←前へ   トップへ   次へ→    
                           
                           
     Mārayācanakathā      
      語根 品詞 語基 意味      
      Māra    a 依(具) 悪魔      
      yācana  yāc a, ā 中女 依(属) 乞求、懇願      
      kathā   ā      
    訳文                    
     【死魔による懇願の話】      
                           
                           
                           
    168-1.                    
     168. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami;       
      語根 品詞 語基 意味      
      Atha    不変 ときに、また、そこに      
      kho    不変 じつに、たしかに      
      māro    a 魔、悪魔      
      pāpimā    ant 悪しきもの      
      acira    a 依(奪) 久しからず      
      pakkante  pra-kram 過分 a 処絶 出発した      
      āyasmante    ant 処絶 尊者、具寿      
      ānande  ā-nand a 処絶 人名、アーナンダ      
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)      
      bhagavā    ant 世尊      
      tena    代的 それ、彼、それによって、それゆえ      
      述語 語根 品詞 活用 人称 意味      
      upasaṅkami;  upa-saṃ-kram 近づいた      
    訳文                    
     ときに、尊者アーナンダが立ち去ってすぐ、悪しき死魔が世尊の元に近づいた。      
                           
                           
                           
    168-2.                    
     upasaṅkamitvā ekamantaṃ aṭṭhāsi.       
      述語 語根 品詞 活用 人称 意味      
      upasaṅkamitvā  upa-saṃ-kram 近づく      
      語根 品詞 語基 意味      
      ekamantaṃ    不変 一方に      
      述語 語根 品詞 活用 人称 意味      
      aṭṭhāsi.  sthā 立つ      
    訳文                    
     近づいて一方へ立った。      
                           
                           
                           
    168-3.                    
     Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca –       
      語根 品詞 語基 意味      
      Ekamantaṃ    不変 一方に      
      ṭhito  sthā 過分 a 立った      
      kho    不変 じつに、たしかに      
      māro    a 魔、悪魔      
      pāpimā    ant 悪しきもの      
      bhagavantaṃ    ant 世尊      
      etad    代的 これ      
      述語 語根 品詞 活用 人称 意味      
      avoca –  vac いう      
    訳文                    
     一方へ立って、悪しき死魔は世尊へこういった。      
                           
                           
                           
    168-4.                    
     ‘‘parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.       
      述語 語根 品詞 活用 人称 意味      
      ‘‘parinibbātu  pari-nir-vā? 般涅槃する      
      語根 品詞 語基 意味      
      dāni,    不変 いま      
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ      
      bhagavā,    ant 世尊      
      parinibbātu  同上      
      sugato,  su-gam 名過分 a よく行ったもの、善逝      
      parinibbāna  pari-nir-vā? a 依(属) 般涅槃      
      kālo    a 時、応時、適時      
      dāni,    不変 いま      
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ      
      bhagavato.    ant 世尊      
    訳文                    
     「尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です。      
    メモ                    
     ・悪魔も、二人称を用いない敬語表現をなすようである。      
                           
                           
                           
    168-5.                    
     Bhāsitā kho panesā, bhante, bhagavatā vācā –       
      語根 品詞 語基 意味      
      Bhāsitā  bhāṣ 過分 a いわれた      
      kho    不変 じつに、たしかに      
      pana    不変 また、しかし、しからば、しかも、しかるに、さて      
      esā,    代的 これ      
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ      
      bhagavatā    ant 世尊      
      vācā –  vac ā 言葉      
    訳文                    
     尊者よ、じつにこの言葉が世尊によって〔かつて〕言われました。      
                           
                           
                           
    168-6.                    
     ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī [uttāniṃ (ka.), uttāni (sī. pī.)] karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti.       
      語根 品詞 語基 意味      
      ‘na    不変 ない      
      tāva    不変 それだけ、それほど、まず      
      ahaṃ,    代的      
      pāpima,    ant 悪しきもの      
      述語 語根 品詞 活用 人称 意味      
      parinibbāyissāmi,  pari-nir-vā? 般涅槃する      
      語根 品詞 語基 意味      
      yāva    不変 〜だけ、〜まで、〜の限り      
      me    代的      
      bhikkhū  bhikṣ u 比丘      
      na    不変 ない      
      sāvakā  śru a 声聞、弟子      
      述語 語根 品詞 活用 人称 意味      
      bhavissanti  bhū ある、なる      
      語根 品詞 語基 意味      
      viyattā  vi-añj 過分 a 聡明、有能、堪能の      
      vinītā  vi-nī 過分 a 導かれた、訓練された      
      visāradā    a 無畏の、自信ある      
      bahu    u 有(持) 多い      
      sutā  śru 名過分 a 聞いた →多聞      
      dhamma  dhṛ a 男中 依(対)      
      dharā  dhṛ a 保つ →持法者      
      dhamma  dhṛ a 男中 依(属)      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      paṭipannā  prati-pad a 行道した、行者      
      sāmīci    ī 依(対) 如法、方正、恭敬      
      paṭipannā  prati-pad a 行道した、行者      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      cārino,  car 名形 in 行ずる、行者      
      sakaṃ    a 自己の      
      ācariyakaṃ  ā-car 名形 a 師、師の、秘伝      
      述語 語根 品詞 活用 人称 意味      
      uggahetvā  ud-grah 取り上げる、学ぶ、把持する      
      ācikkhissanti  ā-khyā 強 告げる、述べる、説く、宣説する      
      desessanti  diś 使 示す、指示する、教示する      
      paññapessanti  pra-jñā 使 知らしめる、告知する、施設する      
      paṭṭhapessanti  pra-sthā 使 前に置く、与える、設立する      
      vivarissanti  vi-vṛ 開く、開明する、明らかにする      
      vibhajissanti  vi-bhaj 分別する、解釈する、分配する      
      uttānīkarissanti,  ud-tan, kṛ 明らかにする      
      語根 品詞 語基 意味      
      uppannaṃ  ud-pad 過分 a 生じた、起こった      
      para    代的 他の      
      pavādaṃ  pra-vad a 議論 →異論、論争、邪説      
      sahadhammena    a 男中 同法の、倶法の、如法の、理由ある      
      suniggahitaṃ  su-ni-grah 過分 a よく抑止、折伏、論破された      
      述語 語根 品詞 活用 人称 意味      
      niggahetvā  ni-grah 抑止、折伏、論破する      
      語根 品詞 語基 意味      
      sappāṭihāriyaṃ    a 男中 神変ある、奇蹟ある      
      dhammaṃ  dhṛ a 男中      
      述語 語根 品詞 活用 人称 意味      
      desessantī’  diś 使 示す、指示する、教示する      
      語根 品詞 語基 意味      
      ti.    不変 と、といって、かく、このように、ゆえに      
    訳文                    
     『悪しき者よ、我が弟子たる比丘たちが、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しないその限り、私は般涅槃しません』と。      
    メモ                    
     ・いわゆる誓願vrata,vataであろうか。      
     ・uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā、直訳すると「生じた異論を、如法に、よく論破されたものへと論破し」とでもなるのだろうが、意訳した。      
     ・本経の『註』におけるdhammānudhammaについての説明は、ここでの「聖者の法の随法である観法」ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ というものと【サーラ双樹】における「九種の出世間法の随法である前分」navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāga というものである。後者の「前分」は、出家の場合、種姓者(聖者直前の位)に至るまでの、戒、正行の施設、頭陀の受持とされ、在家の場合は戒、布薩、布施などとされている。『註』の全体を見ても、ニカーヤ中のdhammānudhammaの定義は、ほとんどこの二つのどちらか、もしくはそのバリエーションである。いずれの場合でも属格依主釈で「法の随法」としてよかろう。      
                           
                           
                           
    168-7.                    
     Etarahi kho pana, bhante, bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.       
      語根 品詞 語基 意味      
      Etarahi    不変 いま、現在      
      kho    不変 じつに、たしかに      
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて      
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ      
      bhikkhū  bhikṣ u 比丘      
      bhagavato    ant 世尊      
      sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā (168-6.)      
      述語 語根 品詞 活用 人称 意味      
      ācikkhanti  ā-khyā 強 告げる、述べる、説く、宣説する      
      desenti  diś 使 示す、指示する、教示する      
      paññapenti  pra-jñā 使 知らしめる、告知する、施設する      
      paṭṭhapenti  pra-sthā 使 前に置く、与える、設立する      
      vivaranti  vi-vṛ 開く、開明する、明らかにする      
      vibhajanti  vi-bhaj 分別する、解釈する、分配する      
      uttānīkaronti,  ud-tan, kṛ 明らかにする      
      語根 品詞 語基 意味      
      uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ (168-6.)      
      述語 語根 品詞 活用 人称 意味      
      desenti.  diś 使 示す、指示する、教示する      
    訳文                    
     尊者よ、しかるにいま、世尊の弟子たる比丘たちは、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しています。      
                           
                           
                           
    168-8.                    
     Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.      
      語根 品詞 語基 意味      
      Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. (168-4.)      
    訳文                    
     尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です。      
                           
                           
                           
    168-9.                    
     ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā –       
      語根 品詞 語基 意味      
      ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – (168-5.)      
    訳文                    
     尊者よ、じつにこの言葉が世尊によって〔かつて〕言われました。      
                           
                           
                           
    168-10.                    
     ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti.       
      語根 品詞 語基 意味      
      ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me (168-6.)      
      bhikkhuniyo  bhikṣ ī 比丘尼      
      na    不変 ない      
      sāvikā  śru ā 女声聞      
      述語 語根 品詞 活用 人称 意味      
      bhavissanti  bhū ある、なる      
      語根 品詞 語基 意味      
      viyattā  vi-añj 過分 a 聡明、有能、堪能の      
      vinītā  vi-nī 過分 a 導かれた、訓練された      
      visāradā    a 無畏の、自信ある      
      bahu    u 有(持) 多い      
      sutā  śru 名過分 a 聞いた →多聞      
      dhamma  dhṛ a 男中 依(対)      
      dharā  dhṛ a 保つ →持法者      
      dhamma  dhṛ a 男中      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      paṭipannā  prati-pad a 行道した、行者      
      sāmīci    ī 依(対) 如法、方正、恭敬      
      paṭipannā  prati-pad a 行道した、行者      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      cāriniyo,  car 名形 ī 行者      
      sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. (168-6.)      
    訳文                    
     『悪しき者よ、我が弟子たる比丘尼たちが、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しないその限り、私は般涅槃しません』と。      
                           
                           
                           
    168-11.                    
     Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.       
      語根 品詞 語基 意味      
       Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. (168-7.)      
      bhikkhuniyo  bhikṣ ī 比丘尼      
      sāvikā  śru ā 女声聞      
      viyattā  vi-añj 過分 a 聡明、有能、堪能の      
      vinītā  vi-nī 過分 a 導かれた、訓練された      
      visāradā    a 無畏の、自信ある      
      bahu    u 有(持) 多い      
      sutā  śru 名過分 a 聞いた →多聞      
      dhamma  dhṛ a 男中 依(対)      
      dharā  dhṛ a 保つ →持法者      
      dhamma  dhṛ a 男中      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      paṭipannā  prati-pad a 行道した、行者      
      sāmīci    ī 依(対) 如法、方正、恭敬      
      paṭipannā  prati-pad a 行道した、行者      
      anudhamma  anu-dhṛ a 依(対) 随法、如法      
      cāriniyo,  car 名形 ī 行者      
    訳文                    
     尊者よ、しかるにいま、世尊の弟子たる比丘尼たちは、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しています。      
                           
                           
                           
    168-12.                    
     Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.      
      語根 品詞 語基 意味      
      Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. (168-4.)      
    訳文                    
     尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です。      
                           
                           
                           
    168-13.                    
     ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā –       
      語根 品詞 語基 意味      
      ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – (168-5.)      
    訳文                    
     尊者よ、じつにこの言葉が世尊によって〔かつて〕言われました。      
                           
                           
                           
    168-14.                    
     ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti.       
      語根 品詞 語基 意味      
      ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. (168-6.)      
      upāsakā    a 優婆塞      
    訳文                    
     『悪しき者よ、我が弟子たる優婆塞たちが、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しないその限り、私は般涅槃しません』と。      
    メモ                    
     ・ここでは、優婆塞も声聞sāvakaだとされている。      
                           
                           
                           
    168-15.                    
     Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.       
      語根 品詞 語基 意味      
      Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. (168-7.)      
      upāsakā    a 優婆塞      
    訳文                    
     尊者よ、しかるにいま、世尊の弟子たる優婆塞たちは、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しています。      
                           
                           
                           
    168-16.                    
     Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.      
      語根 品詞 語基 意味      
      Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. (168-4.)      
    訳文                    
     尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です。      
                           
                           
                           
    168-17.                    
     ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā –       
      語根 品詞 語基 意味      
      ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – (168-5.)      
    訳文                    
     尊者よ、じつにこの言葉が世尊によって〔かつて〕言われました。      
                           
                           
                           
    168-18.                    
     ‘na tāvāhaṃ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti.       
      語根 品詞 語基 意味      
      ‘na tāvāhaṃ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. (168-10.)      
      upāsikā    ā 優婆夷      
    訳文                    
     『悪しき者よ、我が弟子たる優婆夷たちが、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しないその限り、私は般涅槃しません』と。      
                           
                           
                           
    168-19.                    
     Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.       
      語根 品詞 語基 意味      
      Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. (168-11.)      
      upāsikā    ā 優婆夷      
    訳文                    
     尊者よ、しかるにいま、世尊の弟子たる優婆夷たちは、聡明で、導かれ、無畏の、多聞の、持法者であり、法の随法を行道し、正しく行道し、随法を行じ、己が師の教えを学んで、告げ、示し、知らしめ、立て、開き、解釈し、明らかにし、生じた異論を如法によく論破し、神変ある法を教示しています。      
                           
                           
                           
    168-20.                    
     Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.      
      語根 品詞 語基 意味      
      Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. (168-4.)      
    訳文                    
     尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です。      
                           
                           
                           
    168-21.                    
     ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā –       
      語根 品詞 語基 意味      
      ‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – (168-5.)      
    訳文                    
     尊者よ、じつにこの言葉が世尊によって〔かつて〕言われました。      
                           
                           
                           
    168-22.                    
     ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’nti.       
      語根 品詞 語基 意味      
      ‘na    不変 ない      
      tāva    不変 それだけ、それほど、まず      
      ahaṃ,    代的      
      pāpima,    ant 悪しきもの      
      述語 語根 品詞 活用 人称 意味      
      parinibbāyissāmi,  pari-nir-vā? 般涅槃する      
      語根 品詞 語基 意味      
      yāva    不変 〜だけ、〜まで、〜の限り      
      me    代的      
      idaṃ    代的 これ      
      brahmacariyaṃ  bṛh, car a 梵行      
      na    不変 ない      
      iddhaṃ  ṛdh 過分 a 富んだ、成功した      
      ca    不変 と、また、そして、しかし      
      eva    不変 まさに、のみ、じつに      
      述語 語根 品詞 活用 人称 意味      
      bhavissati  bhū ある、なる      
      語根 品詞 語基 意味      
      phītañ  spaāy 過分 a 富める、繁栄の      
      ca    不変 と、また、そして、しかし      
      vitthārikaṃ  vi-ṣṭṛ 使 過分 a 広博の、広まった、有名な      
      bāhujaññaṃ    a 多衆の、多くの人々の      
      puthu    u ここの、広い、多数の      
      bhūtaṃ  bhū 過分 a なった →広くなった      
      yāva    不変 〜だけ、〜まで、〜の限り      
      deva    a 天、神、王、陛下      
      manussehi    a 人間      
      suppakāsita’n  su-pra-kāś 過分 a よく説明された、よく明らかにされた      
      ti.    不変 と、といって、かく、このように、ゆえに      
    訳文                    
     『悪しき者よ、私のこの梵行が成就し、繁栄し、有名で、多衆の〔知るところであり〕、広がり、およそ神々と人々にいたるまでよく明らかにされたものならないその限り、私は般涅槃しません』と。      
    メモ                    
     ・yāva devamanussehi については、yāvad eva manussehi が正しい可能性もあろうか。      
                           
                           
                           
    168-23.                    
     Etarahi kho pana, bhante, bhagavato brahmacariyaṃ iddhaṃ ceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ.       
      語根 品詞 語基 意味      
      Etarahi    不変 いま、現在      
      kho    不変 じつに、たしかに      
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて      
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ      
      bhagavato    ant 世尊      
      brahmacariyaṃ iddhaṃ ceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ. (168-22.)      
    訳文                    
     尊者よ、しかるにいま、世尊の梵行は成就し、繁栄し、有名で、多衆の〔知るところであり〕、広がり、およそ神々と人々にいたるまでよく明らかにされています。      
                           
                           
                           
    168-24.                    
     Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’’ti.      
      語根 品詞 語基 意味      
      Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’’ (168-4.)      
      ti.   不変 と、といって、かく、このように、ゆえに      
    訳文                    
     尊者よ、いま、世尊は般涅槃されよ。善逝は般涅槃されよ。尊者よ、今こそ世尊の般涅槃に相応しい時です」      
                           
                           
                           
    168-25.                    
     Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca –       
      語根 品詞 語基 意味      
      Evaṃ    不変 このように、かくの如き      
      vutte   vac 受 過分 a 男中 いわれて      
      bhagavā    ant 世尊      
      māraṃ    a 魔、悪魔      
      pāpimantaṃ    ant 悪しきもの      
      etad    代的 これ      
      述語 語根 品詞 活用 人称 意味      
      avoca –  vac いう      
    訳文                    
     このように言われて、世尊は悪しき死魔へこう仰った。      
                           
                           
                           
    168-26.                    
     ‘‘appossukko tvaṃ, pāpima, hohi, na ciraṃ tathāgatassa parinibbānaṃ bhavissati.       
      語根 品詞 語基 意味      
      ‘‘appossukko    a 無関心の、無為の      
      tvaṃ,    代的 あなた      
      pāpima,    ant 悪しきもの      
      述語 語根 品詞 活用 人称 意味      
      hohi,  bhū ある、なる      
      語根 品詞 語基 意味      
      na    不変 ない      
      ciraṃ    a 副対 久しい      
      tathāgatassa  tathā-(ā-)gam a 如来      
      parinibbānaṃ  pari-nir-vā? a 般涅槃      
      述語 語根 品詞 活用 人称 意味      
      bhavissati.  bhū ある、なる      
    訳文                    
     「悪しき者よ、あなたが気にすることはない。如来の般涅槃は、久しからずして起こることでしょう。      
                           
                           
                           
    168-27.                    
     Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’’ti.       
      語根 品詞 語基 意味      
      Ito    不変 これより、ここより      
      tiṇṇaṃ         
      māsānaṃ    a      
      accayena  ati-i a 副具 過ぎて      
      tathāgato  tathā-(ā-)gam a 如来      
      述語 語根 品詞 活用 人称 意味      
      parinibbāyissatī’’  pari-nir-vā? 般涅槃する      
      語根 品詞 語基 意味      
      ti.    不変 と、といって、かく、このように、ゆえに      
    訳文                    
     これより三ヶ月後、如来は般涅槃することでしょう」と。      
                           
                           
  ←前へ   トップへ   次へ→    
inserted by FC2 system