←前へ   トップへ   次へ→
                       
                       
     9. Mahāpuṇṇamasuttaṃ  
      語根 品詞 語基 意味  
      Mahā    ant 大きい  
      puṇṇa    過分 a 満ちた  
      ma    ā 依(属) 満月  
      suttaṃ  sīv a 経、糸  
    訳文                
     「大満月経」(『中部』109  
    メモ                
     ・maは男性名詞māsaの省略形が連声で短音化したもの。女性としておいたが、曲用の用例がなく、実態は不明。  
                       
                       
                       
    85-1.                
     85. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ   不変 このように  
      me   代的  
      sutaṃ –  śru 名過分 a 聞かれた、所聞  
    訳文                
     このように私は聞いた。  
                       
                       
                       
    85-2.                
     ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      pubba    代的 昔の、東の  
      ārāme    a  
      migāramātu    ar 依(属) 人名、ミガーラマータル(鹿母)  
      pāsāde.  pra-ā-sad a 殿堂、重閣、高楼、講堂  
    訳文                
     あるとき世尊は、サーヴァッティーの東園のミガーラマータル高楼に滞在しておられた。  
                       
                       
                       
    85-3.                
     Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.   
      語根 品詞 語基 意味  
      Tena    代的 副具 それ、彼、それによって、それゆえ  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      samayena    a 副具  
      bhagavā    ant 世尊  
      tad    代的 それ  
      aha    as 依(属)  
      uposathe    a 布薩、斎戒  
      pannarase    十五  
      puṇṇāya    過分 a 満ちた  
      puṇṇa    過分 a 有(持) 満ちた  
      māya    ā 満月  
      rattiyā    i  
      bhikkhu  bhikṣ u 依(属) 比丘  
      saṅgha  saṃ-hṛ a 依(具) 僧伽  
      parivuto  pari-vṛ 過分 a 囲まれた  
      abbhokāse    a 露地、野外  
      nisinno  ni-sad 過分 a 坐った  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     そのとき世尊は、その布薩の日、満月の満ちた十五夜に、比丘僧伽に囲まれて野外に坐っておられた。  
                       
                       
                       
    85-4.                
     Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある  
      bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      uṭṭhāya  ud-sthā 起き上がる、奮起する  
      語根 品詞 語基 意味  
      āsanā  ā-sad a  
      eka    代的  
      aṃsaṃ    a  
      cīvaraṃ    a  
      述語 語根 品詞 活用 人称 意味  
      katvā  kṛ なす  
      語根 品詞 語基 意味  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      añjaliṃ    i 合掌  
      述語 語根 品詞 活用 人称 意味  
      paṇāmetvā  pra-nam 向ける、差し出す  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ときにとある比丘が座より立ち、衣を偏袒して世尊へ合掌を向け、世尊へこう言った。  
                       
                       
                       
    85-5.                
     ‘‘Puccheyyāhaṃ, bhante, bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā’’ti.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Puccheyya  prach 問う  
      語根 品詞 語基 意味  
      ahaṃ,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      bhagavantaṃ    ant 世尊  
      kiñci    代的 何らかの、何者であれ  
      eva    不変 まさに、のみ、じつに  
      desaṃ,  diś a 点、地域  
      sace    不変 もし  
      me    代的  
      bhagavā    ant 世尊  
      okāsaṃ  ava-kāś a 空間、機会  
      述語 語根 品詞 活用 人称 意味  
      karoti  kṛ なす  
      語根 品詞 語基 意味  
      pañhassa    a 問い  
      veyyākaraṇāyā’’  vi-ā-kṛ a 解答、授記  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、もし世尊が私のため、問いの解答への機会をなしてくださるなら、私はなにがしかの点について、世尊へ問いたくおもいます」と。  
                       
                       
                       
    85-6.                
     ‘‘Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī’’ti.  
      語根 品詞 語基 意味  
      ‘‘Tena    代的 それ、彼、それによって、それゆえ  
      hi    不変 じつに、なぜなら →しからば  
      tvaṃ,    代的 あなた  
      bhikkhu,  bhikṣ u 比丘  
      sake    a 自分の  
      āsane  ā-sad a  
      述語 語根 品詞 活用 人称 意味  
      nisīditvā  ni-sad 坐る  
      puccha  prach 問う  
      語根 品詞 語基 意味  
      yad    代的 (関係代名詞)  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhasī’’  ā-kāṅkṣ 希望する、意欲する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しからば比丘よ、あなたは自分の座に坐って、およそあなたが望むところのそのことを問うてください」  
                       
                       
                       
    86-1.                
     86. Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      sake    a 自分の  
      āsane  ā-sad a  
      述語 語根 品詞 活用 人称 意味  
      nisīditvā  ni-sad 坐る  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     そこでその比丘は、自分の座に坐って世尊へこう言った。  
                       
                       
                       
    86-2.                
     ‘‘ime nu kho, bhante, pañcupādānakkhandhā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      ‘‘ime    代的 これら  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      pañca     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhā,    a  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     「尊者よ、いったい、これらの五取蘊は存在するのでしょうか。すなわち、  
    メモ                
     ・これに限ったことではないが、複合後の解釈は暫定。  
                       
                       
                       
    86-3.                
     rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho’’ti?   
      語根 品詞 語基 意味  
      rūpa    a 色、物質、肉体、形相  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a  
      vedanā  vid ā 受、感受、苦痛  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a  
      saññā  saṃ-jñā ā 想、想念、概念、表象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a  
      saṅkhāra  saṃ-kṛ a 行、為作、潜勢力、現象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a  
      viññāṇa  vi-jñā a  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho’’    a  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     色取蘊、受取蘊、想取蘊、行取蘊、識取蘊は」と。  
                       
                       
                       
    86-4.                
     ‘‘Ime kho, bhikkhu, pañcupādānakkhandhā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      ‘‘Ime kho, bhikkhu, pañcupādānakkhandhā, seyyathidaṃ – (86-2.)  
      bhikkhu,  bhikṣ u 比丘  
    訳文                
     「比丘よ、これらの五取蘊は存在します。すなわち、  
                       
                       
                       
    86-5.                
     rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho’’ti.  
      語根 品詞 語基 意味  
      rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho’’ti. (86-3.)  
    訳文                
     色取蘊、受取蘊、想取蘊、行取蘊、識取蘊は」  
                       
                       
                       
    86-6.                
     ‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi –   
      語根 品詞 語基 意味  
      ‘‘Sādhu,  sādh u 善哉、なにとぞ  
      bhante’’  bhū 名現分 ant(特) 尊者よ、大徳よ  
      ti    不変 と、といって、かく、このように、ゆえに  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      bhāsitaṃ  bhāṣ 名過分 a いった、言説、所説  
      述語 語根 品詞 活用 人称 意味  
      abhinanditvā  abhi-nand 大いに喜ぶ、歓喜する  
      anumoditvā  anu-mud 随喜する  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      uttariṃ    i 副対 さらに  
      pañhaṃ    a 問い  
      述語 語根 品詞 活用 人称 意味  
      pucchi –  prach 問う  
    訳文                
     「よきかな、尊者よ」とその比丘は、世尊の所説を歓喜し、随喜して、さらに世尊へ問いを問うた。  
                       
                       
                       
    86-7.                
     ‘‘ime pana, bhante, pañcupādānakkhandhā kiṃmūlakā’’ti?   
      語根 品詞 語基 意味  
      ‘‘ime pana, bhante, pañcupādānakkhandhā (86-2.)  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      kiṃ    代的 有(持) 何、なぜ、いかに  
      mūlakā’’    名形 a 中→男 根、根とする  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しからば尊者よ、これらの五取蘊は何を根とするものなのでしょうか」と。  
                       
                       
                       
    86-8.                
     ‘‘Ime kho, bhikkhu, pañcupādānakkhandhā chandamūlakā’’ti.   
      語根 品詞 語基 意味  
      ‘‘Ime kho, bhikkhu, pañcupādānakkhandhā chandamūlakā’’ti. (86-7.)  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      chanda    a 有(持) 欲、意欲、志欲  
    訳文                
     「比丘よ、これらの五取蘊は、欲を根とするものです」  
                       
                       
                       
    86-9.                
     ‘‘Taṃyeva nu kho, bhante, upādānaṃ te pañcupādānakkhandhā, udāhu aññatra pañcahupādānakkhandhehi upādāna’’nti?   
      語根 品詞 語基 意味  
      ‘‘Taṃ    代的 それ  
      yeva    不変 まさに、のみ、じつに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      upādānaṃ  upa-ā-dā a 取、取着、執着  
      te    代的 それら、彼ら  
      pañca     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhā,    a  
      udāhu    不変 あるいは、または、然らざれば  
      aññatra    不変 他所で、除いて  
      pañcahi     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhehi    a  
      upādāna’’n  upa-ā-dā a 取、取着、執着  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、いったい、かの〈取〉がそれら五取蘊なのでしょうか。あるいは五取蘊とは別に〈取〉があるのでしょうか。  
    メモ                
     ・『中部』44「小有明経」にパラレル。  
     ・やや強引だが、pañcupādānakkhandhaが即、十二支縁起におけるupādānaに相当するのか否かが問われ、対して釈尊は同一とも無関係ともいえないと答えた、という問答であると解釈した。  
                       
                       
                       
    86-10.                
     ‘‘Na kho, bhikkhu, taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahupādānakkhandhehi upādānaṃ.   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      kho, bhikkhu, taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahupādānakkhandhehi upādānaṃ. (86-9.)  
      bhikkhu,  bhikṣ u 比丘  
      na    不変 ない  
      pi    不変 〜もまた、けれども、たとえ  
    訳文                
     「比丘よ、いったい、かの〈取〉がそれら五取蘊なのではなく、しかし五取蘊とは別に〈取〉があるのでもありません。  
                       
                       
                       
    86-11.                
     Yo kho, bhikkhu, pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādāna’’nti.  
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      pañcasu     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhesu    a  
      chanda    a 欲、意欲、志欲  
      rāgo  raj a 貪、貪欲、染  
      taṃ    代的 それ  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      upādāna’’n  upa-ā-dā a 取、取着、執着  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、およそ五取蘊に対する欲貪。それがここでいう〈取〉なのです」  
                       
                       
                       
    86-12.                
     ‘‘Siyā pana, bhante, pañcasu upādānakkhandhesu chandarāgavemattatā’’ti?   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Siyā  as ある、なる  
      語根 品詞 語基 意味  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      pañcasu     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhesu    a  
      chanda    a 欲、意欲、志欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vemattatā’’    ā 種々性、差別性  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しからば尊者よ、五取蘊に対する欲貪には、区別がありうるのでしょうか」  
                       
                       
                       
    86-13.                
     ‘‘Siyā bhikkhū’’ti bhagavā avoca ‘‘idha, bhikkhu, ekaccassa evaṃ hoti –   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Siyā  as ある、なる  
      語根 品詞 語基 意味  
      bhikkhū’’  bhikṣ u 比丘  
      ti    不変 と、といって、かく、このように、ゆえに  
      bhagavā    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      avoca  vac いう  
      語根 品詞 語基 意味  
      ‘‘idha,    不変 ここに、この世で、いま、さて  
      bhikkhu,  bhikṣ u 比丘  
      ekaccassa    代的 一類の  
      evaṃ    不変 このように、かくの如き  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     「比丘よ、ありえます」と世尊は仰った。「比丘よ、ここに一部の者にはこのような〔思いが〕おこります。  
                       
                       
                       
    86-14.                
     ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’nti.   
      語根 品詞 語基 意味  
      ‘evaṃ    不変 このように、かくの如き  
      rūpo    a 中→男 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      siyaṃ  as ある、なる  
      語根 品詞 語基 意味  
      anāgatam  an-ā-gam 過分 a 未来の  
      addhānaṃ,    a 副対 時間  
      evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’n (同上)  
      vedano  vid ā 女→男 受、感受、苦痛  
      sañño  saṃ-jñā ā 女→男 想、想念、概念、表象  
      saṅkhāro  saṃ-kṛ a 行、為作、潜勢力、現象  
      viññāṇo  vi-jñā a 中→男  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『私は未来の時、かくのごとき〈色〉あるものになりたい』、『私は未来の時、かくのごとき〈受〉あるものになりたい』、『私は未来の時、かくのごとき〈想〉あるものになりたい』、『私は未来の時、かくのごとき〈諸行〉あるものになりたい』、『私は未来の時、かくのごとき〈識〉あるものになりたい』というように。  
                       
                       
                       
    86-15.                
     Evaṃ kho, bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatā’’ti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      siyā pañcasu upādānakkhandhesu chandarāgavemattatā’’ti. (86-12.)  
    訳文                
     比丘よ、このように、五取蘊に対する欲貪には、区別がありえます」  
                       
                       
                       
    86-16.                
     ‘‘Kittāvatā pana, bhante, khandhānaṃ khandhādhivacanaṃ hotī’’ti?   
      語根 品詞 語基 意味  
      ‘‘Kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      khandhānaṃ    a  
      khandha    a 依(属)  
      adhivacanaṃ  adhi-vac a 同義語、名辞  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しからば尊者よ、諸蘊には、どれだけの蘊の属性があるのでしょうか」  
    メモ                
     ・adhivacanaPTS辞書のattributeの意味で訳した。  
                       
                       
                       
    86-17.                
     ‘‘Yaṃ kiñci, bhikkhu, rūpaṃ –   
      語根 品詞 語基 意味  
      ‘‘Yaṃ    代的 (関係代名詞)  
      kiñci,    代的 何らかの、何者であれ  
      bhikkhu,  bhikṣ u 比丘  
      rūpaṃ –    a 色、物質、肉体、形相  
    訳文                
     「比丘よ、およそ何であれ〈色〉は、  
                       
                       
                       
    86-18.                
     atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā –   
      語根 品詞 語基 意味  
      atīta  ati-i 名過分 a 過去、過ぎ去った  
      anāgata  an-ā-gam 過分 a 未来の  
      paccuppannaṃ  prati-ud-pad 名過分 a 男→中 現在  
      ajjhattaṃ    a 副対 内に、自らの、個人的な  
          不変 あるいは  
      bahiddhā    不変 外に、外部に  
      vā,    不変 あるいは  
      oḷārikaṃ    a 粗なる、広大の  
          不変 あるいは  
      sukhumaṃ    名形 a 精細な  
      vā,    不変 あるいは  
      hīnaṃ  過分 a 捨てられた、劣った  
          不変 あるいは  
      paṇītaṃ  pra-nī 過分 a 適用された、優れた  
      vā,    不変 あるいは  
      yaṃ    代的 (関係代名詞)  
      dūre    a 男中 遠い  
      santike    a 付近、面前  
      vā –    不変 あるいは  
    訳文                
     過去、未来、現在の、内の、あるいは外の、粗大な、あるいは精細な、劣った、あるいは優れたものであろうと、それが遠くにあれ近くにあろうと、  
    メモ                
     ・『中部』22「蛇喩経」などにパラレル。  
                       
                       
                       
    86-19.                
     ayaṃ rūpakkhandho.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      rūpa    a 依(属) 色、物質、肉体、形相  
      khandho.    a  
    訳文                
     これは色蘊です。  
                       
                       
                       
    86-20.                
     Yā kāci vedanā –   
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      kāci    代的 何らかの、何者であれ  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     およそ何であれ〈受〉は、  
                       
                       
                       
    86-21.                
     atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā –   
      語根 品詞 語基 意味  
      atīta  ati-i 名過分 a 過去、過ぎ去った  
      anāgata  an-ā-gam 過分 a 未来の  
      paccuppannā  prati-ud-pad 名過分 a 男→女 現在  
      ajjhattaṃ    a 副対 内に、自らの、個人的な  
          不変 あるいは  
      bahiddhā    不変 外に、外部に  
      vā,    不変 あるいは  
      oḷārikā    a 粗なる、広大の  
          不変 あるいは  
      sukhumā    名形 a 精細な  
      vā,    不変 あるいは  
      hīnā  過分 a 捨てられた、劣った  
          不変 あるいは  
      paṇītā  pra-nī 過分 a 適用された、優れた  
      vā,    不変 あるいは  
          代的 (関係代名詞)  
      dūre    a 男中 遠い  
      santike    a 付近、面前  
      vā –    不変 あるいは  
    訳文                
     過去、未来、現在の、内の、あるいは外の、粗大な、あるいは精細な、劣った、あるいは優れたものであろうと、それが遠くにあれ近くにあろうと、  
                       
                       
                       
    86-22.                
     ayaṃ vedanākkhandho.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      khandho.    a  
    訳文                
     これは受蘊です。  
                       
                       
                       
    86-23.                
     Yā kāci saññā –   
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      kāci    代的 何らかの、何者であれ  
      saññā –  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     およそ何であれ〈想〉は、  
                       
                       
                       
    86-24.                
     atītānāgatapaccuppannā…pe…   
      語根 品詞 語基 意味  
      atītānāgatapaccuppannā…pe… (86-21.)  
    訳文                
     過去、未来、現在の……  
                       
                       
                       
    86-25.                
     yā dūre santike vā –   
      語根 品詞 語基 意味  
      yā dūre santike vā – (86-21.)  
    訳文                
     ……過去、未来、現在の、内の、あるいは外の、粗大な、あるいは精細な、劣った、あるいは優れたものであろうと、それが遠くにあれ近くにあろうと、  
                       
                       
                       
    86-26.                
     ayaṃ saññākkhandho.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      khandho.    a  
    訳文                
     これは想蘊です。  
                       
                       
                       
    86-27.                
     Ye keci saṅkhārā –   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      keci    代的 何らかの、何者であれ  
      saṅkhārā –  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     およそ何であれ〈諸行〉は、  
                       
                       
                       
    86-28.                
     atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā –   
      語根 品詞 語基 意味  
      atīta  ati-i 名過分 a 過去、過ぎ去った  
      anāgata  an-ā-gam 過分 a 未来の  
      paccuppannā  prati-ud-pad 名過分 a 現在  
      ajjhattaṃ    a 副対 内に、自らの、個人的な  
          不変 あるいは  
      bahiddhā    不変 外に、外部に  
      vā,    不変 あるいは  
      oḷārikā    a 粗なる、広大の  
          不変 あるいは  
      sukhumā    名形 a 精細な  
      vā,    不変 あるいは  
      hīnā  過分 a 捨てられた、劣った  
          不変 あるいは  
      paṇītā  pra-nī 過分 a 適用された、優れた  
      vā,    不変 あるいは  
      ye    代的 (関係代名詞)  
      dūre    a 男中 遠い  
      santike    a 付近、面前  
      vā –    不変 あるいは  
    訳文                
     過去、未来、現在の、内の、あるいは外の、粗大な、あるいは精細な、劣った、あるいは優れたものであろうと、それが遠くにあれ近くにあろうと、  
                       
                       
                       
    86-29.                
     ayaṃ saṅkhārakkhandho.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      khandho.    a  
    訳文                
     これは行蘊です。  
                       
                       
                       
    86-30.                
     Yaṃ kiñci viññāṇaṃ –   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      kiñci    代的 何らかの、何者であれ  
      viññāṇaṃ –  vi-jñā a  
    訳文                
     およそ何であれ〈識〉は、  
                       
                       
                       
    86-31.                
     atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā –   
      語根 品詞 語基 意味  
      atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā – (86-18.)  
    訳文                
     過去、未来、現在の、内の、あるいは外の、粗大な、あるいは精細な、劣った、あるいは優れたものであろうと、それが遠くにあれ近くにあろうと、  
                       
                       
                       
    86-32.                
     ayaṃ viññāṇakkhandho.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      viññāṇa  vi-jñā a 依(属)  
      khandho.    a  
    訳文                
     これは識蘊です。  
                       
                       
                       
    86-33.                
     Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacanaṃ hotī’’ti.  
      語根 品詞 語基 意味  
      Ettāvatā    不変 これだけ、この範囲で  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      khandhānaṃ khandhādhivacanaṃ hotī’’ti. (86-16.)  
    訳文                
     比丘よ、諸蘊には、これだけの蘊の属性があるのです」  
                       
                       
                       
    86-34.                
     ‘‘Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya?   
      語根 品詞 語基 意味  
      ‘‘Ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      hetu  hi u 因、原因  
      ko    代的 何、誰  
      paccayo  prati-i a 縁、資具  
      rūpa    a 依(属) 色、物質、肉体、形相  
      khandhassa    a  
      paññāpanāya?  pra-jñā a 施設、設営、告知  
    訳文                
     「尊者よ、いったい、色蘊の施設には、いかなる因、いかなる縁があるのでしょうか。  
                       
                       
                       
    86-35.                
     Ko hetu ko paccayo vedanākkhandhassa paññāpanāya?   
      語根 品詞 語基 意味  
      Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? (86-34.)  
      vedanā  vid ā 依(属) 受、感受、苦痛  
    訳文                
     受蘊の施設には、いかなる因、いかなる縁があるのでしょうか。  
                       
                       
                       
    86-36.                
     Ko hetu ko paccayo saññākkhandhassa paññāpanāya?   
      語根 品詞 語基 意味  
      Ko hetu ko paccayo saññākkhandhassa paññāpanāya? (86-34.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     想蘊の施設には、いかなる因、いかなる縁があるのでしょうか。  
                       
                       
                       
    86-37.                
     Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya?   
      語根 品詞 語基 意味  
      Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? (86-34.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     行蘊の施設には、いかなる因、いかなる縁があるのでしょうか。  
                       
                       
                       
    86-38.                
     Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā’’ti?  
      語根 品詞 語基 意味  
      Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā’’ (86-34.)  
      viññāṇa  vi-jñā a 依(属)  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     識蘊の施設には、いかなる因、いかなる縁があるのでしょうか」  
                       
                       
                       
    86-39.                
     ‘‘Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      mahā    ant 大きい  
      bhūtā  bhū 過分 a 存在した→四大種  
      hetu,  hi u 因、原因  
      cattāro     
      mahā    ant 大きい  
      bhūtā  bhū 過分 a 存在した→四大種  
      paccayo  prati-i a 縁、資具  
      rūpa    a 依(属) 色、物質、肉体、形相  
      khandhassa    a  
      paññāpanāya.  pra-jñā a 施設、設営、告知  
    訳文                
     「比丘よ、色蘊の施設には、四大種が因、四大種が縁となります。  
                       
                       
                       
    86-40.                
     Phasso hetu, phasso paccayo vedanākkhandhassa paññāpanāya.   
      語根 品詞 語基 意味  
      Phasso  spṛś  a 触、接触  
      hetu,  hi u 因、原因  
      phasso  spṛś  a 触、接触  
      paccayo  prati-i a 縁、資具  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      khandhassa    a  
      paññāpanāya.  pra-jñā a 施設、設営、告知  
    訳文                
     受蘊の施設には、触が因、触が縁となります。  
                       
                       
                       
    86-41.                
     Phasso hetu, phasso paccayo saññākkhandhassa paññāpanāya.   
      語根 品詞 語基 意味  
      Phasso hetu, phasso paccayo saññākkhandhassa paññāpanāya. (86-40.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     想蘊の施設には、触が因、触が縁となります。  
                       
                       
                       
    86-42.                
     Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya.   
      語根 品詞 語基 意味  
      Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya. (86-40.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     行蘊の施設には、触が因、触が縁となります。  
                       
                       
                       
    86-43.                
     Nāmarūpaṃ kho, bhikkhu, hetu, nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā’’ti.  
      語根 品詞 語基 意味  
      Nāmarūpaṃ    a 名色  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      hetu,  hi u 因、原因  
      nāmarūpaṃ    a 名色  
      paccayo  prati-i a 縁、資具  
      viññāṇa  vi-jñā a 依(属)  
      khandhassa    a  
      paññāpanāyā’’  pra-jñā a 施設、設営、告知  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、識蘊の施設には、名色が因、名色が縁となります」  
    メモ                
     ・通常の十二支縁起では〈識〉から〈名色〉が生じるが、ここでは逆であるから、これは〈識〉と〈名色〉の循環を説く十支縁起が意識されているのであろう。とすればその意味は、過去(現在)生の〈名色〉から現在(未来)生の〈識〉がおこる、というものか。  
                       
                       
                       
    87-1.                
     87. ‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi hotī’’ti?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ    不変 いかに、なぜに  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      sakkāya    a 依(属) 有身、己身、常住身  
      diṭṭhi  dṛś i  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「しからば尊者よ、いかに有身見が生ずるのでしょうか」  
                       
                       
                       
    87-2.                
     ‘‘Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ;   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      bhikkhu,  bhikṣ u 比丘  
      assutavā  a-śru ant 無聞の、無経験の  
      puthu    u 個別の、多数の  
      jano    a 人 →凡夫  
      ariyānaṃ    名形 a 聖なる、聖者  
      adassāvī  a-dṛś in 見ざる、認めざる  
      ariya    名形 a 依(属) 聖なる、聖者  
      dhammassa  dhṛ a 男中  
      akovido  a-ku-vid a 熟知しない、賢明でない  
      ariya    名形 a 依(属) 聖なる、聖者  
      dhamme  dhṛ a 男中  
      avinīto  a-vi-nī 過分 a 教導されない、訓練しない  
      sappurisānaṃ    a 善人  
      adassāvī  a-dṛś in 見ざる、認めざる  
      sappurisa    a 依(属) 善人  
      dhammassa  dhṛ a 男中  
      akovido  a-ku-vid a 熟知しない、賢明でない  
      sappurisa    a 依(属) 善人  
      dhamme  dhṛ a 男中  
      avinīto  a-vi-nī 過分 a 教導されない、訓練しない  
      rūpaṃ    a 色、物質、肉体、形相  
      attato    an 自己、我  
      述語 語根 品詞 活用 人称 意味  
      samanupassati  saṃ-anu-paś 見る、見なす、考える  
      語根 品詞 語基 意味  
      rūpavantaṃ    ant 有色の  
          不変 あるいは  
      attānaṃ    an 自己、我  
      attani    an 自己、我  
          不変 あるいは  
      rūpaṃ    a 色、物質、肉体、形相  
      rūpasmiṃ    a 色、物質、肉体、形相  
          不変 あるいは  
      attānaṃ;    an 自己、我  
    訳文                
     「比丘よ、ここに無聞の凡夫があり、聖者たちを見ず、聖者の法を知らず、聖者の法において教導されず、善人たちを見ず、善人の法を知らず、善人の法において教導されません。かれは〈色〉を我と、〈色〉あるものを我と、〈色〉を我におけるものと、あるいは我を〈色〉におけるものと見なします。  
    メモ                
     ・『中部』44「小有名経」にパラレル。  
                       
                       
                       
    87-3.                
     vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ;   
      語根 品詞 語基 意味  
      vedanaṃ  vid ā 受、感受、苦痛  
      attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ; (87-2.)  
      vedanāvantaṃ  vid ant 受ある  
      vedanaṃ  vid ā 受、感受、苦痛  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を我と、〈受〉あるものを我と、〈受〉を我におけるものと、あるいは我を〈受〉におけるものと見なします。  
                       
                       
                       
    87-4.                
     saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ;   
      語根 品詞 語基 意味  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ; (87-2.)  
      saññāvantaṃ  saṃ-jñā ant 想ある  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉を我と、〈想〉あるものを我と、〈想〉を我におけるものと、あるいは我を〈想〉におけるものと見なします。  
                       
                       
                       
    87-5.                
     saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ;   
      語根 品詞 語基 意味  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ; (87-2.)  
      saṅkhāravantaṃ  saṃ-kṛ ant 行ある  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を我と、〈諸行〉あるものを我と、〈諸行〉を我におけるものと、あるいは我を〈諸行〉におけるものと見なします。  
                       
                       
                       
    87-6.                
     viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.   
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. (87-2.)  
      viññāṇavantaṃ  vi-jñā ant 識ある  
      viññāṇaṃ  vi-jñā a  
      viññāṇasmiṃ  vi-jñā a  
    訳文                
     〈識〉を我と、〈識〉あるものを我と、〈識〉を我におけるものと、あるいは我を〈識〉におけるものと見なします。  
                       
                       
                       
    87-7.                
     Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotī’’ti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      sakkāyadiṭṭhi hotī’’ti.(87-1.)  
    訳文                
     比丘よ、このように有身見が生ずるのです」  
                       
                       
                       
    87-8.                
     ‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī’’ti?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī’’ti? (87-1.)  
      na    不変 ない  
    訳文                
     「しからば尊者よ、いかに有身見は生じなくなるのでしょうか」  
                       
                       
                       
    87-9.                
     ‘‘Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ;   
      語根 品詞 語基 意味  
      ‘‘Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ; (87-2.)  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako,  śru a 声聞、弟子  
      dassāvī  dṛś in 見る  
      kovido  ku-vid a 熟知する、識知する  
      suvinīto  su-vi-nī 過分 a よく教導された  
      na    不変 ない  
    訳文                
     「比丘よ、ここに聞をそなえた聖者の弟子があり、聖者たちを見、聖者の法を知り、聖者の法において教導され、善人たちを見、善人の法を知り、善人の法において教導されます。かれは〈色〉を我でないと、〈色〉あるものを我でないと、〈色〉を我におけるものでないと、あるいは我を〈色〉におけるものでないと見なします。  
                       
                       
                       
    87-10.                
     na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ;   
      語根 品詞 語基 意味  
      na    不変 ない  
      vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ; (87-3.)  
    訳文                
     〈受〉を我でないと、〈受〉あるものを我でないと、〈受〉を我におけるものでないと、あるいは我を〈受〉におけるものでないと見なします。  
                       
                       
                       
    87-11.                
     na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ;   
      語根 品詞 語基 意味  
      na    不変 ない  
      saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ; (87-4.)  
    訳文                
     〈想〉を我でないと、〈想〉あるものを我でないと、〈想〉を我におけるものでないと、あるいは我を〈想〉におけるものでないと見なします。  
                       
                       
                       
    87-12.                
     na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ;   
      語根 品詞 語基 意味  
      na    不変 ない  
      saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ; (87-5.)  
    訳文                
     〈諸行〉を我でないと、〈諸行〉あるものを我でないと、〈諸行〉を我におけるものでないと、あるいは我を〈諸行〉におけるものでないと見なします。  
                       
                       
                       
    87-13.                
     na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.   
      語根 品詞 語基 意味  
      na    不変 ない  
      viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. (87-6.)  
    訳文                
     〈識〉を我でないと、〈識〉あるものを我でないと、〈識〉を我におけるものでないと、あるいは我を〈識〉におけるものでないと見なします。  
                       
                       
                       
    87-14.                
     Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī’’ti.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī’’ti. (87-7.)  
      na    不変 ない  
    訳文                
     比丘よ、このように有身見が生じなくなるのです」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system