←前へ   トップへ   次へ→
                       
                       
     6. Saññāsuttaṃ  
      語根 品詞 語基 意味  
      Saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      suttaṃ  sīv a 経、糸  
    訳文                
     「想経」(『相応部』26-6  
                       
                       
                       
    317-1.                
     317. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    317-2.                
     ‘‘Yo kho, bhikkhave, rūpasaññāya uppādo ṭhiti…pe…   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
      uppādo  ud-pad a 生起、生  
      ṭhiti…pe…  sthā i 止住、住立  
    訳文                
     「比丘たちよ、〈色想〉の生起、住立は……  
                       
                       
                       
    317-3.                
     jarāmaraṇassa pātubhāvo…pe…   
      語根 品詞 語基 意味  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo…pe…    a 明顕、顕現、出現  
    訳文                
     〈老死〉の顕現です……  
                       
                       
                       
    317-4.                
     yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      dhamma  dhṛ a 男中 依(属)  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
      uppādo  ud-pad a 生起、生  
      ṭhiti  sthā i 止住、住立  
      abhinibbatti  abhi-nir-vṛt i 生起、再生、転生  
      pātubhāvo,    a 明顕、顕現、出現  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      uppādo,  ud-pad a 生起、生  
      rogānaṃ    a 病、疾病  
      ṭhiti,  sthā i 止住、住立  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo.    a 明顕、顕現、出現  
    訳文                
     〈法想〉の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    317-5.                
     Yo ca kho, bhikkhave, rūpasaññāya nirodho…pe…   
      語根 品詞 語基 意味  
      Yo ca kho, bhikkhave, rūpasaññāya  (317-2.)  
      ca,    不変 と、また、そして、しかし  
      nirodho…pe…  ni-rudh 受 a 滅、滅尽  
    訳文                
     しかして比丘たちよ、〈色想〉の滅尽は……  
                       
                       
                       
    317-6.                
     jarāmaraṇassa atthaṅgamo…pe…   
      語根 品詞 語基 意味  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      atthaṅgamo…pe…  gam a 滅没  
    訳文                
     〈老死〉の滅没です……  
                       
                       
                       
    317-7.                
     yo dhammasaññāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      dhamma  dhṛ a 男中 依(属)  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
      nirodho  ni-rudh 受 a 滅、滅尽  
      vūpasamo  vi-upa-śam a 寂静、静止  
      atthaṅgamo,  gam a 滅没  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      nirodho,  ni-rudh 受 a 滅、滅尽  
      rogānaṃ    a 病、疾病  
      vūpasamo,  vi-upa-śam a 寂静、静止  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      atthaṅgamo’’  gam a 滅没  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈法想〉の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system