←前へ   トップへ   次へ→
                       
                       
     3. Mahāgopālakasuttaṃ  
      述語 語根 品詞 活用 人称 意味  
      Mahā    ant 大きい  
      gopālaka   使 a 依(属) 牧牛者  
      suttaṃ sīv a 経、糸  
    訳文                
     「大牧牛者経」(『中部』33  
                       
                       
                       
    346-1.                
     346. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ   不変 このように  
      me   代的  
      sutaṃ –  śru 名過分 a 聞かれた、所聞  
    訳文                
     このように私は聞いた。  
                       
                       
                       
    346-2.                
     ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ    a 副対  
      bhagavā    ant 世尊  
      sāvatthiyaṃ    ī 地名、サーヴァッティー、舎衛城  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      jetavane    a 地名、ジェータ林、祇樹、祇園  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      ārāme.    a  
    訳文                
     あるとき世尊は、サーヴァッティーの、ジェータ林はアナータピンディカ園に住しておられた。  
                       
                       
                       
    346-3.                
     Tatra kho bhagavā bhikkhū āmantesi –   
      語根 品詞 語基 意味  
      Tatra    不変 そこで、そこに、そのとき、そのなかで  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      bhikkhū  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      āmantesi –    呼びかける、話す、相談する  
    訳文                
     ときに世尊は、比丘たちへ呼びかけられた。  
                       
                       
                       
    346-4.                
     ‘‘bhikkhavo’’ti.   
      語根 品詞 語基 意味  
      ‘‘bhikkhavo’’  bhikṣ u 比丘  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「比丘たちよ」と。  
                       
                       
                       
    346-5.                
     ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ.   
      語根 品詞 語基 意味  
      ‘‘Bhadante’’    大徳、尊師  
      ti    不変 と、といって、かく、このように、ゆえに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      paccassosuṃ.  prati-śru 応諾する、同意する、応える  
    訳文                
     「尊者よ」と、彼ら比丘たちは世尊へ応えた。  
                       
                       
                       
    346-6.                
     Bhagavā etadavoca –  
      語根 品詞 語基 意味  
      Bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     世尊はこう仰った。  
                       
                       
                       
    346-7.                
     ‘‘Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ [phātikattuṃ (sī. pī.), phātikātuṃ (syā. kaṃ.)].   
      語根 品詞 語基 意味  
      ‘‘Ekādasahi,    十一  
      bhikkhave,  bhikṣ u 比丘  
      aṅgehi    a 部分、支分  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      gopālako   使 a 牧牛者  
      abhabbo  a-bhū 未分 a 不可能な  
      go    o 依(属)  
      gaṇaṃ    a 衆、群  
      pariharituṃ  pari-hṛ 不定 注意すること、世話すること、守ること  
      phātiṃ  sphāy i 増大、増殖  
      kātuṃ.  kṛ 不定 なすこと  
    訳文                
     「比丘たちよ、十一の支分を具えた牧牛者は、牛を守り、増やすことができません。  
                       
                       
                       
    346-8.                
     Katamehi ekādasahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの、どちらの  
      ekādasahi?    十一  
    訳文                
     いかなる十一か。  
                       
                       
                       
    346-9.                
     Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā [sāṭetā (sī. syā. kaṃ. pī.)] hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti anavasesadohī ca hoti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      gopālako   使 a 牧牛者  
      na    不変 ない  
      rūpa    a 依(属)  
      ññū  jñā ū 知る、智者  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      na    不変 ない  
      lakkhaṇa    a 依(属) 相、特相  
      kusalo    a 善き、善巧な  
      hoti,  同上  
      na    不変 ない  
      āsāṭikaṃ    ā 虫の卵  
      hāretā  hṛ 使 ar 持ち去らせる者、奪わせる者  
      hoti,  同上  
      na    不変 ない  
      vaṇaṃ    a 男中  
      paṭicchādetā  prati-chad 使 ar 覆蔵する者、かくす者  
      hoti,  同上  
      na    不変 ない  
      dhūmaṃ    a  
      kattā  kṛ ar 作者  
      hoti,  同上  
      na    不変 ない  
      titthaṃ    a 渡し場、浴場、浅瀬  
      述語 語根 品詞 活用 人称 意味  
      jānāti,  jñā 知る  
      語根 品詞 語基 意味  
      na    不変 ない  
      pītaṃ  名過分 a 飲んだ、飲物  
      jānāti,  同上  
      na    不変 ない  
      vīthiṃ    i 道、経路  
      jānāti,  同上  
      na    不変 ない  
      gocara  car a 依(属) 餌場、行境  
      kusalo    a 善き、善巧な  
      hoti  同上  
      anavasesa  an-ava-śiṣ a 残余なき  
      dohī  duh in 搾乳者  
      ca    不変 と、また、そして、しかし  
      hoti.  同上  
    訳文                
     比丘たちよ、ここに牧牛者が、色について知る者とならず、特相について巧みな者とならず、虫の卵を取り除く者とならず、傷を覆う者とならず、煙をなす者とならず、渡し場を知らず、飲物を知らず、経路を知らず、行境に巧みな者とならず、残余なき搾乳者となり、  
                       
                       
                       
    346-10.                
     Ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti.   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      te    代的 それら、彼ら  
      usabhā    a 雄牛、牛王  
      go    o 依(属)  
      pitaro    ar 父、父祖  
      go    o 依(属)  
      pariṇāyakā  pari-nī a 指導者、将軍  
      te    代的 それら、彼ら  
      na    不変 ない  
      atireka    a 残余の、過多の  
      pūjāya  pūj ā 供養、尊敬  
      pūjetā  pūj ar 供養する者  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     およそ牛たちの父であり牛たちの指導者である彼ら牛王たち、彼らをあまりある供養によって供養する者となりません。  
                       
                       
                       
    346-11.                
     Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.   
      語根 品詞 語基 意味  
      Imehi    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. (346-7.)  
    訳文                
     比丘たちよ、これら十一の支分を具えた牧牛者は、牛を守り、増やすことができないのです。  
                       
                       
                       
    346-12.                
     Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      ekādasahi    十一  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u 比丘  
      abhabbo  a-bhū 未分 a 不可能な  
      imasmiṃ    代的 男中 これ  
      dhamma  dhṛ a 男中  
      vinaye    a  
      vuddhiṃ  vṛdh i 増大、増長  
      virūḷhiṃ  vi-ruh i 増長、興隆  
      vepullaṃ    a 広大、成満  
      āpajjituṃ.  ā-pad 不定 来ること、遭うこと、到達すること  
    訳文                
     じつにそのように比丘たちよ、十一の法を具えた比丘は、この法と律において、増大、増長、広大へと到ることができません。  
                       
                       
                       
    346-13.                
     Katamehi ekādasahi?   
      語根 品詞 語基 意味  
      Katamehi ekādasahi? (346-8.)  
    訳文                
     いかなる十一か。  
                       
                       
                       
    346-14.                
     Idha, bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. (346-8.)  
      bhikkhu  bhikṣ u 比丘  
    訳文                
     比丘たちよ、ここに比丘が、色について知る者とならず、特相について巧みな者とならず、虫の卵を取り除く者とならず、傷を覆う者とならず、煙をなす者とならず、渡し場を知らず、飲物を知らず、経路を知らず、行境に巧みな者とならず、残余なき搾乳者となり、  
                       
                       
                       
    346-15.                
     Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.  
      語根 品詞 語基 意味  
      Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. (346-8.)  
      bhikkhū  bhikṣ u 比丘  
      therā    a 長老  
      ratta    a 依(属)  
      ññū  jñā ū 知る、智者 →経験ある  
      cira    a 依(奪) 久しい  
      pabbajitā  pra-vraj 名過分 a 出家した  
      saṅgha  saṃ-hṛ a 依(属) 僧伽  
      pitaro    ar 父、父祖  
      saṅgha  saṃ-hṛ a 依(属) 僧伽  
      pariṇāyakā  pari-nī a 指導者、将軍  
    訳文                
     およそ長老で、経験あり、出家して久しい、僧伽の父であり僧伽の指導者である彼ら比丘たち、彼らをあまりある供養によって供養する者となりません。  
                       
                       
                       
    347-1.                
     347. ‘‘Kathañca, bhikkhave, bhikkhu na rūpaññū hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na rūpaññū hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、色について知る者とならないのでしょうか。  
                       
                       
                       
    347-2.                
     Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yaṃ    代的 (関係代名詞)  
      kiñci    代的 何らかの、何者であれ  
      rūpaṃ    a 色、物質、身体、形相  
      sabbaṃ    代的 すべて  
      rūpaṃ    a 色、物質、身体、形相  
      ‘cattāri     
      mahā    ant 大きい、偉大な  
      bhūtāni,  bhū 過分 a 存在した →大種  
      catunnañ     
      ca    不変 と、また、そして、しかし  
      mahā    ant 大きい、偉大な  
      bhūtānaṃ  bhū 過分 a 存在した →大種  
      upādāya  upa-ā-dā 不変 取って、所造の  
      rūpa’n    a 色、物質、身体、形相  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    不変 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、ここなる比丘はおよそいかなる色であれ、あらゆる色を『四大種および四大種所造色である』と如実に知りません。  
                       
                       
                       
    347-3.                
     Evaṃ kho, bhikkhave, bhikkhu na rūpaññū hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na rūpaññū hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、色について知る者とならないのです。  
                       
                       
                       
    347-4.                
     ‘‘Kathañca, bhikkhave, bhikkhu na lakkhaṇakusalo hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na lakkhaṇakusalo hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、特相について巧みな者とならないのでしょうか。  
                       
                       
                       
    347-5.                
     Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ‘kamma  kṛ an 有(具) 業、行為  
      lakkhaṇo    a 中→男 相、特相  
      bālo,    a 愚かな  
      kamma  kṛ an 有(具) 業、行為  
      lakkhaṇo    a 中→男 相、特相  
      paṇḍito’    a 賢い  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    不変 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、ここなる比丘は、『愚者は業によって特相づけられ、賢者は業によって特相づけられる』と如実に知りません。  
                       
                       
                       
    347-6.                
     Evaṃ kho, bhikkhave, bhikkhu na lakkhaṇakusalo hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na lakkhaṇakusalo hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、特相について巧みな者とならないのです。  
                       
                       
                       
    347-7.                
     ‘‘Kathañca, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、虫の卵を取り除く者とならないのでしょうか。  
                       
                       
                       
    347-8.                
     Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      uppannaṃ  ud-pad 過分 a 生じた、発生した  
      kāma    a 男中 依(属)  
      vitakkaṃ    a 尋、思惟、考察  
      述語 語根 品詞 活用 人称 意味  
      adhivāseti,  adhi-vas 使 同意、承認、忍受する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajahati  pra-hā 捨てる  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      vinodeti  vi-nud 使 除く、除去する  
      語根 品詞 語基 意味  
      na    不変 ない  
      byantī    名形 i 遠い、終結  
      述語 語根 品詞 活用 人称 意味  
      karoti  kṛ なす →除く、滅ぼす  
      語根 品詞 語基 意味  
      na    不変 ない  
      anabhāvaṃ  ana-bhū a 非有、虚無  
      述語 語根 品詞 活用 人称 意味  
      gameti.  gam 使 行かせる  
    訳文                
     比丘たちよ、ここなる比丘は、生じた欲の尋を承認して、捨てず、除去せず、滅ぼさず、無へ至らしめません。  
    メモ                
     ・「合誦経」に出る「四つの精勤」のうち「捨断の精勤」にパラレル(ただし否定形。以下も同様のケースが続く)。  
     ・byantiṃという形になりそうなものだが。  
                       
                       
                       
    347-9.                
     Uppannaṃ byāpādavitakkaṃ…pe…   
      語根 品詞 語基 意味  
      Uppannaṃ byāpādavitakkaṃ…pe… (347-8.)  
      byāpāda  vi-ā-pad a 依(属) 瞋恚  
    訳文                
     ……生じた瞋恚の尋を……  
                       
                       
                       
    347-10.                
     uppannaṃ vihiṃsāvitakkaṃ…pe…   
      語根 品詞 語基 意味  
      uppannaṃ vihiṃsāvitakkaṃ…pe… (347-8.)  
      vihiṃsā  vi-hiṃs ā 依(属) 害意、悩害  
    訳文                
     ……生じた瞋恚の尋を……  
                       
                       
                       
    347-11.                
     uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti.   
      語根 品詞 語基 意味  
      uppanne  ud-pad 過分 a 生じた、発生した  
      uppanne  ud-pad 過分 a 生じた、発生した  
      pāpake    a 悪しき  
      akusale    a 不善の  
      dhamme  dhṛ a 男中  
      adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. (347-8.)  
    訳文                
     ……次々生じた悪しき不善の諸法を承認して、捨てず、除去せず、滅ぼさず、無へ至らしめません。  
                       
                       
                       
    347-12.                
     Evaṃ kho, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、虫の卵を取り除く者とならないのです。  
                       
                       
                       
    347-13.                
     ‘‘Kathañca, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、傷を覆う者とならないのでしょうか。  
                       
                       
                       
    347-14.                
     Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cakkhunā    us  
      rūpaṃ    a 色、物質、肉体  
      述語 語根 品詞 活用 人称 意味  
      disvā  dṛś 見る  
      語根 品詞 語基 意味  
      nimitta    a 依(属) 相、困相、前兆,理由  
      gāhī  grah 名形 in 取るもの  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      anubyañjana  anu-vi-añj a 依(属) 随好、随相、細相、随相好  
      gāhī.  grah 名形 in 取るもの  
    訳文                
     比丘たちよ、ここなる比丘は、眼によって色を見て、相(大まかな特徴)に執し、随相(細かな特徴)に執します。  
    メモ                
     ・「沙門果経」【〔六〕根の防護】などにパラレル。  
                       
                       
                       
    347-15.                
     Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるがゆえに、なんとなれば  
      adhikaraṇam  adhi-kṛ a 副対 問題、〜のために(副対) →そのゆえに  
      enaṃ    代的 これ、彼  
      cakkhu    us 有(属)  
      indriyaṃ    a 中→男 根、感官  
      asaṃvutaṃ  a-saṃ-vṛ a 防護、律儀、摂護なき  
      viharantaṃ  vi-hṛ 現分 ant 住する  
      abhijjhā  abhi-kṣai? ā 有(相) 貪、貪欲、貪求、貪愛  
      domanassā    a 中→男 憂、憂悩  
      pāpakā    a 悪い、邪悪な  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      anvāssaveyyuṃ,  anu-ā-sru 流れ込む、落ちる  
      語根 品詞 語基 意味  
      tassa    代的 それ、彼  
      saṃvarāya  saṃ-vṛ a 防護、律儀、摂護  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paṭipajjati,  prati-pad 向かって歩く、行動する、目的に進む、遂行する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      rakkhati  rakṣ 守る  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      indriyaṃ,    a 根、感官  
      cakkhu    us 依(属)  
      indriye    a 根、感官  
      na    不変 ない  
      saṃvaraṃ  saṃ-vṛ a 防護、律儀、摂護  
      述語 語根 品詞 活用 人称 意味  
      āpajjati.  ā-pad 来る、会う、遭遇する、到達する  
    訳文                
     眼根が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。それゆえ〔にもかかわらず比丘は〕、それ(眼根)の防護のため励行せず、眼根を守らず、眼根における防護に至りません。  
                       
                       
                       
    347-16.                
     Sotena saddaṃ sutvā…pe…   
      語根 品詞 語基 意味  
      Sotena  śru as  
      saddaṃ    a 音、声、語  
      述語 語根 品詞 活用 人称 意味  
      sutvā…pe…  śru 聞く  
    訳文                
     耳によって声を聞き……  
                       
                       
                       
    347-17.                
     ghānena gandhaṃ ghāyitvā…pe…   
      語根 品詞 語基 意味  
      ghānena    a  
      gandhaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      ghāyitvā…pe…  ghrā 嗅ぐ  
    訳文                
     鼻によって香を嗅ぎ……  
                       
                       
                       
    347-18.                
     jivhāya rasaṃ sāyitvā…pe…   
      語根 品詞 語基 意味  
      jivhāya    ā  
      rasaṃ    a 味、汁、作用、実質  
      述語 語根 品詞 活用 人称 意味  
      sāyitvā…pe…  svad 味わう、食べる  
    訳文                
     舌によって味を味わい……  
                       
                       
                       
    347-19.                
     kāyena phoṭṭhabbaṃ phusitvā…pe…   
      語根 品詞 語基 意味  
      kāyena    a  
      phoṭṭhabbaṃ  spṛś 未分 a 触、所触、触れられるべきもの  
      述語 語根 品詞 活用 人称 意味  
      phusitvā…pe…  spṛś 触れる  
    訳文                
     身によって触へふれ……  
                       
                       
                       
    347-20.                
     manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī.   
      語根 品詞 語基 意味  
      manasā    as  
      dhammaṃ  dhṛ a  
      述語 語根 品詞 活用 人称 意味  
      viññāya  vi-jñā 知る  
      語根 品詞 語基 意味  
      nimittaggāhī hoti anubyañjanaggāhī. (347-14.)  
    訳文                
     意によって法を知って、相に執し、随相に執します。  
                       
                       
                       
    347-21.                
     Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. (347-15.)  
      mano man as 有(属)  
      mano   as 依(属)  
    訳文                
     意根が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。それゆえ〔にもかかわらず比丘は〕、それ(意根)の防護のため励行せず、意根を守らず、意根における防護に至りません。  
                       
                       
                       
    347-22.                
     Evaṃ kho, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、傷を覆う者とならないのです。  
                       
                       
                       
    347-23.                
     ‘‘Kathañca, bhikkhave, bhikkhu na dhūmaṃ kattā hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na dhūmaṃ kattā hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、煙をなす者とならないのでしょうか。  
                       
                       
                       
    347-24.                
     Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yathā    不変 〜のごとくに、〜のように  
      sutaṃ  śru 名過分 a 聞かれた、所聞  
      yathā    不変 〜のごとくに、〜のように  
      pariyattaṃ  pari-āp 過分 a 男中 学得した  
      dhammaṃ  dhṛ a 男中  
      na    不変 ない  
      vitthārena  vi-stṛ a 副具 詳細、広説  
      paresaṃ    代的 他の  
      desetā  diś 使 ar 示す者  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     比丘たちよ、ここなる比丘は、聞いた如く、学得した如くに、法を詳細に他の者たちに示す者となりません。  
    メモ                
     ・「合誦経」「五つの解脱の入口」にパラレル。  
                       
                       
                       
    347-25.                
     Evaṃ kho, bhikkhave, bhikkhu na dhūmaṃ kattā hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na dhūmaṃ kattā hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、煙をなす者とならないのです。  
                       
                       
                       
    347-26.                
     ‘‘Kathañca, bhikkhave, bhikkhu na titthaṃ jānāti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na titthaṃ jānāti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、渡し場を知らないのでしょうか。  
                       
                       
                       
    347-27.                
     Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ye    代的 (関係代名詞)  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bahu    u 有(持) 多く  
      sutā  śru 名過分 a 聞いた →多聞、博識、経験ある  
      āgata  ā-gam 過分 a 有(持) 来た  
      āgamā  ā-gam a 阿含、伝承 →阿含に通じた  
      dhamma  dhṛ a 男中 依(対)  
      dharā  dhṛ a 保つ、保持する  
      vinaya  vi-nī a 依(対)  
      dharā  dhṛ a 保つ、保持する  
      mātikā    ā 依(対) 論母、本典要目  
      dharā,  dhṛ a 保つ、保持する  
      te    代的 それら、彼ら  
      kālena    a 副具  
      kālaṃ    a 副対 時 →時々に、引き続き  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paripucchati,  pari-prach 遍問する、質問する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paripañhati –    遍問する、質問する  
    訳文                
     比丘たちよ、ここなる比丘たちは、およそ多聞にして阿含に通じ、法を保持し、律を保持し、論母を保持したかの比丘たち、かれらへ折に触れて近づき、〔しかし〕質問せず、遍問しません。  
    メモ                
     ・多聞云々は「大般涅槃経」などに、折に触れて云々以降は「十増経」ほかにパラレル。  
                       
                       
                       
    347-28.                
     ‘idaṃ, bhante, kathaṃ?   
      語根 品詞 語基 意味  
      ‘idaṃ,    代的 これ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      kathaṃ?    不変 いかに、なぜに  
    訳文                
     『尊者よ、これは何故でしょうか。  
                       
                       
                       
    347-29.                
     Imassa ko attho’ti?   
      語根 品詞 語基 意味  
      Imassa    代的 これ  
      ko    代的 何、誰  
      attho’    a 男中 義、利益、道理、意味、必要  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これにはどういう意味があるのでしょうか』と。  
                       
                       
                       
    347-30.                
     Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti.   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      te    代的 それら、彼ら  
      āyasmanto    ant 尊者、具寿  
      avivaṭañ  vi-vṛ 過分 a 不開の、とざされた  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      vivaranti,  vi-vṛ 開く、明らかにする  
      語根 品詞 語基 意味  
      anuttānīkatañ  an-ud-tan-kṛ 過分 a 明らかにされていない  
      ca    不変 と、また、そして、しかし  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      uttānīkaronti,  ud-tan-kṛ 明らかにする  
      語根 品詞 語基 意味  
      aneka    a 一つならぬ  
      vihitesu  vi-dhā 過分 a 男中 置かれた、整備された →種々の  
      ca    不変 と、また、そして、しかし  
      kaṅkhā  kāṅkṣ ā 依(処) 疑念、疑惑  
      ṭhānīyesu  sthā 未分 a 男中 住立すべき  
      dhammesu  dhṛ a 男中  
      kaṅkhaṃ  kāṅkṣ ā 疑念、疑惑  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paṭivinodenti.  prati-vi-nud 使 除去する、駆除する  
    訳文                
     〔結果として〕彼のため、その尊者たちは、閉ざされたものを開明せず、不明瞭なものを明らかにせず、種々の疑惑ある諸法における疑惑を除去しません。  
                       
                       
                       
    347-31.                
     Evaṃ kho, bhikkhave, bhikkhu na titthaṃ jānāti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na titthaṃ jānāti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、渡し場を知らないのです。  
                       
                       
                       
    347-32.                
     ‘‘Kathañca, bhikkhave, bhikkhu na pītaṃ jānāti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na pītaṃ jānāti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、飲物を知らないのでしょうか。  
                       
                       
                       
    347-33.                
     Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      tathāgata  tathā-(ā-)gam a 依(具) 如来  
      pavedite  pra-vid 使 過分 a 知らされた、教えられた  
      dhamma  dhṛ a 男中 法、教法、真理、正義、もの、一切法  
      vinaye  vi-nī a  
      desiyamāne  diś 受 現分 a 示された  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      labhati  labh 得る  
      語根 品詞 語基 意味  
      attha    a 男中 依(属)  
      vedaṃ,  vid a 信受、宗教感情、智  
      na    不変 ない  
      labhati  同上  
      dhamma  dhṛ a 男中 依(属)  
      vedaṃ,  vid a 信受、宗教感情、智  
      na    不変 ない  
      labhati  同上  
      dhamma  dhṛ a 男中 依(対)  
      upasaṃhitaṃ  upa-saṃ-dhā 過分 a 伴った、具えた、関係した  
      pāmojjaṃ.  pra-mud 名未分 a 喜悦  
    訳文                
     比丘たちよ、ここなる比丘たちは、如来によって知らされ、示された法と律において、義の信受を得ず、法の信受を得ず、法を伴った喜悦を得ません。  
    メモ                
     ・後半部『中部』7「衣服経」にパラレル。  
                       
                       
                       
    347-34.                
     Evaṃ kho, bhikkhave, bhikkhu na pītaṃ jānāti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na pītaṃ jānāti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、飲物を知らないのです。  
                       
                       
                       
    347-35.                
     ‘‘Kathañca, bhikkhave, bhikkhu na vīthiṃ jānāti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu na vīthiṃ jānāti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、経路を知らないのでしょうか。  
                       
                       
                       
    347-36.                
     Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      yathābhūtaṃ    不変 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、ここなる比丘は、八支聖道を如実に知りません。  
                       
                       
                       
    347-37.                
     Evaṃ kho, bhikkhave, bhikkhu na vīthiṃ jānāti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhave, bhikkhu na vīthiṃ jānāti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、経路を知らないのです。  
                       
                       
                       
    347-38.                
     ‘‘Kathañca, bhikkhave, bhikkhu na gocarakusalo hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
    訳文                
     では比丘たちよ、いかに比丘は、行境に巧みな者とならないのでしょうか。  
                       
                       
                       
    347-39.                
     Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. (347-36.)  
      cattāro     
      sati    i 依(属) 念、憶念、正念  
      paṭṭhāne  pra-sthā a 中(男) 出発、発趣 →念処  
    訳文                
     比丘たちよ、ここなる比丘は、四念処を如実に知りません。  
                       
                       
                       
    347-40.                
     Evaṃ kho, bhikkhave, bhikkhu na gocarakusalo hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu na gocarakusalo hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、行境に巧みな者とならないのです。  
                       
                       
                       
    347-41.                
     ‘‘Kathañca, bhikkhave, bhikkhu anavasesadohī hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu anavasesadohī hoti? (346-14.)  
    訳文                
     では比丘たちよ、いかに比丘は、残余なき搾乳者となるのでしょうか。  
                       
                       
                       
    347-42.                
     Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhuṃ  bhikṣ u 比丘  
      saddhā    名形 a 信ある  
      gahapatikā    a 居士  
      述語 語根 品詞 活用 人称 意味  
      abhihaṭṭhuṃ  abhi-hṛ 持ち来たりて  
      pavārenti  pari-vṛ 使 自由にさせる、満足させる、自恣を行う  
      語根 品詞 語基 意味  
      cīvara    a  
      piṇḍa   a 丸、球、団食  
      pāta pat a 落、段 →団食、施食  
      sena  śī a 臥具  
      āsana  ās a  
      gilāna    a 依(与) 病んだ、病人  
      paccaya  prati-i a 資具、須要物  
      bhesajja    a 薬、薬物  
      parikkhārehi,    a 資具、資財、資助、必需品、祭法  
      tatra    不変 そこで、そこに、そのとき、そのなかで  
      bhikkhu  bhikṣ u 比丘  
      mattaṃ    ā 量、適量  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      jānāti  jñā 知る  
      語根 品詞 語基 意味  
      paṭiggahaṇāya.  prati-grah a 領受、受納  
    訳文                
     比丘たちよ、ここなる比丘へ、信ある居士たちが〔布施を〕持ち来たって、衣、団食、臥坐具、病者の須要物たる薬よりなる医薬品をもって満足させますが、そのとき比丘は受納のための適量を知りません。  
                       
                       
                       
    347-43.                
     Evaṃ kho, bhikkhave, bhikkhu anavasesadohī hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu anavasesadohī hoti. (346-14.)  
    訳文                
     比丘たちよ、このように比丘は、残余なき搾乳者となるのです。  
                       
                       
                       
    347-44.                
     ‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti? (346-15.)  
    訳文                
     では比丘たちよ、いかに比丘は、およそ長老で、経験あり、出家して久しい、僧伽の父であり僧伽の指導者である彼ら比丘たち、彼らをあまりある供養によって供養する者とならないのでしょうか。  
                       
                       
                       
    347-45.                
     Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, (346-15.)  
      tesu    代的 それら、彼ら  
      na    不変 ない  
      mettaṃ    名形 a 慈ある  
      kāya    a 依(属) 身体、集まり  
      kammaṃ  kṛ an 業、行為  
      述語 語根 品詞 活用 人称 意味  
      paccupaṭṭhāpeti  prati-upa-sthā 使 用意する、現前させる、仕える  
      語根 品詞 語基 意味  
      āvi    不変 明瞭に、あらわに  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      raho  rah as 副対 ひそかに  
      ca;    不変 と、また、そして、しかし  
    訳文                
     比丘たちよ、ここなる比丘は、およそ長老で、経験あり、出家して久しい、僧伽の父であり僧伽の指導者である彼ら比丘たち、彼らに対して慈ある身業を明らかに、またひそかに起こすことはありません。  
                       
                       
                       
    347-46.                
     na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca;   
      語根 品詞 語基 意味  
      na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; (346-45.)  
      vacī  vac as 依(属)  
    訳文                
     ……慈ある口業を明らかに、またひそかに起こすことはありません。  
                       
                       
                       
    347-47.                
     na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca.   
      語根 品詞 語基 意味  
      na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. (346-45.)  
      mano man as 依(属)  
    訳文                
     ……慈ある意業を明らかに、またひそかに起こすことはありません。  
                       
                       
                       
    347-48.                
     Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. (347-44.)  
    訳文                
     比丘たちよ、このように比丘は、およそ長老で、経験あり、出家して久しい、僧伽の父であり僧伽の指導者である彼ら比丘たち、彼らをあまりある供養によって供養する者とならないのです。  
                       
                       
                       
    347-49.                
     ‘‘Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.  
      語根 品詞 語基 意味  
      ‘‘Imehi    代的 男中 これら  
      kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (346-12.)  
    訳文                
     比丘たちよ、これら十一の法を具えた比丘は、この法と律において、増大、増長、広大へと到ることができません。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system