←前へ   トップへ   次へ→
                       
                       
     2. Dutiyasamudayadhammasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhamma  dhṛ a 男中 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の生起法経」(『相応部』22-127  
                       
                       
                       
    127-1.                
     127. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputto    a 人名、サーリプッタ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      bārāṇasiyaṃ    ī 地名、バーラーナシー  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      isipatane    a 地名、イシパタナ  
      migadāye.    a 鹿野苑  
    訳文                
     あるとき、尊者サーリプッタと尊者マハーコッティカは、バーラーナシーのイシパタナ鹿野苑に住していた。  
                       
                       
                       
    127-2.                
     Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito…pe…  (vi-)ud-sthā 過分 a 出定した  
    訳文                
     ときに尊者マハーコッティカは、夕暮れ時、独坐より出定すると……  
                       
                       
                       
    127-3.                
     ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者マハーコッティカは、尊者サーリプッタへこう言った。  
                       
                       
                       
    127-4.                
     ‘‘‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘avijjā  a-vid ā 無明  
      avijjā’  a-vid ā 無明  
      ti,    不変 と、といって、かく、このように、ゆえに  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     「友、サーリプッタよ、『無明、無明』といわれます。  
                       
                       
                       
    127-5.                
     Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?  
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      avijjā,  a-vid ā 無明  
      kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      ca    不変 と、また、そして、しかし  
      avijjā  a-vid ā 依(対) 無明  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友よ、いったい何が〈無明〉であり、どれだけをもって〈無明〉に至った者となるのでしょうか」  
                       
                       
                       
    127-6.                
     ‘‘Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      assutavā  a-śru ant 無聞の、無経験の  
      puthujjano    a 凡夫  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     「友よ、ここに無聞の凡夫が、生起の性質ある〈色〉を『生起の性質ある〈色〉だ』と如実に了知せず、  
                       
                       
                       
    127-7.                
     vayadhammaṃ rūpaṃ  
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ…pe…    a 色、物質、肉体、形相  
    訳文                
     衰亡の性質ある〈色〉を……  
                       
                       
                       
    127-8.                
     ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti yathābhūtaṃ nappajānāti; (127-6.)  
    訳文                
     ……『生起と衰亡の性質ある〈色〉だ』と如実に了知せず、  
                       
                       
                       
    127-9.                
     Samudayadhammaṃ vedanaṃ…pe…   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ…pe…  vid ā 受、感受、苦痛  
    訳文                
     生起の性質ある〈受〉を……  
                       
                       
                       
    127-10.                
     vayadhammaṃ vedanaṃ…pe…   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ…pe…  vid ā 受、感受、苦痛  
    訳文                
     衰亡の性質ある〈受〉を……  
                       
                       
                       
    127-11.                
     ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中→女  
      vedanā’  vid ā 受、感受、苦痛  
      ti yathābhūtaṃ nappajānāti. (127-6.)  
    訳文                
     ……『生起と衰亡の性質ある〈受〉だ』と如実に了知せず、  
                       
                       
                       
    127-12.                
     Samudayadhammaṃ saññaṃ…pe…   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      saññaṃ…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     生起の性質ある〈想〉を……  
                       
                       
                       
    127-13.                
     samudayadhamme saṅkhāre…pe…   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhamme  dhṛ a 男中  
      saṅkhāre…pe…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     生起の性質ある〈諸行〉を……  
                       
                       
                       
    127-14.                
     vayadhamme saṅkhāre…pe…   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre…pe…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     衰亡の性質ある〈諸行〉を……  
                       
                       
                       
    127-15.                
     samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti yathābhūtaṃ nappajānāti. (127-6.)  
    訳文                
     生起と衰亡の性質ある〈諸行〉を『生起と衰亡の性質ある〈諸行〉だ』と如実に了知せず、  
                       
                       
                       
    127-16.                
     Samudayadhammaṃ viññāṇaṃ…pe…   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a  
      viññāṇaṃ…pe…  vi-jñā a  
    訳文                
     生起の性質ある〈識〉を……  
                       
                       
                       
    127-17.                
     samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      viññāṇaṃ  vi-jñā a  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      viññāṇa’n  vi-jñā a  
      ti yathābhūtaṃ nappajānāti. (127-6.)  
    訳文                
     生起と衰亡の性質ある〈識〉を『生起と衰亡の性質ある〈識〉だ』と如実に了知しない〔とします〕。  
                       
                       
                       
    127-18.                
     Ayaṃ vuccati, āvuso, avijjā;   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      avijjā;  a-vid ā 無明  
    訳文                
     友よ、これが〈無明〉といわれるのであり、  
                       
                       
                       
    127-19.                
     ettāvatā ca avijjāgato hotī’’ti.   
      語根 品詞 語基 意味  
      ettāvatā    不変 これだけ、この範囲で  
      ca    不変 と、また、そして、しかし  
      avijjā  a-vid ā 依(対) 無明  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これだけをもって〈無明〉に至った者となるのです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system