←前へ   トップへ   次へ→
                       
                       
     4. Anupakkilesasuttaṃ  
      語根 品詞 語基 意味  
      Anupakkilesa  an-upa-kliś a 依(属) 雑染なき  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無雑染経」(『相応部』46-34  
                       
                       
                       
    215-1.                
     215. ‘‘Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Satta     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      bodhi  budh i 依(属) 覚、菩提、さとり  
      aṅgā    a 中(男) 支分、部分 →覚支、菩提分  
      anāvaraṇā  an-ā-vṛ  a 中(男) 障碍なき  
      anīvaraṇā    a 蓋なき  
      cetaso  cit as  
      anupakkilesā  an-upa-kliś a 雑染なき、随煩悩なき  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      vijjā  vid ā 依(具) 明智  
      vimutti  vi-muc 受 i 解脱  
      phala  phal a 依(属) 果、結果、果報  
      sacchikiriyāya  kṛ ā 作証、現証、能証  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら障碍なく、蓋なく、心の雑染なき七覚支が修習され、多修されると、明智による解脱という果の作証へと導きます。  
                       
                       
                       
    215-2.                
     Katame satta?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      satta?     
    訳文                
     いかなる七か。  
                       
                       
                       
    215-3.                
     Satisambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati…pe…   
      語根 品詞 語基 意味  
      Sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 部分、支分、肢体 →覚支、菩提分  
      bhikkhave,  bhikṣ u 比丘  
      anāvaraṇo  an-ā-vṛ  a 中(男) 障碍なき  
      anīvaraṇo    a 蓋なき  
      cetaso  cit as  
      anupakkileso  an-upa-kliś a 雑染なき、随煩悩なき  
      bhāvito  bhū 使 過分 a 修習された  
      bahulīkato  bahulī-kṛ 過分 a 多修された  
      vijjāvimuttiphalasacchikiriyāya saṃvattati…pe… (215-1.)  
    訳文                
     比丘たちよ、障碍なく、蓋なく、心の雑染なき念覚支が修習され、多修されると、明智による解脱という果の作証へと導きます……  
                       
                       
                       
    215-4.                
     upekkhāsambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati.   
      語根 品詞 語基 意味  
      upekkhā  upa-īkṣ ā 捨、無関心  
      sambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. (215-3.)  
    訳文                
     比丘たちよ、障碍なく、蓋なく、心の雑染なき捨覚支が修習され、多修されると、明智による解脱という果の作証へと導きます。  
                       
                       
                       
    215-5.                
     Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī’’(215-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら障碍なく、蓋なく、心の雑染なき七覚支が修習され、多修されると、明智による解脱という果の作証へと導きます」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system