←前へ   トップへ   次へ→  
                         
                         
     7. Nīvaraṇasuttaṃ    
      語根 品詞 語基 意味    
      Nīvaraṇa    a 男中 依(属)    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「蓋経」(『相応部』45-178    
                         
                         
                         
    178-1.                  
     178. ‘‘Pañcimāni, bhikkhave, nīvaraṇāni.     
      語根 品詞 語基 意味    
      ‘‘Pañca       
      imāni,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      nīvaraṇāni.    a 男中    
    訳文                  
     「比丘たちよ、これら五つの蓋があります。    
                         
                         
                         
    178-2.                  
     Katamāni pañca?     
      語根 品詞 語基 意味    
      Katamāni    代的 いずれの、どちらの    
      pañca?       
    訳文                  
     いかなる五か。    
                         
                         
                         
    178-3.                  
     Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ –     
      語根 品詞 語基 意味    
      Kāma    a 男中 欲、欲楽    
      chanda    a 欲、志欲、意欲    
      nīvaraṇaṃ,    a 男中    
      byāpāda  vi-ā-pad a 瞋恚    
      nīvaraṇaṃ,    a 男中    
      thina    a 惛沈    
      middha    a 眠、睡眠 →惛眠    
      nīvaraṇaṃ,    a 男中    
      uddhacca    a 掉挙    
      kukkucca    a 悪作、悔 →掉悔    
      nīvaraṇaṃ,    a 男中    
      vicikicchā  vi-cit 意 ā 疑、疑念、猶予    
      nīvaraṇaṃ –    a 男中    
    訳文                  
     欲楽なる蓋、瞋恚なる蓋、惛眠なる蓋、掉悔なる蓋、疑なる蓋です。    
                         
                         
                         
    178-4.                  
     imāni kho, bhikkhave, pañca nīvaraṇāni.     
      語根 品詞 語基 意味    
      imāni    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañca       
      nīvaraṇāni.    a 男中    
    訳文                  
     比丘たちよ、これらが五つの蓋です。    
                         
                         
                         
    178-5.                  
     Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…     
      語根 品詞 語基 意味    
      Imesaṃ    代的 男中 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañcannaṃ       
      nīvaraṇānaṃ    a 男中    
      abhiññāya  abhi-jñā ā 神通、証知、自証    
      pariññāya  pari-jñā ā 遍知、暁了、知悉    
      parikkhayāya  pari-kṣi a 遍尽、尽滅    
      pahānāya…pe…  pra-hā a 捨断    
    訳文                  
     比丘たちよ、これら五つの蓋の証知・遍知・遍尽・捨断のため……    
                         
                         
                         
    178-6.                  
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.     
      語根 品詞 語基 意味    
      ayaṃ    代的 これ    
      ariyo    名形 a 聖なる    
      aṭṭha       
      aṅgiko    a 支分ある    
      maggo    a    
      bhāvetabbo’’  bhū 使 未分 a 修習されるべき    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     ……この八支聖道が修習されるべきです」    
                         
                         
                         
     Sattamaṃ.    
      語根 品詞 語基 意味    
      Sattamaṃ.    a 第七の    
    訳文                  
     第七〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system