                       
    532-1.                
     532. ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      indriyāni    a 根、感覚器官  
      bhāvitāni  bhū 使 過分 a 修習された  
      bahulīkatāni  bahulī-kṛ 過分 a 多修された  
      anusaya  anu-śī a 依(属) 随眠、煩悩  
      samugghātāya  saṃ-ud-han a 根絶、断絶  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五根が修習され、多修されると、随眠の根絶へ作用します。  
                       
                       
                       
    532-2.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    532-3.                
     Saddhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     信根……  
                       
                       
                       
    532-4.                
     paññindriyaṃ –   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ –    a 根、感官、感覚能力、感覚器官  
    訳文                
     慧根です。  
                       
                       
                       
    532-5.                
     imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattantī’’ (532-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五根が修習され、多修されると、随眠の根絶へと導きます」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system