←前へ   トップへ   次へ→  
                         
                         
     3. Upādānasuttaṃ    
      語根 品詞 語基 意味    
      Upādāna  upa-ā-dā a 依(属) 取、取着、執着    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「取経」(『相応部』45-174    
                         
                         
                         
    174-1.                  
     174. ‘‘Cattārimāni, bhikkhave, upādānāni.     
      語根 品詞 語基 意味    
      ‘‘Cattāri       
      imāni,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      upādānāni.  upa-ā-dā a 取、取著、執着    
    訳文                  
     「比丘たちよ、これら四つの取があります。    
                         
                         
                         
    174-2.                  
     Katamāni cattāri?     
      語根 品詞 語基 意味    
      Katamāni    代的 いずれの、どちらの    
      cattāri?       
    訳文                  
     いかなる四か。    
                         
                         
                         
    174-3.                  
     Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ –     
      語根 品詞 語基 意味    
      Kāma    a 男中 依(属) 欲、欲楽    
      upādānaṃ,  upa-ā-dā a 取、取着、執着    
      diṭṭhi  dṛś i 依(属) 見、見解、意見    
      upādānaṃ,  upa-ā-dā a 取、取着、執着    
      sīla    a    
      bata    a 男中 依(属) 禁戒、誓戒    
      upādānaṃ,  upa-ā-dā a 取、取着、執着    
      atta    an 依(属) 自己、我    
      vāda  vad a 依(属) 語、言    
      upādānaṃ –  upa-ā-dā a 取、取着、執着    
    訳文                  
     欲取、見取、戒禁取、我語取です。    
                         
                         
                         
    174-4.                  
     imāni kho, bhikkhave, cattāri upādānāni.     
      語根 品詞 語基 意味    
      imāni    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      cattāri       
      upādānāni.  upa-ā-dā a 取、取著、執着    
    訳文                  
     比丘たちよ、これらが四つの取です。    
                         
                         
                         
    174-5.                  
     Imesaṃ kho, bhikkhave, catunnaṃ upādānānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…     
      語根 品詞 語基 意味    
      Imesaṃ    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      catunnaṃ       
      upādānānaṃ  upa-ā-dā a 取、取著、執着    
      abhiññāya  abhi-jñā ā 神通、証知、自証    
      pariññāya  pari-jñā ā 遍知、暁了、知悉    
      parikkhayāya  pari-kṣi a 遍尽、尽滅    
      pahānāya…pe…  pra-hā a 捨断    
    訳文                  
     比丘たちよ、これら四つの取の証知・遍知・遍尽・捨断のため……    
                         
                         
                         
    174-6.                  
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.     
      語根 品詞 語基 意味    
      ayaṃ    代的 これ    
      ariyo    名形 a 聖なる    
      aṭṭha       
      aṅgiko    a 支分ある    
      maggo    a    
      bhāvetabbo’’  bhū 使 未分 a 修習されるべき    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     ……この八支聖道が修習されるべきです」    
                         
                         
                         
     Tatiyaṃ.    
      語根 品詞 語基 意味    
      Tatiyaṃ.    a 第三の    
    訳文                  
     第三〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system