トップへ   次へ→
                       
                       
     5. Uppādasaṃyuttaṃ  
      語根 品詞 語基 意味  
      Uppāda  ud-pad a 依(属) 生起  
      saṃyuttaṃ  saṃ-yuj 過分 a 結ばれた、結合した  
    訳文                
     「生起相応」  
                       
                       
                       
     1. Cakkhusuttaṃ  
      語根 品詞 語基 意味  
      Cakkhu    us 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「眼経」(『相応部』26-1  
                       
                       
                       
    312-1.                
     312. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    312-2.                
     ‘‘Yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      cakkhussa    us  
      uppādo  ud-pad a 生起、生  
      ṭhiti  sthā i 止住、住立  
      abhinibbatti  abhi-nir-vṛt i 生起、再生、転生  
      pātubhāvo,    a 明顕、顕現、出現  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      uppādo,  ud-pad a 生起、生  
      rogānaṃ    a 病、疾病  
      ṭhiti,  sthā i 止住、住立  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo.    a 明顕、顕現、出現  
    訳文                
     「比丘たちよ、〈眼〉の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
    メモ                
     ・『相応部』15-36「生起経」にパラレル。  
                       
                       
                       
    312-3.                
     Yo sotassa uppādo ṭhiti…pe…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      sotassa  śru as  
      uppādo  ud-pad a 生起、生  
      ṭhiti…pe…  sthā i 止住、住立  
    訳文                
     〈耳〉の生起、住立……  
                       
                       
                       
    312-4.                
     yo ghānassa uppādo ṭhiti…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      ghānassa    a  
      uppādo  ud-pad a 生起、生  
      ṭhiti…  sthā i 止住、住立  
    訳文                
     〈鼻〉の生起、住立……  
                       
                       
                       
    312-5.                
     yo jivhāya uppādo ṭhiti…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      jivhāya    ā  
      uppādo  ud-pad a 生起、生  
      ṭhiti…  sthā i 止住、住立  
    訳文                
     〈舌〉の生起、住立……  
                       
                       
                       
    312-6.                
     yo kāyassa uppādo ṭhiti…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      kāyassa    a 身体、集まり  
      uppādo  ud-pad a 生起、生  
      ṭhiti…  sthā i 止住、住立  
    訳文                
     〈身〉の生起、住立……  
                       
                       
                       
    312-7.                
     yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. (312-2.)  
      manassa  man as  
    訳文                
     〈意〉の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    312-8.                
     Yo ca, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo.   
      語根 品詞 語基 意味  
      Yo ca, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. (312-2.)  
      ca,    不変 と、また、そして、しかし  
      nirodho  ni-rudh 受 a 滅、滅尽  
      vūpasamo  vi-upa-śam a 寂静、静止  
      atthaṅgamo,  gam a 滅没  
    訳文                
     しかして比丘たちよ、〈眼〉の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です。  
                       
                       
                       
    312-9.                
     Yo sotassa nirodho…pe…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      sotassa  śru as  
      nirodho…pe…  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈耳〉の滅尽……  
                       
                       
                       
    312-10.                
     yo ghānassa nirodho…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      ghānassa    a  
      nirodho…  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈鼻〉の滅尽……  
                       
                       
                       
    312-11.                
     yo jivhāya nirodho…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      jivhāya    ā  
      nirodho…  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈舌〉の滅尽……  
                       
                       
                       
    312-12.                
     yo kāyassa nirodho…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      kāyassa    a 身体、集まり  
      nirodho…  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈身〉の滅尽……  
                       
                       
                       
    312-13.                
     yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’(312-8.)  
      manassa  man as  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈意〉の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
        トップへ   次へ→
inserted by FC2 system