←前へ   トップへ   次へ→  
                         
                         
     9. Vedanāsuttaṃ    
      語根 品詞 語基 意味    
      Vedanā  vid ā 依(属) 受、感受、苦痛    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「受経」(『相応部』45-169    
                         
                         
                         
    169-1.                  
     169. ‘‘Tisso imā, bhikkhave, vedanā.     
      語根 品詞 語基 意味    
      ‘‘Tisso       
      imā,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      vedanā.  vid ā 受、感受、苦痛    
    訳文                  
     「比丘たちよ、これら三つの受があります。    
                         
                         
                         
    169-2.                  
     Katamā tisso?     
      語根 品詞 語基 意味    
      Katamā    代的 いずれの、どちらの    
      tisso?       
    訳文                  
     いかなる三か。    
                         
                         
                         
    169-3.                  
     Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā –     
      語根 品詞 語基 意味    
      Sukhā    名形 a 中→女    
      vedanā,  vid ā 受、感受、苦痛    
      dukkhā    名形 a 中→女    
      vedanā,  vid ā 受、感受、苦痛    
      adukkhamasukhā    a 不苦不楽    
      vedanā –  vid ā 受、感受、苦痛    
    訳文                  
     楽なる受、苦なる受、不苦不楽なる受です。    
                         
                         
                         
    169-4.                  
     imā kho, bhikkhave, tisso vedanā.     
      語根 品詞 語基 意味    
      imā    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      tisso       
      vedanā.  vid ā 受、感受、苦痛    
    訳文                  
     比丘たちよ、これらが三つの受です。    
                         
                         
                         
    169-5.                  
     Imāsaṃ kho, bhikkhave, tissannaṃ vedanānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…     
      語根 品詞 語基 意味    
      Imāsaṃ    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      tissannaṃ       
      vedanānaṃ  vid ā 感受、苦痛    
      abhiññāya  abhi-jñā ā 神通、証知、自証    
      pariññāya  pari-jñā ā 遍知、暁了、知悉    
      parikkhayāya  pari-kṣi a 遍尽、尽滅    
      pahānāya…pe…  pra-hā a 捨断    
    訳文                  
     比丘たちよ、これら三つの受の証知・遍知・遍尽・捨断のため……    
                         
                         
                         
    169-6.                  
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.     
      語根 品詞 語基 意味    
      ayaṃ    代的 これ    
      ariyo    名形 a 聖なる    
      aṭṭha       
      aṅgiko    a 支分ある    
      maggo    a    
      bhāvetabbo’’  bhū 使 未分 a 修習されるべき    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     ……この八支聖道が修習されるべきです」    
                         
                         
                         
     Navamaṃ.    
      語根 品詞 語基 意味    
      Navamaṃ.    a 第九の    
    訳文                  
     第九〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system