←前へ   トップへ   次へ→  
                         
                         
     5. Anusayasuttaṃ    
      語根 品詞 語基 意味    
      Anusaya  anu-śī a 依(属) 随眠、煩悩    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「随眠経」(『相応部』45-176    
                         
                         
                         
    176-1.                  
     176. ‘‘Sattime, bhikkhave, anusayā.     
      語根 品詞 語基 意味    
      ‘‘Satta       
      ime,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      anusayā.  anu-śī a 随眠、煩悩    
    訳文                  
     「比丘たちよ、これら七つの随眠があります。    
                         
                         
                         
    176-2.                  
     Katame satta?     
      語根 品詞 語基 意味    
      Katame    代的 いずれの、どちらの    
      satta?       
    訳文                  
     いかなる七か。    
                         
                         
                         
    176-3.                  
     Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo –     
      語根 品詞 語基 意味    
      Kāma    a 男中 依(属) 欲、欲楽    
      rāga  raj a 貪、貪欲、染    
      anusayo,  anu-śī a 随眠、煩悩    
      paṭigha  prati-han a 男中 瞋、障碍、有対    
      anusayo,  anu-śī a 随眠、煩悩    
      diṭṭhi  dṛś i 見、見解、意見    
      anusayo,  anu-śī a 随眠、煩悩    
      vicikicchā  vi-cit 意 ā 疑、疑念、猶予    
      anusayo,  anu-śī a 随眠、煩悩    
      māna  man a 慢、慢心    
      anusayo,  anu-śī a 随眠、煩悩    
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄    
      rāga  raj a 貪、貪欲、染    
      anusayo,  anu-śī a 随眠、煩悩    
      avijjā  a-vid ā 無明    
      anusayo –  anu-śī a 随眠、煩悩    
    訳文                  
     欲貪なる随眠、瞋なる随眠、見なる随眠、疑なる随眠、慢なる随眠、有貪なる随眠、無明なる随眠です。    
                         
                         
                         
    176-4.                  
     ime kho, bhikkhave, sattānusayā.     
      語根 品詞 語基 意味    
      ime    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      satta       
      anusayā.  anu-śī a 随眠、煩悩    
    訳文                  
     比丘たちよ、これらが七つの随眠です。    
                         
                         
                         
    176-5.                  
     Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…     
      語根 品詞 語基 意味    
      Imesaṃ    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      sattannaṃ       
      anusayānaṃ  anu-śī a 随眠、煩悩    
      abhiññāya  abhi-jñā ā 神通、証知、自証    
      pariññāya  pari-jñā ā 遍知、暁了、知悉    
      parikkhayāya  pari-kṣi a 遍尽、尽滅    
      pahānāya…pe…  pra-hā a 捨断    
    訳文                  
     比丘たちよ、これら七つの随眠の証知・遍知・遍尽・捨断のため……    
                         
                         
                         
    176-6.                  
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.     
      語根 品詞 語基 意味    
      ayaṃ    代的 これ    
      ariyo    名形 a 聖なる    
      aṭṭha       
      aṅgiko    a 支分ある    
      maggo    a    
      bhāvetabbo’’  bhū 使 未分 a 修習されるべき    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     ……この八支聖道が修習されるべきです」    
                         
                         
                         
     Pañcamaṃ.    
      語根 品詞 語基 意味    
      Pañcamaṃ.    a 第五の    
    訳文                  
     第五〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system